Digital Sanskrit Buddhist Canon

Sekoddeśapañjikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 18, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Sekoddeśapañjikā

namaḥ śrīparamādibuddhāya||
natvādibuddhaṃ tribhavaikanāthaṃ
saṃbodhisattvaṃ sahadharmasaṃgham|
śrīmadguroḥ pādakṛtopadeśāt
sekādikoddeśapadaṃ tanomi||
atha vajrapāṇinirmāṇakāyaḥ sucandro rājā paramādibuddhatantrarāje sekārthaṃ bhagavantaṃ pṛcchati| sucandra āheti he śāstaḥ sekaḥ saptavidha udakādyanujñāvasānaḥ| aparas trividhaḥ
kalaśadiprajñājñānāntaḥ| anuttaras tatheti mahāmudrājñānalakṣaṇam| laukikalokottarasiddhyartham iti laukikasiddhir akaniṣṭhabhuvanaparyantam| lokottaraṃ ca buddhatvaṃ mahāmudrākṣarajñānam|
etadarthaṃ saṃkṣepāt kathayasva me mameti|
śṛṇv ityādi bhagavato vākyam uddeśasamāptiṃ yāvat| param iti mahāmudrākṣarajñānam| nāḍīnāṃ vāmadakṣiṇamadhyamā-

(37)

dīnām saṃcāro vāmadakṣiṇamadhyarandhreṣu gamanāgamanam| nāḍisaṃcāram āyāmam iti prāṇāyāmam| uddeśāt te tava kathayāmi||

idānīm uddeśādeḥ prabhedam āha| uddeśas trividhas tantre sarvasmin| tathā nirdeśas trividho bhavet| taduddeśanirdeśayoḥ prabhedam āha| pratyuddeśo mahoddeśa ity uddeśasya prabhedaḥ| pratinirdeśako'para iti mahānirdeśa ākṣiptah| etau ca nirdeśasya prabhedau|

eṣāṃ vyāpāram āha| uddeśa evetyādi| ya evoddeśaḥ sa eva nirdeśaḥ| sa ca tantrasaṃgītir ucyate| atra hi nirdeśaśabdena bṛhattantrasaṃgītir ucyate| bṛhattantrāntrarbhṛtaś coddeśaḥ| sa eva hi saṃgītikārakaiḥ pṛthak kriyate tadānyatantro bhavati| yathā lakṣābhidhānād nirgatam anyatantrābhidhānam| pratyuddeśaś ceti cakārāt

(38)

pratiśabdākṣepe pratinirdeśa ucayate| dvayam etad yathākramam alpapañjikā bṛhatpañjika| sā ca padamātrabhañjikā na sarvārthasūcikā|

yataś tīkā sarvārthasūciketi vakṣyate| mahoddeśaś ceti cakrārād mahacchabdākṣepe mahānirdeśa ucyate| dvayam etad yathāsaṃkhyam alpaṭīkā bṛhaṭṭīkā cocyate|

evam ity uktakrameṇa ṣaṭkoṭibhiḥ ṣaḍvidhair alpatantrabṛhattantrasaṃgītyādikaiḥ śuddhaṃ pariśuddham ādibuddhaṃ kālacakrābhidhānakaṃ syād iti vakṣyamāṇena saṃbandhaḥ| evam vajrayogaiś caturvidhair iti mantrasaṃsthānādvayalakṣaṇaiḥ|

(39)

catuḥsaṃbodhibhir ity ekakṣaṇābhisaṃbodhibhiḥ pañcākāraviṃśatyākāramāyājālābhisaṃbodhilakṣanaiḥ| skandhai rūpavedanāsaṃjñāsaṃskāravijñānalakṣaṇaiḥ| dhātubhiḥ pṛthivyaptejovāyvākāśadharmadhātulakṣaṇaiḥ| āyatanair viṣayaviṣayibhāvena dvādaśabhiḥ| rūpaśabdagandharasasparśadharmadhātulakṣaṇaiḥ| ṣaṭkulaiś cakṣuḥśrotraghrāṇajihvākāyamanolakṣanaiḥ|
satyābhyāṃ laukikalokottarābhyām| kāyavākcittasaṃśuddhyā abhiṣekadvayaṃ dvayam ity udakamukuṭābhyāṃ kāyaśuddham| paṭṭavajraghaṇṭābhyāṃ vākśuddham| māhavratanāmābhyāṃ cittaśuddham| anujñayā jñānaśuddhiḥ| anyair aparā yā śuddhiḥ sā dhātvādiśuddhitaḥ|

(40)

tad āha| udakam ityādi| vajraghaṇṭā mahākṣaram iti vajraṃ mahākṣaraśuddham| ghaṇṭā buddhabhāṣānavacchinnā| saivārkendvekatra tayoḥ śodhanaṃ madhyamāpravāhalakṣaṇaṃ| kumbhādayas tu sekā maṇḍalavartanam antareṇāpi deyāḥ| yataḥ stanāṅgasaṃsparśāt sukhaprāptopalabdhaḥ|

janakaḥ sarvatāyinām iti tāyināṃ pañcatathāgatānāṃ nirāvaraṇatvena janakaḥ| prajñā buddhis tasyā bimbair grāhyagrāhakākārarahitamāyāsvapnābhilāṣalakṣaṇaih|

ata evāha| astināstivyatikrāntair ity abhāva ityādi| iha hy ālambanaṃ dvividham| pratyakṣapūrvakaṃ bhavet| anumānapūrvakaṃ cet| tatra pratyakṣapūrvakaṃ tad vyapagatasakalakalpanākalaṅkaṃ sadgurumārgopadeśajātatattvayogād gaganetārācakravad anekasaṃbhogakāyaṃ māṃsacakṣurgrāhyam| prathamaṃ māṃsacakṣuṣādikarmiyogi viśvam abhijñām antareṇa paśyati|

