Digital Sanskrit Buddhist Canon

Avikalpapraveśadhāraṇī

Technical Details
avikalpapraveśadhāraṇī

p.142

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe virahati sma |
sarvatraidhātukaprativiśiṣṭa nirvikalpadharmadhātugarbhe prāsāde mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisatvasaṃghena |
tad yathā avikalpena ca bodhisattvena mahāsattvena |
avikalpaprabhāsena ca bodhisattvena mahāsattvena |
avikalpacandrena ca bodhisattena mahāsattvena | nirvikalpavīreṇa ca |
nirvikalpadharmanirdeśakuśalena ca |
nirvikalpasvabhāvena ca |
nirvikalpamatinā ca |
nirvikalpanādena ca |
nirvikalpaspharaṇena ca |
nirvikalpasvareṇa ca |
maheśvareṇ ca |
nirvikalpamahāmaitrīsvareṇa ca |
avalokiteśvareṇa (ca) bodhisattvena sārdham (|) tatra khalu bhagavā(n anekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto) dharmaṃ deśayati sma |
yad uta dharmāṇāṃ nirvikalpatām ārabhya |

p.144
atha khalu bhagavān asamantāṃ sarvāvatīṃ bodhisattvaparṣadam avalokya bodhisattvān āmantrayate sma |
dhārayata yūyaṃ kulaputrā avikalpapraveśāṃ nāma dhāraṇīṃ yām avikalpapraveśāṃ dhāraṇīṃ dhārayan bodhisattvo ma(hāsattvo buddhadharmān laghulaghu saṃpādayati ya)thākālaṃ ca viśeṣāya paraiti |

p.146
atha tasyām eva parṣady avikalpaparabhāso nāma bodhisattvo mahāsattvaḥ |
sa utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛhivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat |
nirvikalpapraveśāṃ dhāraṇīṃ deśayatu bhagavan | yāṃ śrutvā bodhisattvā mahāsattvā dhārayṣyanti |
vācayiṣyanti |
yoniśaś ca manasikariṣyanti |
parebhyaś ca vistareṇa saṃprakāśayiṣyanti |
evam ukte bhagavān āha |
tenai hi kulaputrāḥ śṛṇu sādhu ca suṣṭhu ca manasukuru (|)
bhāṣiṣye 'ham a(vikalpapraveśāṃ dhāraṇīṃ | sādhu bhagavann iti te bo)dhisattvā bhagavataḥ pratyaśrauṣuḥ |

p.150
bhagavāṃs teṣām etad avocat |
iha kulaputrā bodhisattvo mahāsattvo 'vikalpādhipateyaṃ dharmaṃ śrutvāvikalpam āśyaṃ sanniveśya sarvavikalpanimittāni parivarjayati |
sa tatprathamataḥ prakṛtivikalpanimittāni pariva(rjayati sarvāṇi | yad uta grāhyaṃ vā grāhakaṃ vā |
tatredaṃ) prakṛtivikalpanimittaṃ yat sāsrave vastuni nimittaṃ |
sāsravaṃ punar vastu pañcopādānaskandhaḥ |
yad uta rūpopādānaskandhaḥ |
vedanopādānaskandhaḥ |
saṃjñopādānaskandhaḥ |
saṃskāropādānaskandhaḥ |
vijñānopādānaskandhaś ca |
kathaṃ punas tāni vikalpanimittā(ni parivarjayati |
ābhāsagamanayogenāmukhībhūtāny ama)nasikārataḥ |

p.152
tasya tāni kramaśo vikalpanimittāni parivarjayataḥ tadanyāni pratipakṣanirūpaṇavikalpanimittāni samudācaranty āmukhībhavanty ābhāsakaraṇayogena (|)
yad uta dānanirūpaṇavikalpanimittaṃ |
śīlanirūpaṇavikalpanimittaṃ |
kṣāntinirūpaṇavikalpanimittaṃ |
vīryanirūpaṇavikalpanimittaṃ |
dhyānanirūpaṇavikalpanimittaṃ |
prajñānirūpaṇavikalpanimittaṃ |
yad uta svabhāvanirūpaṇato vā |
guṇanirūpaṇato vā |
sāranirūpaṇato vā |
sa tāny api pratipakṣanirūpaṇavikalpanimittāny amanasikārataḥ parivarjayati |

