Digital Sanskrit Buddhist Canon

(ārya)tārāstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version (आर्य)तारास्तुतिः
(ārya)tārāstutiḥ

ācārya candradāsakṛtā

namastārāyai

sukhadacakracārucūḍāmaṇiruciramarīcisaṃcaya-

pracuraśikhāpracāraparicumbitacarcitacaraṇacandrake|

jagati carācare'pi sācīkṛtacakitakṛpālulocane

stutivacanopacāramucitācaratiṃ racayāmi devi te|| 1||

nakharakaṭhorakoṭikuṭṭitakarikaṭataṭapāṭanotkaṭāḥ

pravikaṭarudhirapaṭalapaṭapālitā aṭavīviluṇṭhakāḥ|

vikaṭasaṭāṭṭahāsaghaṭitāvaṭataṭaghaṭānodbhaṭāstvajjuṣi

jhaṭiti yānti saṭinaḥ kuṇṭhādapi kuṇṭhaśaktitām|| 2||

malinamahākapolatalavigalitamadajalamalanavihvalāḥ

skhaladalijālabahalakolāhalalitavilāsalāsinaḥ|

vicalitakarṇatālapavanāhatalalitavilepadhūlayaḥ

pathi na gajāścalanti kulaśailatulāstava lā(nā)malālitāḥ|| 3||

mārutaghātajātarabhasocchaladanalaśikhākadambaka-

pratihatapurapurandhrihāhāravatvaritadigantabhairavaḥ|

uddhatadhūmradhūmadhūlidhutabaddhaghanāndhakārakaṃ

tvannatinītigatireti śamaṃ bahuśo hutāśanaḥ|| 4||

calitalatāvitānakuṭilodgamadurgamagahanavartinaḥ

sapadi puro narasya tāreti manāgapi nāmadhāriṇaḥ|

sphītaphaṇaughaghoraphūtkāraparisphuratānalasphuṭa-

sphuraduruvisphuliṅgavisphāriṇi phaṇini viṣaṃ vinaśyati|| 5||

kṣaṇakṛtakopakampakarakarṣitakharakaravālanirmala-

vyatikarakarakaravālavikarālamahābalabhujārgalaḥ|

prasthitapathikanikaṭakaṭavighaṭanapaṭuratiniṣṭhurāśayo

bhagavati bhaktivantumupasarpati tava na vane'pi taskaraḥ|| 6||

yo'pi narendravīrahuṅkārakacagrahanigraho

grahagrasta iva rajjuhiñjīravajarjaritāṅgapañjaraḥ|

pratipadakhanakhanāyamānamukharīkṛtakharakharaśṛṅkhalāvali-

stvaccaraṇāravindamabhivandya sa nandati muktabandhanaḥ|| 7||

kalakalakalilalolakallolajalollalatkālikānilā-

sphālitavipulabahalavelākulakūlatamālapallavāt|

sarabhasamakaranikarakharanakharasudustarato'pi sāgarāt

tāriṇi taralatārataratārakamāturametya rakṣasi|| 8||

sūkṣmavirāvasārasaraghotkaranirbharaghoraghargharaghrāṇā

ghṛṇāṅaghripāṇyasravisrīkṛtakvathitaśarīrapañjarā|

yatkṣaṇamahāprasādāveśatvatpraṇatā tāriṇi kāmarūpiṇā

tatkṣaṇalabdhalolakiraṇamaṇikuṇḍalamaṇḍitagaṇḍamaṇḍalā|| 9||

yūkavikīrṇaśīrṇapaṭakarpaṭakaṭitaṭaveṣṭanodbhaṭaḥ

saṃkaṭapeṭṭapūramātrārjanaparapurapiṇḍatarkaṇaḥ|

yadi tava nāmakaṃ hṛdi karoti hi rākṣasaikakaḥ

prauḍhavadhūvidhūtacāmīkarakhacitavicitracāmaram|| 10||

śrīcandradāsaviracitā''ryatārāstutiḥ samāptā|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project