Digital Sanskrit Buddhist Canon

(ārya) tārānamaskāraikaviṃśatistotram

Technical Details
(ārya) tārānamaskāraikaviṃśatistotram

om namo bhagavatyai āryaśrī-ekaviṃśatitārāyai

namastāre ture vīre kṣaṇadyutinibhekṣaṇe|

trailokyanāthavaktrābjavikasatkamalodbhave|| 1||

namaḥ śataśaraccandrasaṃpūrṇeva varānane|

tārāsahasrakiraṇaiḥ prahasatkiraṇojjvale|| 2||



namaḥ kanakanīlābja-pāṇipadmavibhūṣite|

dānavīryatapaḥśā(kṣā)ntititikṣādhyānagocare|| 3||



namastathāgatoṣṇīṣavijayānantacāriṇi|

śeṣapāramitāprāptajinaputraniṣevite|| 4||



namastutārahuṃkārapūritāśādigantare|

saptalokakramākrā[nte] aśeṣakaruṇā(ṇe)kṣaṇe|| 5||



namaḥ śakrānalabrahmamarudviśveśvarārcite|

bhūtavetālagandharvagaṇayakṣapuraskṛte || 6||



namaḥ straditi phaṭkāra parajatra(yantra)pramardini|

pratyālīḍhapadanyāse śikhī(khi)jvālākulojjvale|| 7||



namasture mahāghore mālavīravināśini|

bhṛkuṭīkṛtavaktrābjasarvaśatrunisundanī(ṣūdini)|| 8||



namaḥ strīratnamudrāṅkahṛdayāṅgulibhūṣite|

bhūṣitāśeṣadikcakranikarasvakarākule|| 9||



namaḥ pramuditāśeṣamuktākṣīraprasāriṇi|

hasatprahasatuttāre māralolavaśaṅkari|| 10||



namaḥ samantabhūpālapata(ṭa)lākarṣaṇa(ṇe)kṣaṇe|

carabhṛkuṭihūṃkārasarvāpadavimocanī(cini) || 11||



namaḥ śrīkhaṇḍakhaṇḍendu[su]muktābharaṇa(ṇo)jjvale|

amitābhajitābhārabhāsure kiraṇoddhruve(ddhure) || 12||



namaḥ kalpāntahutabhugajvālāmālāntare(ra)sthite|

ālīḍhamudi(dri)tābaddharipucakravināśinī(ni)|| 13||



namaḥ karatarā(lā)ghāṭa(ta)caraṇāhatabhūtale|

bhṛkuṭīkṛtahukārasaptapātālabhedinī(ni)|| 14||



namaḥ śive śubhe śānte śāntanirvāṇagocare|

svāhāpraṇavasaṃyukte mahāpātakanāśanī(śini)|| 15||



namaḥ pramuditābaddharigātraprabhedini|

daśākṣarapadanyāse vidyāhuṃkāradīpite|| 16||



nama[stāre] ture pādaghātahuṃkāravījite|

merumaṇḍalakailāśabhuvanatrayacāriṇī(ṇi) || 17||



namaḥ sure sa(śa)rākārahariṇāṅkakare(ra)sthite|

haridviruktaphaṭkāra(re) aśeṣaviṣanāśiṇī(ni)|| 18||



namaḥ surāsuragaṇayakṣakinnarasevite |

abuddhamuditābhogakarī(ri) duḥsvapnanāśinī(ni) || 19 ||



namaścandrārkasampūrṇanayanadyutibhāsvare|

tārādviruktatuttāre viṣamajvala(ra)nāśini|| 20||



namaḥ strītattvavinyāse śivaśaktisamanvite|

grahavetāra(la)yakṣoṣmanāśini pravare ture|| 21||



mantramūlamidaṃ stotraṃ namaskāraikaviṃśatiḥ(ti)|

yaḥ paṭhetprātaḥ (paṭhet prayataḥ) dhīmān devyābhaktisamanvite(taḥ)||22||



sāyaṃ vā prātarutthāya smaret sarvābhayapradam|

sarvapāpapraśamanaṃ sarvadurgatināśanam|| 23||



abhiṣikto bhavet tūrṇaṃ saptabhirjinakoṭibhiḥ|

māsamātreṇa caivāsau sukhaṃ bauddhapadaṃ vrajet|| 24||



viṣaṃ tasya mahāghoraṃ sthāvaraṃ cātha jaṅgamam|

smaraṇānna padaṃ yāti khāditaṃ pi(pī)tameva vā|| 25||



grahajo(jā)laviṣārtānāṃ parastrīviṣanāśanam|

anyeṣāṃ caiva sattvānāṃ dvisaptamabhivartitam|| 26||



putrakāmo labhet putraṃ ghanakāmo labheddhanam|

sarvakāmānavāpnoti na vighnaiḥ pratihanyate|| 27||



iti śrīsamyaksaṃbuddhavailo(ro)canabhāṣitaṃ bhagavatyāryatārādevyā

namaskāraikaviṃśatināmāṣṭottaraśatakaṃ buddhabhāṣitaṃ parisamāptam
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project