Digital Sanskrit Buddhist Canon

(ārya)tārāṣṭottaraśatanāmastotram

Technical Details
(ārya)tārāṣṭottaraśatanāmastotram



oṃ namaḥ śrī āryatārāyai|





śrīmatpotalake ramye nānādhātuvirājite|



nānādrumalatākīrṇe nānāpakṣinikūjite|| 1||





nānānirjharabhāṅkārairnānāmṛgasamākule|



nānākusumajātībhiḥ samantādadhivāsite|| 2||







nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ|



kinnarairmadhurodgītairmattaravāraṇasaṃkulaiḥ|| 3||







siddhavidyādharagaṇairgandharvaiśca ninādite|



munibhirvītarāgaiśca satataṃ suniṣevite|| 4||







bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi|



āryatārādibhirdevairvidyārājñīsahasrakaiḥ|| 5||







krodharājagaṇaiścānyairhayagrīvādibhirvṛte|



sarvasattvahite yukto bhagavānavalokitaḥ|| 6||







vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ|



mahatā tapasā yukto maitryā ca kṛpayānvitaḥ|| 7||







dharmaṃ dideśa tasyāṃ ca mahatyāṃ devaparṣadi|



tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ|| 8||







parayā kṛpayā yuktaḥ papraccha cāvalokitam|



taskaroragasiṃhogragajavyāghrādisaṃkule|| 9||







sīdantyamī mune sattvā magnāḥ saṃsārasāgare|



baddhāḥ sāṃsārikaiḥ pāśai rāgadveṣatamomayaiḥ|| 10||







mucyante yena sattvāste tanme brūhi mahāmune|



evamukto jagannāthaḥ sa śrīmānavalokitaḥ|| 11||







uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinīm|



śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm)|| 12||







praṇidhānavaśotpannāṃ mamājñāṃ lokamātaram|



mahākaruṇayopetāṃ jagaduddharaṇoddhṛtām|| 13||







uditādityasaṃkāśāṃ purṇenduvadanaprabhām|



bhāṣayantīmimāṃ tārāṃ sadevāsuramānuṣān|| 14||







kampayantīṃ ca trīn lokān trāsayantīṃ yakṣarākṣasān|



nīlotpalakarāṃ devīṃ mā bhairmā bhairiti bruvan|| 15||







jagatsaṃrakṣaṇārthayāhamutpāditā jinaiḥ|



kāntāre śastrasaṃpāte nānābhayasamākule|| 16||







smaraṇādeva nāmāni sattvān rakṣāmyahaṃ sadā|



tārayiṣyāmyahaṃ sattvān nānābhayamahārṇavāt|| 17||







tena tāreti māṃ loke gāyanti munipuṃgavāḥ|



kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ|| 18||







jvalayatyantarikṣe tāmidaṃ vacanamabravīt|



nāmāṣṭaśatakaṃ brūhi yatpurā kīrtitaṃ janaiḥ|| 19||







daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ|



sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivarddhanam|| 20||







dhanadhānyakaraṃ caiva ārogyaṃ puṣṭivardhanam|



āyurārogyajanakaṃ sarvasattvasukhāvaham|| 21||







lakṣmyāḥ śriyaḥ sthāpakaṃ ca sarvasattvavivarddhanam|



maitrīmālambya sattvānāṃ tatkīrtaya mahāmune|| 22||







evamukte jagannāthaḥ prahasannavalokitaḥ|



vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā|| 23||







dakṣiṇaṃ karamuddhṛtya puṇyalakṣaṇamaṇḍitam|



tamuvāca mahāprājñaḥ sādhu sādhu mahātapa|| 24||







nāmāni śṛṇu mahābhāga sarvasattvaikavatsare|



yāni saṃkīrtya manujā sampadā syurdhaneśvarāḥ|| 25||







sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ|



akālamṛtyunirdagdhāścyutā yānti sukhāvatīm|| 26||







tānyahaṃ sampravakṣyāmi devasaṃghāḥ śṛṇuta me|



anumodadhvametadvā bhaviṣyadhvaṃ sunirvṛtāḥ|| 27||







oṃ locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi sahasrabhuje sahasranetre| oṃ namo bhagavate avalokaya avalokaya māṃ sarvasattvāṃśca huṃ huṃ phaṭ phaṭ svāhā| oṃ śuddhe viśuddhe sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite| aparājitā mahāraudrī viśvarūpī mahābalā| oṃ suśriye||28||