(41)

tato divyacakṣuṣābhijñāvadhivaśāt| tato buddhacakṣuṣā vītarāgāvadhivaśāt| tataḥ prajñācakṣuṣā bodhisattvāvadhivaśāt| tato jñānacakṣuṣā samyaksaṃbuddhāvadhivaśāt| sarvopadhivinirmuktitaḥ| evaṃ tathāgatasya pañcacakṣūṃṣi māṃsādīni śūnyatādarśanaṃ praty uktāni| anumānapūrvakam ālambanārthaṃ tattvataḥ kalpanaṃ citrādopadarśitaṃ bālayogināṃ śūnyatāmārgāvatāranārtham|

tasmād abhāve bimbe svapnādisadṛśe yā bhāvanālambanaṃ sā yogināṃ bhāvanā kalpanā na bhavaty akalitahetūdbhūtatvāt| ata eva bhāvo vasturūpaḥ| abhāvaś ca sarvopākhyāvirahalakṣaṇaḥ| cittasya yataḥ pratibhāsamānam apahnotuṃ na śakyate| aṇusaṃdohā bhāvāś ca na gṛhyate pratibimbavat|

etad eva dṛṣṭāntenācaṣṭe| pratisenām ityādi| pratisenāśabdena paracintitārtho'bhidhīyate| tām ādarśe darpaṇe'vastujāṃ paramāṇusaṃdoharahitaṃ paśyet| pratisenāvatāratantre kiladarpaṇakhaḍgāṅguṣṭhapradīpacandrasūryodakakuṇḍanetreṣv aṣṭasu pratisenāvatāra uktaḥ| tathātītānāgataṃ dharmaṃ paricintitam ambare

(42)

śūnye sarvākārabimbe tattvayogī labdhanirvikalpamārgaḥ paśyati|

asyāḥ pratisenāyā dṛśyamānāyā yo bhāvaḥ pratibhāsalakṣaṇaḥ sa na bhāvaḥ syāt tad vastu na bhavati| kuta ity āha| vastuśūnyārthadarśanād iti vastunā paramāṇusaṃdohātmanā śūnyovyapagataḥ| sa ca tasyārthaḥ pratibhāsalakṣaṇaḥ| tasya darśanād nirvikalpapratyakṣopalambhāt| vastuno'ṇusaṃdohātmakasyābhāvato'rthaḥ pratibhāsalakṣaṇe'sti| kathaṃ yathā māyāsvapnendrajālavat|

amum evārtham āha| asatītyādi| cintāmaṇir ivetyādi kalpanāpoḍhatvam abhrāntatvaṃ ca jñānasyāha| nanu yad anālambanaṃ tat kathaṃ jagadarthakāri viṣayeṇa vinotpattir ity āha| adṛṣṭim ityādi| sādhakāḥ pratisenāvatārakāḥ|

(43)

sadrūpaṃ paśyatīty api nety āha| asadrūpaṃ paśyatīty api nety āha| yad apītyādi| anyacakṣurbhyāṃ paśyatīty api nety āha| na paśyatītyādi| svacakṣurbhyāṃ tarhi paśyatīty āha| svacakṣurbhyām ityādi| kumāryā yad dṛśyamānam ajātam anutpannaṃ tat tasyā jātakaṃ yathotpannam ity arthaḥ|

prāṇāyāmam āha| dṛṣṭa iti| īdṛśe svapnamāyāsadṛśe bimbe dṛṣṭe sati tatas tadanantaraṃ prāṇāyāmaṃ pūrakakumbhakarecakaṃ nirantaram anavacchinnaṃ kuryāt| kāsv ity āha| ūrdhvetyādi| ūrdhve trināḍī kāyavākcittadharmiṇī| evam adhaś ca|

tatra vāme candranāḍī kāyadharmiṇī| dakṣiṇe'rkanāḍī vāgdharmiṇī| madhye rāhunāḍī cittadharmiṇī| viḍnāḍī kāyadharmiṇī| mutranāḍī vāgdharmiṇī| śukranāḍī cittadharmiṇī| candranāḍī toyasvabhāvā| arkanāḍī vahnisvabhāvā| rāhunāḍī śunyasvabhāvā| viḍnāḍī bhūsvabhāvā| mūtranāḍī vāyusvabhāvā| śukranāḍī jñānasvabhāvā|

(44)

etad āha| candretyādi| prāṇe'pāne krameṇa tā iti| prāṇe candrasūryataminyaḥ| apāne cāvaśiṣṭāḥ|

āsāṃ ṣaṭkulakalpanām āha| candretyādi| candras toyadhātur upāyasya śukradhātoḥ kāyo bhavati| prajñāyā rajodhātor divākaras tejodhātur vāg bhavati| evaṃ vakṣyamāṇe'pi prajñopāyayor aparam evārthaḥ| vibhoḥ śukradhātoḥ prajñopāyāṅgabhāveneti viṣamakulāliṅganena| prajñāṅgabhāvo hy upāye bhavati suratakāle cittasya tadākāratvāt| upāyāṅgabhāvaḥ prajñāyām apy evam|

ariṣṭam akālamaraṇalakṣaṇam adhikamārutair bhavati| ūrdhve'dhaś ca kayor ity āha| kāyavāgnāḍyor yathāyogaṃ lalanārasanayoḥ| yadādho viḍnāḍī niruddhā bhavati tadordhve vāmanāḍyām ariṣṭaṃ bhavati| yadā mūtranāḍī niruddhā bhavati todordhve dakṣiṇanāḍyām ariṣṭaṃ bhavati| etac ca prapañcena vakṣyate| taminīśukravāhiṇyoś cāriṣṭaṃ nāsti| taminīśukravāhiṇyor māruta utpattir garbhād nirgamaḥ| maraṇaṃ sthitiḥ svasthitā|

etad āha| utpādetyādi| lagnodayābhisaṃdhau ceti| vāma-

(45)

