Digital Sanskrit Buddhist Canon

Vikramāraccivaibhavam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2014
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
|| Vikramāraccivaibhavam ||

śrīmānayaṃ siṃhalabhūmibhāgaḥ
sthitastanūjaiḥ sagarasya khāte |
ābhāti kāmīva rasena nṛtyan
spṛśan kumārīṃ svakarottaraṃgaiḥ || 1 ||

buddhānupūtā tririyaṃ dharitrī
yakṣādhirājasya vibhīṣaṇasya |
laṃkeśvarasya praṇayāvabhaṃgān
ihaiva cakre janakasya putrī || 2 ||

laṃkāvatārākhytamahopadeśān
ihaiva tāñ chākyamuniścakāra |
pradīpyate yeṣu parānukaṃpā
sattvāmiṣāhāraniṣedhayuktā || 3 ||

saṃyojayāmāsa vijitya yakṣān
ihaiva dharme vijayo jitātmā |
ihaiva dharmasthitimetya cakre
ratnairmahendraḥ sahito bhaginyā ||4 ||

vihṛtya bhūmāviha kālidāsaḥ
kumāradāsasya sakhā sumedhāḥ |
kāyāntaraṃ prāpa vināparādhaṃ
ramyāṃ samasyāṃ paripūrya hanta || 5 ||

kumāradāsaḥ suhṛdaṃ vipannaṃ
dṛṣṭveha nānyatpratikārmatra |
tanuṃ svakīyāṃ dahane citāyāṃ
kṣiptvānṛṇī mitraṛṇād babhūva || 6 ||

lekhārpito'trāsti jinasya dharmo
yo mūlavcā mgagadheṣu diṣṭaḥ |
vyākhyāsu samyag vivṛtto'tra pūrvaṃ
sa buddhaghoṣānuvacaḥsu bhāti || 7 ||

ratnākare tiṣṭhati bhūmireṣā
ratnaiḥ samṛddhā vividharimahārthaiḥ |
manuṣyaratnairapi cāsti pūrṇā
nānāprakārairapadānavadbhiḥ || 8 ||

grāmairanekairnagaraiśca ramyā
nānāvidhodyānavanaiḥ sanāthā |
divaṃ hasatyekapureṇa yuktāṃ
vanena caikena samīkṣya dīnām || 9 ||

grāmāḥ phalāḍyaistarubhirmanojñā
latābhiriṣṭāḥ sukumānivtābhiḥ |
priyā dṛśoḥ svairharitaiḥ pradeśair
uparyuparyeva purāṇi santi || 10 ||

grāme gṛhaṇāṃ khalu saṃniveśāḥ
kṛtāḥ prakṛtyaiva sukhādhivāsāḥ |
yaddarśanādeva janāstu pauraṃ
garhanti saukhyaṃ bahuyatnasādhyam || 11 ||

grāmeṣu vai ramyatamaṃv adanti
neduṃgamūvākhyamihādya lokāḥ |
nāstyeva cānyo maditi prakṛṣtaṃ
tadāhuretasya niruktameva || 12 ||

pūgai rasālairatha nārikelaiḥ
phlairmanojñairiha kandalīnām |
vyāptastathā yo vipulairviśālair
nijāṃ samṛddhiṃ panasairihāha || 13 ||

subhikṣamevātra vivartamānaṃ
sadeti manye kathayanti harṣāt |
śyāmāyamānāni vinaiva vācaṃ
kṣetrāṇi śāliprabhavāṇi yasya || 14 ||

haranti cittaṃ satataṃ hi yūnāṃ
yasminvāsāna vasane manojñe |
ramyāvabhāsā vayasā navena
śyāmāścalantyaḥ pathi sāpadeśam || 15 ||

vratena śuddhe vasane śarīre
jinālayaṃ naktamukhe prayātāḥ |
bhaktyardracittā api na tyajanti
kaṭākṣapātaṃ yuvatau yuvānaḥ || 16 ||

vayaḥprakarṣe'pi vilokya yūnoḥ
kayościdutkān ramaṇīyabhāvān |
hṛṣṭo bhavatyeva jano'nurāgāt
patrāṇi śuṣkasya rasena nūnam || 17 ||

bodhau sthite kaścana dīpapātre
daśā nidhatte sahitā anekāḥ |
manye tadudbhūtavaraprakāśe
samīkṣituṃ svāṃ dayitāṃ calantīm || 18 ||

tyaktvā priyāṃyo sugato'tra jātas
taṃ vandituṃ kāntaprabhiprayātam
anveti kācid vanitā bhayena
priyaṃ nivṛttaṃ vidadhātukāmā || 19 ||

ihāsti yāvad vidhṛtaṃ śarīraṃ
tāvanna kāryasya samāptirasti |
ehyehi yāvaḥ sugatālayeṣu
cittaṃ kṣaṇaṃ śuddhyati yena tatra || 20 ||

dṛṣṭvā pavitraṃ jinamūrtarūpaṃ
navo sthitasyānsti na so'tra loke
yāvastato vai sugatālayeṣu || 21 ||