p.156
tasya tāni pari varjayataḥ tadanyāni tattvanirūpaṇavikalpanimittāni samudācaranty āmukhībhavanty ābhāsagamanayogena |
yad uta śūnyatānirūpaṇavikalpanimittaṃ |
tathatānirūpaṇavikalpanimittaṃ |
bhūtakoṭinirūpaṇavikalpanimittaṃ (|)
(animitta)paramārthadharmadhātunirūpaṇavikalpanimittaṃ |
yad uta svalakṣaṇanirūpaṇato vā | guṇanirū(pa)ṇato vā (sāranirūpaṇato vā | sa tāny api tattvanirūpaṇa)vikalpanimittāny amanasikārataḥ parivarjayati |

p.160
tasya tāny api parivarjayato 'parāṇi prāptinirūpaṇavikalpanimittāni samudācaranty āmukhībhavanty ābhāsagamanayogena |
tad yathā prathamabhūmiprāptinirūpaṇavikalpanimittaṃ |
yāvad deśamabhūmiprāptinirūpaṇavikalpanimittam |
anutpattikadharmakṣāntiprāptinirūpaṇavikalpanimittaṃ |
vyākaraṇaprāptinirūpaṇavikalpanimittaṃ |
buddhakṣetrapariśuddhiprāptinirūpaṇavikalpanimittaṃ |
sattvaparipākaprāptinirupaṇavikalpanimittaṃ |
abhiṣekaprāptinirūpaṇavikalpanimittaṃ | yāvat
sarvākārajñāaprāptinirūpaṇavikalpanimittaṃ (
| yad uta svalakṣaṇanirūpaṇato vā guṇanirūpaṇato vā sāranirūpaṇato vā |
sa tāny api prāptinirūpaṇavikalpanimittāny amanasikārataḥ parivarjayati |

p.164
evaṃ sa bodhisattvo mahāsattva etāni sarvākāravikalpanimittāny amanasikārataḥ parivarjayan suprayukto havaty avikalpena |
na ca tāvad avikalpaṃ dhātuṃ spṛśati (|
asti tv eṣa yoniśaḥsamādhir avikalpadhātuṃ) sparśanāyai (|)
sa tasya samyakprayogasya bhāvanānvayād bahulīkaraṇānvayāt samyaṅmanasikārānvayād anabhisaṃskārād anābhogato vāvikalpaṃ dhātuṃ sṛśati |
krameṇa ca pariśodhayati |

p.166
kena kāraṇena kulaputrā avikalpadhātur avikalpa ity ucyate |
sa(rvavikalpanirūpaṇasamatikrāntatām upādāya |
de)śanādarśanavikalpasamatikrāntatām upādāya |
sarvavikalpanimittasamatikrāntatām upādāya |
sarvendriyavikalpasamatikrāntatām upādāya |
sarvaviṣayavikalpasamatikrāntatām upādāya |
sarvavijñaptivikalpasamatikrāntatām upādāya |
sarvakleśopakle(śajñeyāvarananirālayatāṃ copādāya |
tenocya)te 'vikalpo dhatur avikalpa iti |

p.170
katarat tad avikalpaṃ (| avikalpo) 'rūpo 'nidarśano 'pratiṣṭhito 'nābhāso 'vijñaptir aniketana iti |
avikalpadhātupratiṣṭhito hi bodhisattvo mahāsattvo jñeyanirviśiṣṭena nirvikalpena jñānenākāśasamatalān sarvadharmān paśyati | tatpṛṣṭhalabdhena jñānena māyāmarīcisvapnapratibhāsapratiśrutkāpratibimbodakacandranirmitasamān sarvadharmān paśyati |
tato mahāsukhavihāravibhutvavaipulyatāñ ca pratilabhate |
mahācittasamṛddhivaipulyatāñ (ca) pratilabhate |
mahāprajñājñānavaipulyatāñ ca pratilabhate |
mahādeśanāvihāravibhutvavaipulatāñ ca pratilabhate |
sarvakālasarvākārasarvasattvārthakaraṇpratibalaś ca bhavati |
anābhogabuddhakāryāpratipraśrabdhitaḥ |