lagnād dakṣiṇalagnasaṃkrāntisaṃdhau madhyamā viṣuvaṃ vahati| kati śvāsocchvāsān ity āha| ṣaṭpañcāśad ityādi|

divāniśam ahorātre dvādaśasaṃkrāntau pañcasaptatyadhikaṣaṭśataśvāsān madhyamā vahati| vāmā dakṣinā ca nāḍī pañcasaptatyadhikaṣaṭśataśvāsonān yān ekaviṃśatisahasrān ṣaṭśatair adhikāṃs tān vahati| tripakṣyadhikatrivarṣāṇi ca śatavarṣe pūrṇe vahati madhyamā|

vāmā savyā dakṣiṇordhve prāṇe yathākrameṇa saṃjñā candro'rkaś ca| lalaneḍā cāpi piṅgalāpareti rasanā| toyatejaḥsvabhāvinyāv iti pūrvavad yathākramaṃ padmadhṛgratnadhṛgmate'mitābharatnasaṃbhavādhidaivate|

adha ity apāne madhyamā nāḍī cetyādinā| viḍmūtravāhinyor upary ūrdhvanāḍīdvayasaṃcāreṇa svabhāvam āha| ayam arthaḥ| ūrdhve yā vāmanāḍī sādho madhyā viḍnāḍī| ūrdhve yā dakṣiṇā sādho vāmā mūtravāhiṇī| ete dve yathākramaṃ cakradhṛkkhaḍgadhṛgmate| vairocanāmoghasiddhisvabhāve| ūrdhve yā madhyamā

(46)

sādhaḥ savyā śukravāhiṇī| ete'pi śūnyajñānasvarūpe| akṣobhyavajrasattvādhidaivate|

nābhyabje bhuvaḥ pañcaguṇo gandharūparasasparśaśabdalakṣaṇaḥ| hṛdayābje toyasya caturguṇo rūparasasparśaśabdalakṣaṇaḥ| kaṇṭhābje'gnes triguṇo rūpasparśaśabdalakṣaṇaḥ| lalāṭābje maruto dviguṇaḥ sparśaśabdalakṣaṇaḥ| uṣṇīṣābje śūnyasya śabdamātraguṇaḥ|

etān gṛhītvā saṃhārakrameṇāvadhūtī nirgacchati| sṛṣṭyā ca śūnyādinā ca| kṣitau nābhimaṇḍale viśati|

adho nābhau guhye ca maṇyabje śaṅkhinī kāyavākcittavāhiṇī sattvarajastamobhedena tridvyekaguṇātmikā saṃhārakrameṇa nirgacchati| ṣṛṣṭyā viśati| eṣā śaṅkhinī strīṇāṃ sukhāt surate śukraṃ vahati| ṛtau raja-udbhave raktavāhiṇī|

prāṇāpānanāḍyoḥ prajñopāyāṅgabhāvam āha| ūrdhva ityādi| ūrdhve prāṇe savyāvasavyayor vāmadakṣiṇayoḥ prajñopāyāṅgabhāvo'dho'pāne| ūrdhvādho rajaḥśukrapravāhayoḥ|

(47)

yādhaḥ strīṇāṃ khagamukhā śukravāhataḥ saiva yadā rajo vahati tadā caṇḍālī bhavati| tasminn eva cartukāle strīṇām ūrdhvanāḍī ḍombī bhavati| atrobhayathāpi striyo'spṛśyāḥ| puṃsaḥ puruṣasya tv ṛtukāle śukrāgamanakāle saiva ḍomby avadhūtī syāt|

vāmadakṣiṇanāsāpuṭayor maṇḍalodayam āha| vijñānādyam ityādi| vijñānādyam ākāśādyaṃ sṛṣṭikrameṇa| bhūmyādyaṃ saṃhārakrameṇa| madhye madhyamāmārge ṣaṣṭhaṃ jñānamaṇḍalam ākāśādipañcamaṇḍalāt pratyekamaṇḍalasya sapādaikādaśaśvāsān gṛhītvā sapādaṣaṭpañcāśataśvāsātmakaṃ vahati|

āsāṃ vāmadakṣiṇamadhyanāḍīnām ahorātreṇa yathākramaṃ nābhipadme dvādaśadalātmake ṣaṣṭimaṇḍalāni| vāme ca lagne viṣame meṣādye dakṣiṇalagne same vṛṣabhādye|

tatra dakṣiṇe vṛṣalagne yadā vahati vāyus tadā mūle nāsāpuṭasyādhobhāge bhūmimaṇḍalaṃ daṇḍaikaṃ vahati| evaṃ tasyaiva vāmabhāge toyamaṇḍalam| savye dakṣiṇabhāge tejomaṇḍalam| ūrdhvabhāge vāyumaṇḍalam| madhye śūnyamaṇḍalam| evam

(48)

ubhayor nāsārandhrayor ekaikamaṇḍalaṃ daṇḍād vahati| pañcabhir daṇḍaiḥ pañcamaṇḍalaṃ vahatīty arthaḥ| bhūmyādyam iti copalakṣaṇamātratvāt| ākāśādyam api gṛhyate|

ekā nāḍī kati śvāsān vahatīty āha| nāḍiketyādi| kramād iti kṣāmādinā| ākāśādināyam| pañcabhir gaṇitā aṣṭādaśaśataśvāsā bhavanti| tāṃś ca pañcanāḍyo vahanti| aṣṭādaśaśataśvāsāṃś ca dvādaśasaṃkrāntibhir gaṇitā ahorātreṇa ṣaṭśatādhikaikaviṃśatisahasraśvāsā bhavanti|

etad āha| ṣaṣṭītyādi| vāmanāḍyāṃ lagnodayam āha| dalamadhya iti yadā vāmanāḍyāṃ meṣādinā nāsāpuṭamadhye śūnyamaṇḍalaṃ vahati tadābhyantare'pi dalamadhye vahatīti vakṣyate| tataḥ pūrva ity ūrdhve vāyumaṇḍalaṃ savye'gnimaṇḍalam| vāme toyamaṇḍalam| apara ity adhobhāge pṛthivīmaṇḍalam| kramād ity ākāśādikramāt| ākāśādyam ityādinā pūrvoktam evaṃ prajñapayati|

pañcamaṇḍalānāṃ parasparaṃ prajñopāyabhedenāha| apara ity adhomaṇḍale| pūrva ity ūrdhvamaṇḍale yathākramaṃ dharā pṛthivī vāyuś ca| anayoḥ parasparaṃ prajñopāyakāraṇam āha|

