Digital Sanskrit Buddhist Canon

Aṣṭamātṛkāstotram

Technical Details
aṣṭamātṛkāstotram



om namaḥ śrīvighneśvarāṣṭamātṛkābhyaḥ |



vighneśvara mahāvīra siddhirūpāya vṛddhaye |

vighnanāśāya devāya gaṇeśāya namāmyaham || 1 ||



pūrve brahmāṇī devī haṃsamāruhya saṃsthitā |

pītavarṇaprabhā devī śrībrahmāṇi namo'stu te || 2 ||



dakṣiṇe śrīvārāhī mahiṣāsanasaṃsthitā |

raktavarṇā'ṅkuśahastā śrīvārāhi namo'stu te || 3 ||



paścime cendrāṇī devī gajamāruhya saṃsthitā |

kuṅkumābhā vajrahastā śrīindrāṇi namo'stu te || 4 ||



uttare māheśvarī devī vṛṣamāruhya saṃsthitā |

śvetavarṇaprabhā devī māheśvari namo'stu te || 5 ||



āgneye bālakaumārī mayūrakāntipūraṇī |

raktavarṇā śaktihastā śrīkaumāri namo'stu te || 6 ||



nairṛtye vaiṣṇavī devī śyāmābhā garuḍāsanā |

śaṅkhacakradharā devī nārāyaṇi namo'stu te || 7 ||



vāyavye cāmuṇḍā devī siṃhamāruhya saṃsthitā |

kakāramūrtidhārī ca khaḍgahastāṃ namāmyaham || 8 ||



īśāne caṇḍikā devī dhūmravarṇā prajvālinī |

kartimuṇḍadharā devī mahālakṣmi namo'stu te || 9 ||



aṣṭapīṭhasthitā devīraṣṭavṛkṣanivāsinīḥ |

aṣṭabhairavasaṃyuktā aṣṭamātṛkā namāmyaham || 10 ||



sūryaḥ somo mahīputro budho devāsuragurū |

śaniśca rāhuḥ ketuśca yamāya ca namo namaḥ || 11 ||



śrī aṣṭamātṛkāstotraṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project