Digital Sanskrit Buddhist Canon

Rakṣākāla (kara) stavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version रक्षाकाल (कर) स्तवः
rakṣākāla (kara) stavaḥ


om namo lokanāthāya


mayā kṛtāni pāpāni kāyavākacittasaṃcayaiḥ |

tatsarvaṃ hara me nātha rakṣa māṃ lokanāyaka || 1 ||


nepāle dvādaśābdeṣu anāvṛṣṭirmahābhayam |

narendradevaṃ saṃsthāpya rakṣa māṃ lokanāyaka || 2 ||



martyabhūmau ca pātāle duḥkhino bahulaukikāḥ |

sukhavṛddhikarasteṣāṃ rakṣa māṃ lokanāyaka || 3 ||



yatra yatra gatastatra sarvasattvānukampayā |

samuddharasi pāpebhyo rakṣa māṃ lokanāyaka || 4 ||



saṃsāre vyāpito'haṃ tu kathaṃ pāraṃ prayāsyate |

tvameva śaraṇaṃ tatra rakṣa māṃ lokanāyaka || 5 ||



sarvadevamayastvaṃ hi sarvabuddhamayastathā |

sarvasiddhimayaścaiva rakṣa māṃ lokanāyaka || 6 ||



sadā kṛpāmayastvaṃ hi sadā rakṣāmayo'si ca |

sadā prajñāmayastvaṃ hi rakṣa māṃ lokanāyaka || 7 ||



yena yena kṛtaṃ karma tena tenaiva dhāritam |

yadyadicchāṃ pradātāsi rakṣa māṃ lokanāyaka || 8 ||



sukhāvatīṃ na saṃprāptaṃ yāvaddhi sarvasattvakam |

tāvatsaṃsāragarte'smin rakṣa māṃ lokanāyaka || 9 ||



jñānināṃ jñānarūpo'si duḥkhināṃ duḥkhahārakaḥ |

kāmināṃ kāmarūpo'si rakṣa māṃ lokanāyaka || 10 ||



pūjanīyo'si lokeśa praṇavasya svarūpadhṛk |

vandanīyaḥ sadā tvaṃ hi rakṣa māṃ lokanāyaka || 11 ||



bharti vā bhartiko vāpi mitraṃ vā śatruko'pi vā |

sarvatra ca dayāyukto rakṣa māṃ lokanāyaka || 12 ||



lokanātha jagatsvāmin subhaktikṛtacetasā |

tvāṃ namāmi punarbhūyo rakṣa māṃ lokanāyaka || 13 ||



anekaduḥkhabhāgasmi bhīṣmairvai kaṣṭasaṃkaṭaiḥ |

dayasva cāvalokeśa mocayasva ca māṃ kṣaṇāt || 14 ||



sarvadekṣāsusampātaṃ vartayan kuru me'kṣayam |

astu te karuṇā mahyaṃ bhaktiṃ caivācalāṃ kuru || 15 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya

rakṣākāla(kara)stavaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project