(49)

aṅguṣṭhetyādi| āṅguṣṭhaḥ pṛthivīsvarūpo'nāmikā vāyusvarūpā| etābhyāṃ parasparaṃ prajñopāyatvaṃ grāhyagrāhakabhāvena| tathā hi parakulāliṅganena kāryodayo na svakulāliṅganena svātmani kriyā virodhāt| pṛthivīdhātūdbhūte hi kāyendriyam| vāyudhātūdbhūtaṃ hi sparśyendriyaṃ viṣayaṃ gṛhṇāti| ata ucyate| aṅguṣṭhānāmikābhyām ityādi|

evaṃ savyavāmayor agnitoyayoḥ prajñopāyakāraṇam āha| savyetyādi| atrāpi vahnidhātujanitaṃ rasaviṣayam| toyodhātūdbhūtaṃ rasanendriyaṃ gṛhṇāti| ato madhyamātarjanīdvābhyāṃ khaḍgo bhaviṣyati|

daṃṣṭrā mudrā pakṣamudrā kṛtiḥ| kartarīti kartarikā mudrā kanīyasī| te parasparānye| śunyamaṇḍalasaṃyoga iti vāmadakṣiṇavāhināṃ daśamaṇḍalānāṃ saṃyoga ekatvaṃ madhyamā-

(50)

pravāhaḥ| tato'ṅgulīnāṃ pṛthivyādisvarūpiṇīnāṃ parasparam| karatale puṭite mūrdhni śirasi kṛta ekamukhaṃ vajraṃ bhavati| anenaitad upalakṣitam| madhyamāpravāha yogenācyutasukhena bodhicittoddhāriteṇa sā vajraśikhāyāṃ kartavyā| tad eva kartarikam| ajñānasya cchedanarūpatvāt|

skandhādi vijñānādayaḥ| dhātavaḥ pṛthivyādayaḥ| trivajrāṇi kāyavākcittāni| evam ekatvaṃ bhavati madhyamāgatau satyā| ariṣṭalakṣaṇam āha| vāmāyām ityādi| vāmāyāṃ dakṣiṇāyāṃ vā yathākrameṇādhiko vāyur ekarātram|

sattvakṣayato varṣam ekaṃ na bhavati| punar aparavarṣadaśadinaṃ bhavati rajaḥkṣayārtham| punar na vahati| punar aparavarṣapañcadaśadinaṃ bhavati tamaskṣayāntam| viṃśatidināroham āyurmāsāḥ ṣaṭ| pañcaviṃśatidināroham āyurmāsāḥ trayaḥ| atra

(51)

hi sūryaś candraguṇāñ śabdasparśarasarūpagandhān gṛhītvāriṣṭadināni darśayati| te pañca pañcakena pañcamī yāvad vṛddhiḥ| tataḥ ṣaṣṭhasaptamarāśāv ekottareṇa kramād vṛddhir iti| saptame rāśau pauṣṇakālaḥ| yatra prāṇasya nivṛttiḥ kaiścid api kartuṃ na śakyate| śukradhātāv ariṣṭavāyupraveśāt| tataḥ pauṣṇakālāt śukradhātukṣayārtham| aṣṭamapatrādiṣu krameṇa trayastriṃśaddinārohaḥ|

atra dvādaśarāśicakram| avidyādvādaśāṅgasvarūpaḥ puṭo bhūmyādau likhitvā prathamapuṭe pūrvādiṣu makarādijanmarāśiprabhṛtāv ariṣṭadināvaśeṣāyuṣo varṣamāsadinabhedena yathākramanyāsam āha| tridvītyādi| samakair varṣair māsaiḥ ṣaṭtriyugmendubhiḥ| dinais tithidikpañcaguṇadvyekaiś caivaṃ dehinām āyur gacchati| dvitīyapuṭaṃ coddeśamātreṇānugatatvād dinatyāga ucyate| pūrve janmalagnapatre trivarṣād aśītyuttarasahasradinagaṇād makarāt pañcatriṃśadadhikaśatadinagaṇaṃ tyajati| tatas tad apatraṃ śūnyīkṛtya dvitīyapatre'vaśeṣadinagaṇaṃ gṛhītvā prāṇaśaktiḥ praviśati| tatrāpy ārohadinadinaiḥ saha pañcacatvāriṃśadadhikatriśatadinaṃ tyajati| tato dvitīyapatraṃ śūnyīkṛtyāvaśeṣadinaṃ