oṃ kalyāṇī mahātejā lokadhātrī mahāyaśāḥ|



sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī|| 29||







dhṛtidā puṣṭidā svāhā omkārā kāmarūpiṇī|



sarvasattvahitodyuktā saṃgrāmottāriṇī jayā|| 30||







prajñāpāramitā devī āryatārā manoramā|



dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā|| 31||







candrānanā mahāgaurī ajitā pītavāsasā|



mahāmāyā mahāśvetā mahābalaparākramā|| 32||







mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī|



praśāntā śāntarūpā ca vijayā jvalanaprabhā|| 33||







vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā|



jambhano stambhanī kālī kālarātrirniśācarī|| 34||







rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā|



brahmāṇī vedamātā ca guhyā ca guhyavāsinī|| 35||







māṅgalyā śāṅkarī saumyā jātavedā manojavā|



kapālinī mahāvegā sandhyā satyā'parājitā|| 36||







sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī|



varadā śāsanī śāstrī surūpā'mṛtavikramā|| 37||







śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā|



dhanyā puṇyā mahābhāgā śubhagā priyadarśanā|| 38||







kṛtāntatrāsinī bhīmā ugrā ugramahātapā|



jagaddhite sadodyuktā śaraṇyā bhaktavatsalā|| 39||







vāgīśvarī śivā sūkṣmā nityā sarvakramānugā|



sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā|| 40||







abhayā gautamī puṇyā śrīmallokeśvarātmajā|| iti||(108)



tārānāmaguṇānantā sarvāśāparipūrakā|| 41||







oṃ tāre kṛpāvare śrīkleśaśravaṇīye svāhā|



nāmnāmaṣṭottaraśataṃ hyetadyatkīrtitaṃ mayā|



rahasyabhūtaṃ guhyaṃ ca devānāmapi durlabham|| 42||







saubhāgyabhogakaraṇaṃ sarvakilviṣanāśanam|



sarvavyādhipraśamanaṃ sarvasattvasukhāvaham|| 43||







trikālaṃ yaḥ paṭheddhīmān śucisthāne samāhitaḥ|



so'cireṇaiva kālena rājyaśriyamavāpnuyāt|| 44||







duḥkhī syāttu sukhī nityaṃ daridro dhanavān bhavet|



putro bhavenmahāprājño medhāvī ca na saṃśayaḥ|| 45||







bandhanānmucyate baddho vyavahāre jayoa bhavet|



śatravo mitratāṃ yānti śṛṅgiṇaḥ śunakā api|| 46||







saṃgrāme saṃkaṭe durge nānābhayasamucchrite|



smaraṇādeva nāmāni sarvānbhayānapohati|| 47||







nākālamṛtyurbhavati prāpnoti vipulāśayam|



mānuṣye saphalaṃ janma tasyaikasya mahātmanaḥ|| 48||







yaścedaṃ prātarutthāya mānavaḥ kīrtayiṣyati|



sa dīrghakālamāyuṣmān śriyaṃ ca labhate naraḥ|| 49||







devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ|



piśācā rākṣasā bhūtā mātaro raudratejasāḥ|| 50||







ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ|



chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ|| 51||







vetālāściṃcakā preṣyā ye cānye duṣṭacetasaḥ|



chāyāmapi na laṅghanti kiṃ punastasya vigraham|| 52||







duṣṭasattvā na bādhante vyādhayo nākramanti ca|



sarvaiśvaryaguṇairyukto vaṃśavṛddhiśca jāyate|| 53||







jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ|



prītimāṃśca mahāvāgmī sarvaśāstraviśāradaḥ|| 54||







kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ|



sadā'virahito buddhairyatra yatropapadyate|| 55||







śrīāryatārābhaṭṭārikāyā nāmāṣṭottaraśataṃ



buddhaparibhāṣitaṃ parisamāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project