śīlagrahātpāpamapaiti pūrvaṃ
navaṃ tathodeti sadaiva puṇyam |
itīha cittena parānuraktyā
lokāḥ kṣaṇe śīlamudāharanti || 22 ||

dharmakṣaṇaḥ svalpatamo'tra loke
kṣaṇo vivādasya mahāpramāṇaḥ |
dharne-dhane gacchati sarvamāyū
rogaiśca doṣaiśca jane janasya || 23 ||

iti prabodhya svasakhaṃ vacobhis
tattvānna cānyaddhṛdi bhāvayantam |
jinālayaṃ karṣati kaścidutkaḥ
svāṃ preyasīṃ darśayituṃ chalena || 24 ||
(paṃcabhiḥ kulakam)

lālityabhāvānupatiṣṭhamānā
dharmāpadeśādapi ye yuvānaḥ |
kathaṃ na śṛṃgārayutāni kuryur
dināni labdhvā kusumākarasya || 25 ||

nigūḍharūpeṇa sadā vasanto
virājate yatra samṛddhaśobhaḥ |
vyaktiṃ samāyāti kadācideva
sa āmrarājīṣu kuhūrutena || 26 ||

prāvṛḍbhramāneva tanoti devo
varṣan muhuryatra surendracāpaḥ |
āpaḥ praṇītāḥ sulabhā yathā syur
bhuvīha divyaṃ rasamāvahantyaḥ || 27 ||

vasantavarṣodayadharṣitānām
ṛtvantarāṇāṃ lalitaṃ kṣaṇeṣu |
kākasya tālena samāgamasya
vilokyate yatra samānameva || 28 ||

himaṃ vijityaiva śarat prakāśā
śāliprabhābhirbhavatīha lakṣyā |
vasantabhāvena vibhinnabhāvā
ramyānubhāvāmrarasairvināpi || 29 ||

velunparerāmatha sāranonāṃ
donāṃ mahādharmavatīṃ pratītya
grebrīlayo'nehasi tādṛśe'tra
sa vikramāraccikule'vatīraṇaḥ || 30 ||

nidhyaṣṭavasvindu (1889) tame'tra varṣe
māse nidhau sa dvijarājakāntaḥ |
khrīṣṭe bhavanmātṛmudaṃ tatāna || 31 ||

stanaṃdhayo mātṛkarāvalambī
khyātā lṛtaṃ vā ṛtamāpya karṇe |
manye'kṣarāmnāyagaṇe tadarthaṃ
vidhirḷkāraṃ pṛthaguddideśa || 32 ||

śrutvā mahāprāṇamayaṃ hi vaktāṃ
prāṇairyadalpair ghajhaḍhdhbhathādi |
sarasvatī tena tatāna vācaṃ
svalpāsuyuktāmiha siṃhalānām || 33 ||

vohe likhannaṃkalipī sa bālye
meruṃ paṭhannaṃkamayaṃ viśuddham |
cakāra toṣaṃ satataṃ vinetuḥ |
pituśca mātuśca mudaṃ dadhānaḥ ||34 ||

vadan vireje dhvanibhiḥ svabhāṣāṃ
deśyaiḥ samṛddhāṃ samatadbhavaiśca |
svānte sthitānīha subhāṣitāni
samudgiranmugdhatanurbabhāse || 35 ||

grāme gurūṇāṃ hi mitena vācāṃ
pariṣkṛtātmā vayasā navena |
prāptuṃ viśeṣaṃ vihitābhilāṣo
vidyodayaṃ dhāma samājagāma || 36 ||

hikkaḍḍuvāstavyamudārarūpaṃ
sumaṅgalaṃ maṅgalamāvahantam |
sametya vidyādhigamena cakre
sva mānavantaṃ ca vimānavantam || 37 ||

vaidyottamo yo manaso rujānāṃ
dharmānvayaḥ śākyakulāvataṃsaḥ |
vacāṃsi tasyātra mahārthavanti
prayatnapūrvaṃ hṛdaye dadhāra || 38 ||