(52)

gṛhītvā caturthe praviśati| tatrāpy ārohaṇadinaiḥ saha dvyaśītidinaṃ tyajati| tataḥ patraṃ śūnyīkṛtyāvaśeṣadinaṃ gṛhītvā pañcame praviśati| tatrāpy ārohaṇadinaiḥ saha saptapañcāśaddinaṃ tyajati| tataḥ ṣaṣṭhe'vaśeṣadinaṃ gṛhītvā praviśati| tatrāpy ārohaṇadinaiḥ sahāṣṭāviṃśaddinaṃ tyajati| tataḥ ṣaṣṭhaṃ śūnyīkṛtya saptame praviśati| tatrāpy ārohaṇadinaiḥ saha saptaviṃśaddinaṃ tyajati| saptamaṃ śūnyīkṛtyāvaśeṣaṃ ṣaḍviṃśatidinagaṇaṃ gṛhītvāṣṭame praviśati| tatra pañcadaśadinaṃ tyajati| aṣṭamaṃ śūnyīkṛtyāvaśeṣam ekaviṃśatidinaṃ gṛhītvā navame praviśati| tatra daśadinaṃ tyajati| avaśeṣam ekādaśadinaṃ gṛhītvā daśame praviśati navamaṃ śūnyīkṛtya| daśame pañcadinaṃ tyaktvāvaśeṣadinaṃ gṛhītvaikādaśame praviśati| tatra dinatrayaṃ tyajati| tata ekādaśamaṃ śūnyīkṛtyāvaśeṣadinatrayaṃ gṛhītvā dvādaśame praviśati| tatra dinatrayaṃ tyajati| avaśeṣaṃ dinam ekaṃ gṛhītvā karṇikāṃ praviśati| evam aśītyuttarasahasrasaṃkhyaiḥ

(53)

sarvasya madhyasya trivarṣadinaiḥ prāṇaśaktir dvādaśarāśicakraṃ tyajati| tato vijñānam api tyaktvā śvāsacakradharmapreritaprāṇavāyur nāsārandhragatyantare saṃbhramati|

vāmanāḍyām ariṣṭaṃ darśayati| mūlād ityādi| mūlād iti prāṇasya janmarāśidinād ekottareṇa candrasyārohaṇakrameṇa caturmāsapakṣabhedādinā| tatrāpi pūrvavad dvādaśacakraṃ likhitvā prathamapuṭe'riṣṭadinaṃ ṣaṭtriṃśadāyurmāsās tu dvitīyapuṭe sthāpanīyāḥ| tato māsam ekaṃ na vahati| ariṣṭavṛddhidvitīyamāsānte tṛtīyamāsapraveśe tasminn eva patre dinadvayaṃ vahati| tatas tṛtīyamāse na vahati| caturthamāsānte pañcamamāsapraveśe dinatrayaṃ vahati| evaṃ ṣaḍmāsair ariṣṭadināni trīṇi| sāmānyadinādau trīṇi ratnasavyavāmāriṣṭadharmiṇi| eva ṣaṭtriṃśadmāsebhyo'riṣṭadinasahitebhyo jīvitasya ṣaḍmāsā gatāḥ| tasmin patre prāṇavāyur asaṃcāraḥ| evam ahorātreṇaikādaśasaṃkrāntibhiḥ karoti| dvyayutadvāṣṭaśataśvāsaiḥ patraparityāge'pi śvāsacakrasyonatā nāsti|

(54)

tato dvitīye punaḥ saptāṣṭanavame ca māse yathāsaṃkhyaṃ catuṣpañcaṣaḍdināni vahanti| tatas triṃśadmāsarāśer aparamāstrayaṃ jīvitasya gatam| tataḥ saptāviṃśatimāsān gṛhītvā tṛtīyapatre saṃcarati| daśapatreṣu daśasaṃkrāntibhir ahorātraṃ karoti| pratyekamāse yathākrameṇa saptāṣṭanavadināni vahanti| saptāviṃśatimāsebhyo māsatrayam ūnaṃ bhavati| evaṃ yathoktavidhinā tṛtīyarāśipatraṃ tyajati| navapatreṣu saṃkramaṇaṃ karoti| evaṃ daśadinam ekādaśadinaṃ dvādaśadinaṃ vahati| caturthapatraṃ tyajati| caturviṃśatimāsebhyo māsatrayam ūnaṃ bhavati jīvitasya| evaṃ trayodaśadinaṃ caturdaśadinaṃ| tataḥ pañcamaṃ patraṃ tyajati| saptapatreṣu saṃkrāntiṃ karoti| ekaviṃśatimāsebhyo māsatrayam ūnaṃ bhavati| tathā ṣoḍaśasaptadaśāṣṭādaśadināni trimāsaṃ yathākramaṃ vahati| ṣaṣṭhapatraṃ tyajya ṣaṭpatreṣu saṃkrāntiṃ karoti| aṣṭādaśamāsebhyo māsatrayam ūnaṃ jīvitasya| ekonaviṃśatyekaviṃśatidināni pratimāsaṃ yathākramaṃ vahati| saptamarāśiṃ tyajati| pañcarāśiṣu saṃkrāntiṃ karoti|

(55)

pañcadaśamāsebhyo māsatrayam ūnaṃ jīvitasya| evaṃ dvāviṃśatitrayoviṃśaticaturviṃśatidināni yathākramaṃ vahati| aṣṭamapatraṃ tyaktvā catuṣpatreṣu saṃkrāntiṃ karoti| dvādaśamāsebhyo māsatrayam ūnaṃ jīvitasya| evaṃ pañcaviṃśatiṣaḍviṃśatisaptaviṃśaddināni yadā vahati tadā navamaṃ patraṃ tyajati| patratrayaṃ saṃkrāntiṃ karoti| navamāsebhyo māstrayam ūnaṃ jīvitasya| evam aṣṭāviṃśatitriṃśatidināni yadā vahati tadā daśamapatraṃ tyajati| patradvaye saṃkrāntiṃ karoti| ṣaḍmāsebhyo māsatrayam ūnaṃ jīvitasya| ekatriṃśaddinaṃ dvātriṃśaddinaṃ yadā vahati tadaikādaśamapatraṃ tyajati| ekapatre saṃkrāntiṃ karoti| trimāsebhyo navatidināny ūnībhavanti jīvitasya| tataḥ pūrvapatre'vāhitadinatrayād dvādaśame patre dinadvayaṃ vahati| tato dvādaśamaṃ patraṃ tyajati| tataḥ karṇikāyām ekadinaṃ vahati| yāvat prāṇasya sa cakravicchedo bhavati vāmāriṣṭeṇa maraṇam ayogino yānti|

