Digital Sanskrit Buddhist Canon

Avalokiteśvarastavaḥ (candrakāntābhikṣuṇīkṛtaḥ)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अवलोकितेश्वरस्तवः
avalokiteśvarastavaḥ

candrakāntābhikṣuṇīkṛtaḥ


om namo'valokiteśvarāya



bhuvanatrayavanditalokagurum amarādhipatistutabrahmavaram |

munirājavaraṃ dyutisiddhikaraṃ praṇamāmyavalokitanāmadharam || 1||



sugatātmajarupasurupadharaṃ bahulakṣaṇabhūṣitadehavaram |

amitābhatathāgatamaulidharaṃ kanakābjavibhūṣitavāmakaram || 2||



kuṭilāmalapiṅgaladhūmrajaṭaṃ śaśibimbasamujjvalapūrṇamukham |

kamalāyatalocanacāruvaraṃ himakhaṇḍavipāṇḍuragaṇḍayugam || 3||



adharaṃ jitapaṅkajanābhisamaṃ śaradambudagarjitamegharutam |

bahuratnavibhūṣitabāhuyugaṃ tanukomalaśādvalapāṇitalam || 4||



mṛgacarmaviveṣṭitavāmatanuṃ śubhakuṇḍalamaṇḍitaloladharam|

vimalaṃ kamalodaranābhitalaṃ maṇimaṇḍitamekhalahemavaram || 5||



kaṭiveṣṭitacitrasuvastradharaṃ jinabodhimahodadhipāragatam|

bahupuṇyamupārjitalabdhavaraṃ jvaravyādhiharaṃ bahusaukhyakaram || 6||



śubhaśāntikaraṃ tribhavāsyakaraṃ sacaraṃ khacaraṃ stutidehadharam |

vividhākulanirjitamārabalaṃ daśapāramitāparamārthakaram|| 7||



caturasravihāravivekaparaṃ tathatādvayabodhavibodhakaram |

maṇinūpuragarjitapādayugaṃ gajamandavilambitahaṃsagatim || 8||



paripūrṇamahāmṛtalabdhadhṛtiṃ kṣīrodajalārṇavanityagatim |

śrīpotalakābhinivāsaratiṃ karuṇāmayanirmalacārudṛśam || 9||



śrīmadāryāvalokiteśvarabhaṭṭārakasya candrakāntābhikṣuṇīviracitaḥ stavaḥ

samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project