p.176
tad yathā kulaputrā ekaghanasāramayasya pāṣāṇaparvatasyādhastān mahānānāratnaparipūrṇanidhiḥ syād (|)
bhāsurāṇāṃ vicitrāṇāṃ mahācintāmaṇiratnānāṃ |
yad uta rūpyaratnasya vā | suvarṇaratnasya vā | (aśmagarbhanānāratnasya vā |
atha khalv ekatyaḥ puru)ṣa āgacchen mahānidhānenārthī (|)
taṃ mahānidhānābhijñaḥ puruṣa evaṃ vaded (|) etasya bhoḥ puruṣa ekabhana(sāa)mayasya pāṣāṇaparvatasyādhastān mahāratnanidhānaṃ |
bhāsurāṇāṃ ratnānāṃ paripūrṇaṃ tasyādhastān mahācintāmaṇiratnanidhānaṃ |
sa tvaṃ tataḥ prakṛtipāṣāṇam evotkhanasva (| tadutkhanatas te rūpyapratibhāsaṃ pāṣāṇam ā)bhāsam āgamiṣyati (|) tatrāpi tvyā mahānidhānasaṃjñā na kartavyā | tat parijñāyotkhanitavyaṃ |
tadutkhanatas te suvarṇa(pratibhāsaṃ) pāṣāṇam ābhāsam āgamiṣyati |
tatrāpi tvayā mahānidhānasaṃjñā na kartavyā |
tad api parijñāyotkhanitavyaṃ | tadutkhanatas te nānāratnapratibhāsaṃ pāṣāṇa(m ābhāsam āgamiṣyet |
tatrāpi tvayā mahānidhā)nasaṃjñā na kartavyā |
tad api praijñāyotkhanitavyam |
evaṃ hi tvaṃ bhoḥ puruṣa suprayuktas tadutkhanito 'bhisaṃskāram antareṇāprayatnenaiva mahācintāmaṇiratnanidhānaṃ drakṣyasi |
tasya ca mahāratnanidhānasya pratilambhāt tvam āḍhyo bhaviṣyasi |
mahādhano mahābhogaḥ svaparārtheṣu sama(rtho bhaviṣyatīti |)

p.178
(tathā hi kulaputrā iyam upamā kṛ)tā yāvad evāsyārthasya vijñaptaye | ekaghanasāramayapāṣāṇaparvata (iti saṃkleśadvayapratyupasthitasya saṃskāraprakārānām etad adhivacanaṃ |
adhastān mahācintāmaṇiratnanidhānam ity avikalpadhātor etad adhivacanaṃ |)
mahācintāmaṇiratnanidhānenārthīti bodhisattvasya mahāsattvasyaitad adhivacanaṃ |
mahāratnanidhānābhijñāḥ puruṣa iti tathāgatasyārhataḥ samyaksaṃbuddhasyaitad adhivacanaṃ |
prakṛti(pāṣāṇam iti prakṛtivikalpanimittānām e)tad adhivacanaṃ |

p.180
utkhananam iti amanasikārasyaitad adhivacanaṃ (|)
rūpyapratibhāsaṃ pāṣāṇam iti pratipakṣanirūpaṇavikalpanimittānām etad adhivacanaṃ |
suvarṇapratibhāsaṃ pāṣāṇam iti śūnyatādivikalpanimittānām etad adhivacanaṃ |
nānāratnapratibhāsa(ṃ) pāṣāṇa(m iti prāptivikalpanimittānām etad adhivaca)naṃ |
mahācintāmaṇiratnanidhānasya pratilaṃbha ity avikalpadhātusparśanāyā etad adhivacanaṃ (|)
iti hi kulaputrāḥ anenopamopanyāsenāvikalpapraveśo 'nugantavyaḥ |

p.184
kathaṃ punaḥ kulaputrā bodhisattvo mahāsattva etāni yathānirdiṣṭāni vikalpanimittāni vyupaparī(kṣamāṇo 'vikalpadhātuṃ praviśati |
iha kula)putrā avikalpadhātupratiṣṭhito bodhisattvaḥ mahāsattvaḥ rūpaprakṛtivikalpanimitta āmukhībhūta evaṃ vyupaparīkṣate |
yo mama rūpam iti carati vikalpe carati |
pareṣāṃ rūpaṃ iti carati vikalpe carati |
rūpam idam iti carati vikalpe carati |
rūpam utpa(dyate |
nirudhyate |
saṃkliśyate |
vyavadāyata iti cara)ti vikalpe carati |
nāsti rūpam iti carati vikalpe carati |
svabhāvato 'pi nāsti (|)
hatuto 'pi nāsti (|)
phalato 'pi nāsti |
karmato 'pi nāsti |
yogato 'pi nāsti vṛttito 'pi nāsti rūpam iti carati vikalpe carati |
vijñptimātraṃ rūpaṃ iti carati vikalpe carati |
yathā (rūpaṃ nāsti tathā rūpapratibhāsā vijñaptir api nā)stīti carati vikalpe carati |