(56)

madhyametyādi| mṛtyoḥ kālasya śatavarṣe pūrṇe madhyamārohaṇaṃ samaviṣamadinair vṛṣādimeṣādyair janmajātaiś ca maṇḍalaiḥ pṛthivyādikaiḥ| pakṣadvayavināśanād dakṣiṇavāmapakṣakṣayāt| anyathetyādi sugamam|

ariṣṭavañcanārtham āha| ariṣṭalakṣaṇam ityādi| prāṇaṃ prāṇavāyuṃ lalāṭe nyaset| avadhūtīpadaṃ madhyamāpravāhitvam|

anyathetyādi| yadi tat prakarśati na bhidyate| vajrotthānadvāreṇāvadhūtimārge prāṇamāruto na viśati|

adhaś cāpānavāyuḥ śaṅkhinyāṃ na viśati| kim evaṃ syād ity āha| maraṇaṃ tadaveśatas tayoḥ prāṇāpānavāyvor avadhūtyāṃ

(57)

śaṅkhinyāṃ vāpraveśataḥ| maraṇam eva| ānandānāṃ bhedam āha| śukretyādi| uṣṇīṣāt sakāśād ūrṇāpaṅkaje bhrūmadhye śukrasyāgamanam ānandaṃ prathamam| tasmāt kaṇṭhe hṛdi paramānandaṃ dvitīyam| tato vividhaṃ ramaṇaṃ krīḍanagāḍhāliṅganaśītkāra kaṇṭhakūjanādilakṣaṇaṃ nābhau

(58)

guhye ca gataṃ bodhicittaṃ viramānandaṃ tṛtīyam| guhyād vajramaṇiparyantam acyutaṃ bodhicittaṃ sahajānandaṃ caturtham|

tatra tathāpratiṣṭhitanirvāṇaṃ pratiṣṭitayo rāgavirāgayor abhāvāt| sāṃsārikarāgakṣayārtham| mahārāgo vajrānañgo'kṣaraḥ prabhus traidhātuke vibhuḥ| sarveṣāṃ tatpadavāñchayābhimatatvāt| kiṃ punaḥ pratiṣṭhitanirvāṇam ity āha| virāgād yad ityādi sugamam|

etad eva prapañcenāha| śukram evendur amṛtatvāt| tasyodaya

(59)

uṣṇīṣe lalāṭe pūrṇā prathamānandādibhedena śukrapratipad dvitīyā tṛtīyā caturthī pañcamī lakṣaṇā| uddeśamātreṇānūktatvāt| kaṇṭhe hṛdaye ca ṣaṣṭhī saptamy aṣṭamī navamī daśamy aparā pūrṇā| nābhau guhya ekādaśī dvādaśī trayodaśī caturdaśī pañcadaśī tṛtīyā pūrṇā| athety ānandādibhedena tripūrṇā gate bodhicitte| guhyapadmā tayā bodhicitte guhye gate paramānandād yā ṣoḍaśī kalā sā maṇipadme vajramūrdhnigā bhavati|

tasmād ūrdhvaṃ kṛṣṇapratipadāgame virāgapraveśakāle cyutikālaḥ syāt| tato virāgato ravir ūrṇāsthānaṃ yāti|

asya sūryasya ṣoḍaśī kaloṣṇīṣakamale gatā saiva naṣṭacandra ity ākhyātaḥ| sūryeṇa rajorūpeṇācchāditatvāt| ato rāgasaukhyato viraktir bhavati| atas tad varjanīyam|

maraṇe maraṇakāle sarvadehināṃ devāsuramanuṣyāṇāṃ

(60)

candrāmṛtaṃ bodhicittam| adhaḥ śukramārgeṇa yāti| sūrya eva rajo rajodharmitvād ūrdhve yāti| rāhuvijñānam avidyāprāṇasavalitavijñānaṃ bhāvalakṣaṇe sukhaduḥkhādikarmalakṣaṇe|

yata evam ato'smāt kāraṇāc candrāmṛtasya śukradhātor ūrdhvam upari gamanam upadeśataḥ| adhaś cārkarajaso gamanaṃ rāhulakṣaṇasya vijñānasyākṣarasukhaṃ gamanaṃ kartavyam iti|

etac ca bhagavatācaritam ity ādarśayati| ūrṇetyādi| candrāmṛtasya śukradhātoḥ pūrṇimā pūrṇatvaṃ buddhānām ūrṇābje bhavati| arkarajaso'māvāsī guhye bhavati| tayoḥ pūrṇimāmāvāsyoḥ kalā yathākrameṇoṣṇīṣe vajramaṇau ca buddhānām iti|

(61)

tad uktaṃ nāmasaṃgītyām|
ekapādatalākrānto mahīmaṇḍatale sthitaḥ|
brahmāṇḍaśikharākrāntaḥ pādāṅguṣṭhanakhe sthitaḥ|| iti|

vajrapadaṃ jñānapadaṃ viparītam iti pratiṣṭhitam ity arthaḥ| apratiṣṭhitaṃ punar edṛśam ity āha| apratiṣṭhetyādi| dhātavaḥ pṛthivyādayo'viparītam nirāvaraṇatvaṃ yānti| anye te dhātavo'bhedyāḥ|

śiraso lambikānāṃ kāyavākcittajñānabindūnām ūrdhve krameṇākṣarasukhapūritānāṃ catuṣkāyaviśuddhim āha| maṇāv ityādi| mahāsukhād iti vajrāgrād viparīteṇa yaḥ kāyabinduḥ sa turyākṣayataḥ śuddhakāyaḥ| sa ca vajrāgre sthitaḥ| tasmād maṇau cittaṃ suṣuptakṣayataḥ| guhye vāk svapnakṣayataḥ| nābhau kāyo jāgradavasthākṣayata iti| ete ca dharmasaṃbhoganirmāṇakāyāḥ śuddhakāyāt spharanti|

