Digital Sanskrit Buddhist Canon

Lokanāthastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version लोकनाथस्तोत्रम्
lokanāthastotram



kalpādike bhavasi ko hi mamāgabhāva

sarvasvasāra karuṇāmaya viśvamūrte |

kāryādike praṇamatīti samantakaṃ tvāṃ

śrīlokanātha tava pādayugaṃ name'ham || 1 ||



ākṛṣṇakena rajasā vinivartamāna-

ścāyāsi saumya sakalaḥ prativāsare ca |

hemasvarūparathakena samujjvalena

śrīlokanātha tava pādayugaṃ name'ham || 2 ||



brahmā tvameva hi sa viprakulaprasiddho

viṣṇuśca vaiṣṇavamate varadharmaketuḥ |

sarvajñako'si vimate prabhavo'vyayaśca

śrīlokanātha tava pādayugaṃ name'ham || 3 ||



bauddhānvaye bhavasi vajrakasūryarūpo

yogeśvaro hi śubhayogakamārgakeṣu |

gaṅgādharo bhavabhayasya vināśakāri

śrīlokanātha tava pādayugaṃ name'ham || 4 ||



kāruṇyabhāvahṛdayaḥ sahajaḥ saroci-

rvicchinnakalmaṣacayo guṇasāgaraśca |

cintāmaṇistvamasi lokaguruḥ kṛpeśa

śrīlokanātha tava pādayugaṃ name'ham || 5 ||



bandhūkavarṇa bahurūpa viśālanetra

sarvaprasūtikṛtaniṣkṛtikaḥ sudanta |

tvaṃ padmapāṇi vimalottama mitrarūpaḥ

śrīlokanātha tava pādayugaṃ name'ham || 6 ||



tava bahulacaritraṃ kaḥ samartho'sti vaktuṃ

tadapi mukharabhāvaiḥ stūyase tvaṃ mayātra |

yadapi padamaśuddhaṃ sarvametat kṣamasva

stutiriti kusumasrak bhaktimātrārcanaṃ syāt || 7 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya stotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project