Digital Sanskrit Buddhist Canon

Ākāśagarbhanāmāṣṭottaraśatastotram

Technical Details
ākāśagarbhanāmāṣṭottaraśatastotram



om namo buddhāya

ākāśagarbha sattvārtha mahāsattva mahādyute|

mahāratna suratnāgrya vajraratna namo'stu te|| 1||



abhiṣekamahāratna mahāśuddha mahāśubha|

buddharatna viśuddhāṅga ratnaratna namo'stu te|| 2||



ākāśākāśasaṃbhūta sarvākāśa mahānabha|

ākāśadhātusarvāśa sarvāśāgrya namo'stu te|| 3||



ratnasaṃbhava ratnorṇa buddhorṇa sutathāgata|

sarvaratna susarvāgrya ratnakārya namo'stu te|| 4||



ratnaratnāgrya ratnogra ratnasarva tathāgata|

ratnottama mahākāśa samākāśa namo'stu te|| 5||



alaṅkāramahāśobha śobhākara suśobhaka|

śuddhasarvārtha śuddhārtha dānacarya namo'stu te|| 6||



dharmaratna viśuddhāgrya saṅgharatna tathāgata|

mahābhiṣeka lokārtha pramodārtha namo'stu te|| 7||



dāna pradāna dānāgrya tyāga tyāgāgrya dāyaka |

sarvasattvārtha tattvārtha mahārthārtha namo'stu te || 8 ||



cintārāja mahāteja dānapāramitānaya|

tathāgata mahāsattva sarvabuddha namo'stu te|| 9||



tathāgata mahāratna tathāgata mahāprabha|

tathāgata mahāketo mahāhāsa namo'stu te|| 10||



tathāgatābhiṣekājña mahābhiṣeka mahāvibho|

lokanātha trilokāgrya lokasūrya namo'stu te|| 11||



ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk|

ratnāloka mahāloka ratnakīrte namo'stu te|| 12||



ratnotkara suratnottha maṇe vajramaṇe guṇa|

ratnākara sudīptāṅga sarvaratna namo'stu te|| 13||



mahātmayaṣṭi ratneśa sarvāśāparipūraka|

sarvābhiprāyasaṃprāptiratnarāśi namo'stu te|| 14||



abhvagrya vyāpi sarvātma varaprada mahāvara|

vibhūte sarvasaṃpatte vajragarbhaṃ namo'stu te|| 15||



yaḥ kaścid dhārayen nāmnāmidante'ṣṭaśataṃ śivam|

sarvabuddhābhiṣekaṃ tu sa prāpnotyanaghaḥ kṣaṇāt|| 16||



śrī ākāśagarbhanāmāṣṭaśatādhyeṣaṇāstotraṃ saṃpūrṇam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project