(62)

adha-upāyasyety adho vajrāgrād yat spharaṇaṃ kāyānāṃ tad upāyaś ca prajñāyāḥ punar ūrdhvato bhavet| tad darśayati| lalāṭa ityādi| asyāḥ prajñāyāḥ kāyavajro lalāṭe pūrvavad viparīteṇa| evaṃ kaṇṭhe hṛdnābhipaṅkaje yathākrameṇa vākcittajñānavajrāṇi| etena nirmāṇādyāḥ spharantīti|

akṣarasukhavṛddhyartham āha| karmetyādi| nanu candrasya sarvadā vṛddhyā bhavitavyam ity āha| na hi vṛddhiḥ syād iti| tathā hi yo vṛddhas tenāvaśyaṃ kṣayiṇā bhavitavyam anyathā nityatāprasaṅgaḥ| na ca nityo'rthaḥ kaścid asti yena tasya nityatvaṃ parikalpanīyam| utpādavyayadharmitvāt sarvadharmāṇām| tathāpy utpādavyaya eva tasya svabhāvo bhavatu|

ko doṣa ity āśaṅkyāha| svabhāvābhāvadharmāṇām iti svabhāvasyābhāvo yeṣāṃ dharmāṇāṃ yaḥ kṣayotpādaḥ sā māyā|

(63)

ata eva na kṣayaṃ yānti bhūtāni na jāyanta iti saṃyogaviyogamātratvāt|

spandādibhāvanām āha| svaprajñetyādi| svaprajñāyā vividhalakṣaṇayāliṅgitaṃ cittaṃ padme guhye gataṃ yad maṇau vajramaṇau tac candragataspandarūpeṇa spandabhāvanā| tatraiva maṇau yadā niṣpandatā tadākṣarabhāvanā|

kāyavākcittanāḍīṣu vāmadakṣiṇamadhyanāḍīṣu kāyavākcittair bhāvanā iti| yadā hi gurūpadeśena praviṣṭe marīcikādimārge tadā tisro nāḍyaḥ pariśuddhā bhavanti| tāsu pariśuddhāsu yadi kāyanāḍyāṃ prāṇo vahati tathāpi prāṇāyāmaḥ kartavyaḥ sa ca kāyabhāvanā| evaṃ vāgnāḍyāṃ vāgbhāvanā| cittanāḍyāṃ madhyamāyāṃ cittabhāvaneti| yadā śaṅkhinīnāḍyāṃ śukranāḍyāṃ jñānabhāvanākṣarabhāvanā bhavati tadā samāhāra ekatvaṃ trivajrāṇāṃ trināḍīnām|

caturbindūnāṃ bandhanam āha| prajñetyādi| prajñārāgadrutāṇām iti caṇḍālījvālena drutāṇām| śiraso lalāṭāt pūrṇāpadaṃ guhyasthānaṃ bandhanaṃ paramārthata iti prāṇabandhanenākṣarasukhena|

vāsanety āvaraṇaṃ tasyā haraṇam apanayanam| tat pūrṇa-

(64)

candrasya na cchedo na ca tasya pūraṇam|

tathoditaṃ jñānaṃ kramāt spandādibhedena bhūmibhir muditādyābhir ūrdhvam uṣṇīṣe pūrṇatāṃ yāti| kleśādīnām āharaṇam apanayanaṃ pūrṇaḥ| na jñānacchedo na ca tasya pūraṇam iti|

śaśāṅkasyāṅkaṃ śaśāṅkaṃ madhye śaśāṅkasya madhyaśaśāṅkaḥ| tena pūrṇāyāṃ na śaśī sthiraḥ pratipatpraveśakālakṣayatvāt| tathākṣare sukhe cittam asthiram| saṃsāravāsanā kṣarasukhalakṣaṇādyāliṅgitatvāt|

jagatāṃ rāgavirāgābhyāṃ pūrṇā na pratiṣṭhitety āha| utpattītyādi| ekakṣaṇābhisaṃbuddhaṃ yadā pūrṇāyāṃ guhyapadme niścalaṃ cittaṃ bhavet tadā taccittaṃ vajraṃ vajramaṇau niṣpandena sarvakṣaṇapūrakaṃ dvyayutadvyaṣṭaśataśvāsalakṣaṇam|

(65)

evam asya cittasya na śuklapakṣe rāge sthitiḥ| na ca gamanam asite pakṣe virāge| ate eva pakṣadvayamadhyasthaṃ pūrṇāyāṃ gatam advayam apratiṣṭhitam|

tad uktaṃ nāmasaṃgītyām|

ekakṣaṇābhisaṃbuddhaḥ sarvakṣaṇavibhāvakaḥ|
akalaḥ kalanātītaś caturthadhyānakoṭidhṛk|| iti|

sāṃsārikakramam āha| uṣṇīṣetyādi| tasya bodhisattvasyoṣṇīṣād udayaṃ pūrṇā vajramaṇau bhavet| sa virāgāt kalāhāniḥ kalāya cayo vajrāt sakāśād bhavati| tato hānir virāgasya prapūrṇatā|

punar apy evam udayaḥ punar maṇau pūrṇatā| sa virāgāt kalāhānir na dehināṃ jñānahānir iti| jñānahānyā maraṇam āha|