ātreyamukhyairmunibhiḥ pradiṣṭaṃ
yad vaidyakaṃ lokahitaikaśāstram |
spṛhāsya tasmin nitarāṃ babhūva
sadarthakāriṇyatisaukhasādhye || 39 ||

vācaṃ svadeśaprabhavāṃ janārthāṃ
jagrāha lālityaguṇaiḥ sanāthām |
pravaktumevādhigatāṃ svavidyāṃ
vaidyānubhāvena viśobhamānām || 40 ||

gṛhītavidyo vayasottamena
tāronasaṃkhyena śaradgaṇena |
vibhrājamāno'dhijagāma ramyāṃ
dhiyo vivṛddhyā kila paṃḍitākhyām || 41 ||

labdhvā padaṃ nopajagāma garvaṃ
prārambhamālokya na śāstrapāram |
samutpatantaṃ khagavatsvamaikṣya
nīlāvabhāsaṃ gaganaṃ jigṛkṣuḥ ||42 ||

sārasvataṃ mārgamapūrvametaṃ
saṃprasthitāḥ santi janā asaṃkhyāḥ |
avāptyavān kiṃ tu jano na kaścin
na cāpyavāpsyatyakhilena saṃkhyām ||43 ||

ekādi dṛṣṭaṃ gaṇitaṃ śiśūnām
antaṃ parārdhe'pi ca kalpayati |
budhā vadantyatra na tasya cādiṃ
na vastuto'ntaṃ kathayanti dhīrāḥ || 44 ||

bhūtādi tattvaṃ gaṇayanti ye'tra
tad dravyataste samudāharantaḥ |
aṇuṃ vilokyāntata eva bhaṃgaṃ
savismayaṃ śūnyamukhā bhavanti || 45 ||

vijñānamādiṃ kathayanti tattvaṃ
ye supravīṇā manasā dṛḍhena
bahistvavijñānamidaṃ hi sarvaṃ
vilokya te yānti suṣuptimeva || 46 ||

śabdādi tattvaṃ kathayannapīha
jagad vilokyārthamayaṃ samastam |
apāmalābhād bhavatīha mūḍho
japādapvāṃ śabdamayātmavādī || 47 ||

doṣādi tattvaṃ vapuṣo vadantaṃ
pratyakṣatastanna hi darśayantam |
dhanvantariṃ cāpi vilokya tūṣṇīṃ
vidyāntacarcāmiha ko vidadhyāt || 48 ||

na śāstrapāraṃ hṛdaye vibhāvya
tasyaikadeśena vilokya yātrām
kartuṃ prayogaṃ svadhiyāṃ samastaṃ
sa lokamārgapravaṇo babhūva || 49 ||

dṛṣṭvā marhattvaṃ tu libiṃkarāṇāṃ
parikṣaṇe cātra libiṃkarīye |
yatnāt samuttīrya sudhīrbabhūva
libiṃkarāṇāṃ hi gaṇe'dvitīyaḥ || 51 ||

vidhātukāme bhiṣajāṃ hivṛttiṃ
tattvena vettuṃ bhiṣajāṃ hi vidyām |
vyātān na loke bhiṣajāṃ sthitena
jagāma baṅgān bhiṣajāṃ pravālaḥ || 52 ||

nijānanairāśu samanvitānāṃ
gaṃgāmukhānāṃ rasamādadāntaḥ |
jaladhinānātho viharan vibhāti
yasmin pradeśe satatottaraṃgaḥ || 53 ||

gaṃgāpayonāthasamāgame'smin
kṛtābhiṣekānabudhānapīndraḥ |
svargadvāri sarvairvibudhaiḥ sametaḥ
puṇyāgataṃ tiṣṭhati vaktukāmaḥ || 54 ||

sarojaṣaṇḍaiḥ samalaṃkṛtāni
śṛṃgāṭakaiḥ śyāmavapuṣṭamāni |
vihaṃgamānāṃ kalukūlhtena
śabdāyamānāni sarāṃsi yatra || 55 ||

jīvajjhaṣairyatra ca puṣkariṇyaḥ
samṛddhimākhyānti mṛṇālajāḥ |
bhadrānvayānāṃ vipulāḥ payobhir
gṛhe-gṛhe svāṃ sthitimādadhā || 56 ||

tasminmanohāriṇi deśabhede
purīṃ viśālāṃ bahurūpaśālām |
śaṃbhupriyāvāsaviśeṣakāntāṃ
sa kālikāttāṃ sukhamadhyuvāsa || 57 ||

saṃvatsarāṇāmiha pañcabhiḥ sa
karmāṇi pañca praguṇīcakāra |
samastaśāstrādhigamaṃ ca kṛtvā
yatnaiḥ kṛtī sādhumatirbhabhūva || 58 ||

