Digital Sanskrit Buddhist Canon

(ārya)tārāsragdharāstotram

Technical Details
(ārya)tārāsragdharāstotram

ācārya sarvajñamitraviracitam



namastārāyai

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-

sampatsaṃparkarāgānaticiraracitālaktakavyakta bhaktī|

bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṅga-

stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi|| 1||



durlaṅdhye duḥkhavahnau vinipatitatanurdurbhagaḥ kāṃdiśīkaḥ

kiṃ kiṃ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ|

śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-

mālokāśānibaddhaḥ paragatigamanastvāṃ śraye pāpahantrīm|| 2||



sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā

tanmadhye tadgraheṇa grahaṇamupagataṃ mādṛśasyāpyavaśyam|

sāmarthyaṃ ca dvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ

duḥkhyevāhaṃ tathāpi pratapati dhigaho duṣkṛtaṃ durvidagdham|| 3||



dhigdhiṅ māṃ mandabhāgyaṃ divasakararucāpyapraṇūtāndhakāraṃ

tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ|

ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṃ

nāthīkṛtyāpyanāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm|| 4||



mātāpi stanyahetorviruvati tanaye khedamāyāti putre

krodhaṃ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ|

tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī

sarvebhyo'bhyarthitārthān visṛjasi na ca te vikriyā jātu kācit|| 5||



yo yaḥ klaiśaughavahnijvalitatanurahaṃ tāriṇī tasya tasye-

tyātmopajñaṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne|

vardhante yāvadete paruṣaparibhavāḥ prāṇināṃ dukhavegāḥ

samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvadevānukampā|| 6||



ityuccairurdhvavāhau nadati nutipadavyājamākrandanādaṃ

nārhatyanyo'pyupekṣāṃ janani janayituṃ kiṃ punaryādṛśī tvam|

tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāḥ prāptakāmā

dahye sahyena bhūyastaramaratibhuvā santatāntarjvareṇa|| 7||



pāpī yadyasmi kasmāttvayi mama mahatī barddhate bhaktireṣā

śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva|

tyaktavyāpārabhārā tadasi mayi kathaṃ kathyatāṃ tathyakathye

pathyaṃ glāne mariṣyatyapi vipulakṛpaḥ kiṃ bhiṣag rorudhīti|| 8||



māyāmātsaryamānaprabhṛtibhiradhamaistulyakālakramācca

svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṃśaḥ|

yuṣmatpādābjapūjāṃ na kṣaṇamapi labhe yattadarthe viśeṣā-

deṣā kārpaṇyadīnākṣarapadaracanā syānmamāvandhyakāmā|| 9||



kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-

saṃkṣobhotkṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭahāsāt|

majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ

svacchandaṃ devi sadyastvadabhinutiparaistīramuttīryate'bdheḥ|| 10||



dhūmabhrāntābhragarbhodbhavagaganagṛhotsaṅgariṅgatsphuliṅga-

sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ|

tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayācñāḥ

prodyadvidyudvilāsojjvalajaladajavairādhriyante kṣaṇena|| 11||



dānāmbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-

hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya|

dantāntottuṅgadolātalatulitatanustvāmanusmṛtya mṛtyuṃ

pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ|| 12||



prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ

śūnyāṭavyāṃ karāgragrahavilasadasispheṭakasphītadarpān|

dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṃ-

ścintālekhanyakhinnasphuṭalikhitapadaṃ nāmadhāma śriyāṃ te|| 13||



vajrakūraprahāraprakharanakhamukhotkhātamattebhakumbha-

ścyotatsāndrāsradhautasphūṭavikaṭasaṭāsaṅkaṭaskandhasandhiḥ|

krudhyannāpitsurārādupari mṛgaripustīkṣṇadaṃṣṭrotkaṭāsya-

strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ|| 14||



dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-

vyāpāravyāptavaktrasphuradururasanārajjukonāśapāśaiḥ|

pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā

dhatte mattālimālāvalayakuvalasragavibhūṣāṃ vibhūtim|| 15||



bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-

ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ|

kṣuttṛṭkṣāmopakaṇṭhastyajati sa sapadi vyāpadaṃ tāṃ durantāṃ

yo yāyādāryatārācaraṇaśaraṇatāṃ snigdhabandhūjjhito'pi|| 16||



māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-

rūpārambhānurūpapraharaṇakiraṇāḍambaroḍḍāmarāṇi|

tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṃ

pretaprotāntratantrīnicayaviracitasrañji rakṣāṃsi rakṣām|| 17||



garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre

vidhuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe|

ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-

stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi|| 18||



pāpācārānubandhoddhṛtagadavigalatpūtipūyāsravisra-

tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ|

yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā

jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ|| 19||



viśrāntaṃ śrautapātre gurubhirupahṛtaṃ yasya nāmnāyabhaikṣyaṃ

vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupetaḥ|

sarvālaṅkārabhūṣāvibhavasamuditaṃ prāpya vāgīśvaratvaṃ

so'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni|| 20||



bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭoddyotitāṅgo

yūkāyūṃṣi prapiṃṣan parapuṭapurataḥ karpare tarpaṇārthī|

tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-

mūrvī dhatte madāndhadvipadaśanaghanāmuddhṛttaikātapatrām|| 21||



sevākarmāntaśilpapraṇayavinimayopāyaparyāyakhinnāḥ

prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittamaprāpnuvantaḥ|

daivātikrāmaṇīṃ tvāṃ kṛpaṇajanajananyarthamabhyarthya bhūme-

rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti|| 22||



vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno

dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ|

tvayyāvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇā-

mīṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ|| 23||



caṅkraddikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-

ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ|

bhāsvadbhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt svarṇakoṣaḥ

senānīrvīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt|| 24||



svacchandaṃ candanāmbhaḥsurabhimaṇiśilādattasaṅketakāntaḥ

kāntākrīḍānurāgādabhinavaracitā''tithyatathyopacāraḥ|

tvadvidyālabdhasiddhirmalayamadhuvanaṃ yāti vidyādharendraḥ

khaṅgāṃśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ|| 25||



hārākrāntastanāntāḥ śravaṇakuvalayasparddhamānā''yatākṣyo

mandārodāraveṇītaruṇaparimalāmodamādyaddvirephāḥ|

kāñcīnādānubandhoddhatataracaraṇodāramañjīratūryā-

stvannāthān prārthayante smaramadamuditāḥ sādarā devakanyāḥ|| 26||



ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālā-

munmajjatpārijātadrumamadhupavadhūddhūtadhūlīvitānām|

vīṇāveṇupravīṇāmarapuraramaṇīdattamādhuryatūryāṃ

kṛtvā yuṣmatsaparyāmanubhavati ciraṃ nandanodyānayātrām|| 27||



karpūrailālavaṅgatvagagurunaladakṣodagandhodakāyāṃ|

kāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām|

mandākinyāmamandacchaṭasalilasaritkrīḍayā sundarībhiḥ

krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ|| 28||



gīrvāṇagrāmaṇībhirvinayabharanamanmaulibhirvanditājñaḥ

svargotsaṅge'dhirūḍhaḥ surakariṇi jhaṇadbhūṣaṇodbhāsitāṅge|

śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ

pūtastvaddṛṣṭipātairavati suramahīṃ hīrabhinnaprakoṣṭhaḥ|| 29||



cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ

prodyadbālārkakoṭīpaṭutarakiraṇāpūryamāṇatrilokam|

prauḍhālīḍhaikapādakramabharavinamadbrahmarudrendraviṣṇuṃ

tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayacchittye janmabhājām|| 30||



paśyantyeke sakopaṃ praharaṇakiraṇodgīrṇadordaṇḍakhaṇḍa-

vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryam|

dviṣṭavyatrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-

vetālottālatālapramadamadamahākelikolāhalogram|| 31||



kecittvekaikaromodgamagatagaganābhogabhūbhūtalastha-

svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam|

dikcakrākrāmidhāmasthitasugataśatānāntanirmāṇacittaṃ

citraṃ trailokyavandayaṃ sthiracararacitāśeṣabhāvasvabhāvam|| 32||



lākṣāsindūrarāgāruṇatarakiraṇādityalauhityameke

śrīmatsāndrendranīlopaladalitadalakṣodanīlaṃ tathānye|

kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit

tvadrūpaṃ viśvarūpaṃ sphaṭikavadupadhāyuktibhedād vibhinnam|| 33||



sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī

sākṣādvetti tvadīyāṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā|

yastu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo rāraṭīti

vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ|| 34||



yanme vijñāpyamānaṃ prathamataramadastvaṃ viśeṣeṇa vettrī

tadvayāhārātirekaśramavidhirabudhasvāntasantoṣahetuḥ|

kintu snigdhasya bandhorviṣamiva purato duḥkhamudgīrya vācāṃ

jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva|| 35||



kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ

puṣṭiṃ jñānopadeśaiḥ kuru dhanakaruṇe dhvaṃsaya dhvāntamantaḥ|

tvatstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānamekaṃ

dṛṣṭaṃ yasmādamoghaṃ jagati tavaguṇastotramātraṃ prajānām|| 36||



saṃstutya tvadguṇaughāvayavamaniyateyattamāptaṃ mayā yat

puṇyaṃ puṇyārdravāñchāphalamadhurarasāsvādamāmuktibhogyam|

lokastenāryalokeśvaracaraṇatalasvastikasvasticihnā-

mahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām|| 37||



śrī sarvajñamitraviracitamāryatārāsragdharāstotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project