Digital Sanskrit Buddhist Canon

Avalokiteśvarahayagrīvadhāraṇī

Technical Details
avalokiteśvarahayagrīvadhāraṇī

namo ratnatrayāya | nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya | namaḥ sarvasattvavyasanaghātine | namaḥ sarvasattvavyasanāvahāriṇe | namaḥ sarvasattvabhayottāraṇāya | namaḥ sarvabhavapraśamanakarāya | namaḥ sarvasattvabodhicikitsaṃkarāya | namaḥ sarvabandhanacchedanaparāya | namaḥ sarvaduḥkhapramokṣaṇakarāya | namaḥ sarvāndhakāravidhamanakarāya | namaḥ sarvavidyārājavaśaprāptaye mahāyogayogīśvarāya |

tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇam | ṛṣividadā deva-nāga-yakṣa-rākṣasa-śakra-brahma-lokapāla-viṣṇu-maheśvara-nārāyaṇa-skanda kuberāsurendra-mātṛgaṇa namaskṛtaṃ vajrakṣuramahīyaṃ hayagrīvabrahma paramahṛdayamāvartayiṣyāmi | aprameyārthasādhakam asahyaṃ sarvabhūtānāṃ sarvavighnavināśakam | amoghaṃ sarvakarmaṇāṃ viṣāṇāñca vināyanam | tad yathā



om tarula tarula vitarula vitarula sarvaviṣaghātaka sarvabhūtavidrāvaka jvalitānalavisphuliṅgāṭṭahāsa kesarātopāpravitakāya vajrakṣuranirgatita calitavasudhātala bajrodaśvasata hāsita-marutakṣatipraśamanakara paraduṣṭavighnān saṃbhakṣaṇakara svavidyopadeśakara paramaśāntikara buddha buddha bodhayāmiti |



bhagavan hayagrīva sarvavidyāhṛdayamāvartayiṣyāmi | khāda khāda mahāraudramantreṇa | rakṣa rakṣa ātmasvahitān mantreṇa | sidhya sidhya sarvakarmasu me siddhe dehi dehi | āveśa āveśa praveśa praveśa sarvagraheṣu apratihata | dhuna dhuna vidhuna vidhuna matha matha pramatha pramatha sarvavaropagrama | kṛtakakhordo | durlaṅghita mūṣika | viṣakara viṣadraṃṣṭra viṣacūrṇayo abhicāraviṣakaraṇa | sidhya añjana cakṣurmohana | cittavikṣobhaṇakara | nityāparaprekṣaṇa trāsaya trāsaya mahābodhisattva ṛddhadaṃṣṭraṇena sarvabhayebhyaḥ sattvānāṃ rakṣa rakṣa | mama buddhadharmasaṃghānujñātaṃ me karma śīghraṃ kuru kuru phaṭ | hayagrīvāya phaṭ | bajrakṣurāya phaṭ | vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ | paramantraṇanāśanakarāya phaṭ | paraduṣṭavighnān saṃbhakṣaṇakarāya phaṭ | sarvagrahotsādanakarāya phaṭ | sarvagraheṣu apratihatāya phaṭ | paṭalamukhāya phaṭ | ye kecit mama ahiteṣiṇaḥ kāye kramanti mantrayaṇa yamanti juhvānati kākhordaṃ kurvanti | tena sarveṇābhimukhena vākrīhāya phaṭ | namaḥ sarvaduṣṭagrahotsādanāya hayagrīvāya sidhyantu mantrapadaiḥ svāhā | om amitodbhavāya huṃ phaṭ phaṭ svāhā | om namo hayāya svāhā | om namo viśvamūrtaye svāhā | namaḥ sarvasattvānāṃ sidhyantu mantrapadāya svāhā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project