śrīyāminībhūṣaṇarāyanāmā
bhiṣagvareṇyaḥ pravadatsu dhīraḥ |
gururbhabhūvāsya laghūdgrahītur
vidyāprakarṣeṇa vibhāsamānaḥ || 59 ||

sa suśrute suśrutavān babhūva
paṭutvamāptaścakare samagram |
kriyāvidhau śāstramatau vivekī
yatnādatho vāgbhaṭatāṃ dadhāra || 60 ||

dvātriṃśataivaṃ vayasā sanātho
babhau bhiṣagratnapadābhidheyaḥ |
ratnānubhāvena pariṣkṛtātmā
babhūva doṣoddharaṇāya śaktaḥ || 61 ||

śakto'tha bhaktaḥ praṇanāma tattat
padaṃ hi yasmin bhagavān vihṛtya |
lokeṣu kāruṇyamanā dideśa
vṛtaḥ svaśiṣyaiḥ kuśalaṃ svadharmam || 62 ||

puṇyā gayā yā magadheṣu diṣṭā
janeṣu yatpādarajo'bhimṛṣṭā |
vaṃdyāṃ mahābodhimahīrūheṇa
tāṃ vaṃdamānaḥ sa sukhī babhūva || 63 ||

yasmiṃstarau śakyakulāvataṃso
jahāra mārasya madāndhabhāvam |
buddhābhidhāmāpya babhūva śāstā
nanāma taṃ namratarāntarātmā || 64 ||

na kāpi yasyātra gatirnṛloke
gatiḥ śivā tasya sukhaṃ bhavantī |
vārāṇasī nāma purī pavitrā
dṛṣṭātha tenaitya budhaiḥ sanāthā || 65 ||

parikramaṃ kartumaśaknuvānaḥ
sarvā viśālāṃ bharatasya bhūmim |
paśyedimāmeva sasarja yatnād
dhātā purīṃ tatpratibimbarūpām || 66 ||

pūrīsamīpe sugatopadeśāt
sāreṇa dharmasya sanāthabhāvāt |
rudro nivāsaṃ na vimucya yāti
buddhasya bhaktyā kila sāranāthaḥ || 67 ||

etāṃ parivtrā mṛṣipattanākhyāṃ
sthalīṃ hi gatvā mṛgadāvarabhyām |
namannatenāpi nijena mūrdhnā
samunnataḥ so'titarāṃ babhāse || 68 ||

kuśīnagaryāṃ sugatasya cāntyāṃ
līlābhuvaṃ prāpya pavitracetāḥ |
luṭhan dharitryāṃ praṇataiḥ svagātraiḥ
bhaktyā vavarṣāśru parisrutātmā || 69 ||

evaṃ pavitrīkṛtacittabhūmir
bhūmiṃ svakīyāṃ punarājagāma |
gṛhītavidyo vidivadgurubhyo
vidyāprasārāya gṛhītasargaḥ || 70 ||

gamphāpure vaidyakapīṭhamādyaṃ
hyadhiṣṭhitaṃ svaprabhavaṃ pravīṇam
digbhyaścaturbhyaḥ samupetya śiṣyāḥ |
samantatastaṃ parivārya tasthuḥ || 71 ||

vidyāvinītairiha so'dya śiṣyaiḥ |
sukīrtimān sarvadhanairupetaḥ |
saṃśodhakānāṃ carakasya caikaḥ
sabhyaḥ sabhāyāṃ nṛpaterbabhūva || 72 ||

śrīdāsaguptādhikṛte'dhikārī
svajīvane gāndhipadānusārī |
vidyodayādāpya pade gurutvaṃ
virocate vaidyakacakravartī || 73 ||

bhuṅktāṃ sa loke bahuśaḥ sukhāni
divyāni vā yāni ca pārthivāni |
yuṅktāṃ svacittaṃ sukṛtena nityaṃ
jīvan dharitryāṃ śaradāṃ śatāni || 74 ||

prajñāyāṃ cāvadāne satatamatulite siṃhaladvīpabhūmau
vidyālaṃkāranāmni prathita iha pare cāśrame saugatānām |
śrīdharmānandapādaiḥ śramaṇavaramate dīkṣitasya dvijāter
etad vai śāntibhikṣornṛṣu bhavatu mude vikramāraccipadyam || 75 ||

iti siṃhaleṣu bhāryāsutābhyāṃ saha proṣitasya bhadantaśrīdharmānandanāyakapādaśiṣyasyottarabhārate kosaleṣu lakṣmaṇapurāntikabībīpuragrāmavāstavyasya lāipchigviśvavidyālayāllabdhaḍokṭarapadavīkasya vidyālaṃkāraviśvavidyālaye saṃskṛtamahācāryasya paṇḍita-śrīśāntibhikṣuśāstriṇaḥ sāhityācāryasya kṛtirvikramāraccipadyam | śubham | gatabuddhābdāḥ 2510 ||

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project