p.188
yataś ca kulaputrā bodhisattvo mahāsattvo rūpam iti nopalabhate |
rūpapratibhāsām api vijñaptin nopalabhate |
na ca sarveṇa sarvaṃ vijñaptiṃ vipariṇāśayati |
nacānyatra vij~naptim abhāvataḥ (na samanupaśyati |
na cānyatra vijñapter abhāvaṃ samanu)paśyati |
tasyāś ca rūpapratibhāsāyā vijñapter abhāvaṃ tayā vijñaptyā naikatvena samanupaśyati |
na pṛthaktvena samanupaśyati |
na ca vijñaptyabhāvaṃ bhāvataḥ samanupaśyati |
nābhāvataḥ samanupaśyati |
ebhiḥ kulapurtāḥ [putrāḥ?] sarvākāraiḥ sarvavikalpair yo na vikalpayaty aya(m avikalpadhātur iti na samanupaśyati |
(ayaṃ kulapu)trāḥ praveśanayo 'vikalpasya dhātoḥ | eva(ṃ) ca bodhisattvo mahāsattvo 'vikalpadhātupratiṣṭhito bhavati |

p.192
evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya |
evaṃ dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyāḥ
vīryapāramitāyāḥ dhyāna(pāramitāyāḥ prajñāpāramitāyāḥ |
evaṃ śū)nyatādīnāṃ yāvati sarvākārajñatāyā yojyam |
iha kulaputrāḥ bodhisattvo mahāsattvaḥ sarvākārajñatānirūpaṇavikalpanimitta āmukhībhūta evaṃ vyupaparīkṣate |
yo mama sarvākārajñateti carati vikalpe carati |
apreṣāṃ sarvākārajñateti carati sa vikalpe (carati |
sarvākārajñateyam iti carati vikalpe ca)rati |
sarvākarajñatā prāpyata iti carati vikalpe carati |
sarvākārajñatā sarvakleśanjñayāvaraṇaprahāṇāyeti carati vikalpe carati |
sarvākārajñatāyā nānyat traidhātukaṃ vyavadānād iti carati vikalpe carati |
sarvākārajñatotpadyate |
nirudhyate |
saṃkliśyate |
vya(vadāyata iti carati vikalpe carati | nāsti sarvā)kārajñateti carati vikalpe carati |
svabhāvato 'pi nāsti | hetuto 'pi nāsti |
phalato 'pi nāsti |
karmato 'pi nāsti | yogato 'pi nāsti |
vṛttito 'pi nāsti sarvākārajñateti carati vikalpe carati |
vijñaptimātrā sarvākārajñateti carati vikalpe carati |
yathā (sarvākārajñatā nāsti tathā sarvākārajñatāpratibhā)sā vijñaptir api nāstīti carati vikalpe carati |

p.196
yataś ca bodhisattvo mahāsattvo yathaiva sarvākārajñatān nopalabhate |
tathaiva tatpratibhāsām api vijñaptin nopalabhate |
na ca sarveṇa sarvaṃ tadvijñaptiṃ vipraṇāśayati |
na cānyatra tadvijñapter anyaṃ kañcid dharmam upalabhate |
abhā(vataś ca tāṃ vijñaptiṃ na samanupaśyati |
na cānyatra vijña)pter abhāvaṃ samanupaśyati |
na ca tasyā vijñapter abhāva(ṃ)tayā vijñaptyā ekatvena samanupaśyati |
na pṛthaktvena samanupaśyati |
na ca tasyā vijñapter abhāvaṃ bhāvataḥ samanupaśyatu |
nābhāvataḥ samanupaśyati |
ebhiḥ kulaputrāḥ sarvākāraiḥ sarvavikalpair yo na vika(lpayaty ayam avikalpadharmadhātur iti na samanupaśyati |)
evam ayam praveśanayo 'vikalpasya dhātoḥ |
evaṃ hi kulaputrā bodhisattvo mahāsattvo 'vikalpadhātupratiṣṭito bhavati |

p.198
(asya kulaputrā dharmaparyāyasya udgrahaṇalekhanavācanād bahutaraṃ puṇyaṃ nanv eva gaṅgānadīvālukopamātmabhāvaparityāgasya nanve eva gaṃgānadīvālukopamalokādhātuparipūrṇaratnadānasya nanv eva gaṃgānadīvālukopamalpkadhātuparipūrṇatathāgatabiṃbakārāpaṇapuṇyaskandhasyeti |)

p.200
atha khalu bhagavāṃs tasyāṃ velāyāṃ ime gāthe abhāṣata ||
avikalpāsayo bhūtvā saddharme 'smin jinātmajaḥ |
vikalpadurgaṃ vyatītya (kramān niṣkalpam āpnute || 1 ||)
(praśāntam acalaṃ śreṣṭhaṃ vaśa)vartisamāsamaṃ |
avikalpasukhaṃ tasmād bodhisattvo 'dhigacchati || 2 ||
idam avocad bahgavān āttamanā avikalpaprabhāsaś ca bodhisattvo mahāsattvaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project