(66)

pūrṇāśabdasyārtham āha| asya bodhicittasya mahāsukhasvabhāvaḥ sa pūrṇāśabdena bhaṇyate| mahāsukhasvabhāvaṃ vihāyānyabhāvāntaraṃ viṣayendriyalakṣaṇaṃ sṛṣṭisaṃhārakārakam utpādavyayalakṣaṇam|

etad eva spaṣṭayati| bhāvād ityādi| svapakṣābhyāṃ śuklakṛṣṇābhyām ayanābhyām uttaradakṣiṇābhyām|

asya bodhicittasya niścalasya pūrṇāyāṃ guhyapadma ūrdhvam bhūmibhiḥ paripūrṇatā| dvyayutetyādi vyākhyātārtham| pakṣadvayaṃ vāmadakṣiṇaṃ meṣavṛṣādidvādaśarāśilakṣaṇam ākramya nirudhya dvādaśākārasatyārthaṃ dvādaśabhūmilābhataḥ| ṣoḍaśākāram akṣaraṃ sāṃsārikaṣoḍaśakalākṣayataḥ|

paramādvayaṃ karmavātanirmitakalpanābhāvāt| ekārtham advayam iti yad advayadharmaṃ tad ekārtham ubhayapa-

(67)

kṣābhāvāt| virāgādimahārāgam iti sekakṣaṇaś caturthaḥ| tad uktaṃ nāmasaṃgītyām|

virāgādimahārāgo viśvavarṇo jvalaprabhaḥ|
saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk|| iti|

asaṃkliṣṭam anāvilam ubhayapakṣābhāvāt| grāhyacittagrāhakacittayor aikyaṃ darśayati| yathety upadarśane| nadīnām udakaṃ praviṣṭaṃ tat samudre samatvaṃ yāti| tathāyaṃ bhāvasamūhaḥ sthiracalātmako'kṣare sarvākārabimbe samas tulyo'kṣaro bhavati|

etad eva punar dṛṣṭāntenāha| ayaṃ dhātusamūho lohādiko raseṇa pāradeṇa bhakṣito yathā rasatvaṃ yāti tat samo bhavati| yathā vā bījaiḥ kādravādikaiḥ kṣityādiko dhātusamūho bhakṣito bījasvabhāvatvaṃ yāti| sa eva phalakāle phalodayakāle mānavarjitaḥ saṃkhyārahito bhavati|

(68)

evaṃ bhāvasamūho'pi sthiracalātmakaḥ paramākṣarabhakṣitaḥ sarvākārabimbena nirāvaraṇīkṛtaḥ paramākṣaratvam āyāti| sarvākārasvarūpadhṛg bhavatīty arthaḥ|

viṣadṛṣṭānte sukhasya vyāpitvam āha| na daṃśa ityādi| pūrṇāvasthāṃ vyāpitvaṃ gate viṣe daṣṭako daṃśasthāne vedanāduḥkhaṃ na vetti| na cānyatrāpi kutracit kāyasthāne vetti| na ca viṣayān rūpādīn indriyadvāraiś cakṣurādibhir vetti|

evaṃ citte pūrṇakalāṃ gate vyāpitvaṃ gate na yogī vajramaṇau vetti satsukhaṃ nānyatrāpi na viṣayān indriyadvārair iti|
uktaś cakrasaṃvare|

sarvataḥ pāṇipādādyaṃ sarvāto'kṣiśiromukham|
sarvataḥ smṛtimāl loke sarvam āvṛtya tiṣṭhati|| iti|

ekadeśe sthitam api romakūpasaṃdhiparyantaṃ krāmatīti|

(69)

rasalohadṛṣṭāntenāha| yathetyādi| ekapradeśe vajramaṇau| kāmāgnisaṃtaptaṃ caṇḍālījvalanasaṃtaptam| vāsanā rāgādilakṣaṇā|

yathā śilā mahāmaṇisparśāt taptatāṃ prabhāsvaratāṃ yāti tathākṣarasukhasparśāt sukhatām eti yāti vai niścitam|

kiṃ punaḥ paramārthataḥ paramārthasatyato jñānasadbhāvaḥ prabhāvo vitarkaḥ| kiṃ tarkaṇīyaś cittasyāvedhanaṃ prati malāgantukaliptasya naivety arthaḥ|

ayam āgantuko malo na citte| atha citta utpanne sati paścād utpannas tadartham āha| na cittāt sakāśāc cirakālikaḥ paścād utpanna ity arthaḥ| atha cittaṃ vinā jātas tadartham āha| na cittena vinā jāta iti| kiṃ citte'vyayatvena saṃsthita ity āha| na citte saṃsthito'vyaya iti|

yadītyādinaitad eva vicārayati| sugamaṃ ślokadvayam| atra tāmradṛṣṭānte bodhayati| yady ayam āgantuko malas tāmre tadā pūrvaṃ tāmraṃ kālikārahitam| yadā cirakālī malaḥ paścāt tāmrasya sadbhāvas tadā tasya malasya kutaḥ kasmāt saṃbhavaḥ|

atha tāmreṇa vinā jātas tadākāśakusumasyāpi saṃ-

(70)

bhavaḥ| atha tāmre'vyayatvena saṃsthitas tadā siddharaseṇāpy apanetuṃ na śakyate| tasmāt sarvam etad yuktyā na saṃgacchati|

tasmād idam atrārthasatyam| tāmreṇa sahotpanno'py ayaṃ kāliko rasayogād naśyati na paścād na pūrvaṃ na tadrahita iti|

evaṃ cittasyāpi darśayati| tadvad ityādi| āgantukaśabdaḥ kathaṃ boddhavya iti ced ucyate| ā samantād gamanaśīla āgantukaḥ|

vākpathātītatvam akṣarasyāha| vaktuṃ netyādi| yauvane surate prāptā svayam eva vetti| samādhirahitaiḥ śūnyatāsamādhirahitaiḥ| asukhād dhetoḥ|

cyutir eva saṃsārahetur iti pratipādayati| cyutair ityādi| evam ity uktakrameṇa sattvānāṃ virāgasaṃbhūtiḥ| nānyathetyādi| yadi teṣāṃ virāgasaṃbhūtir na bhavati tadā nānyaprakāreṇa

(71)

teṣāṃ bhavaḥ saṃsāraḥ|

tasmāt saiva kāraṇam ity arthaḥ| yeneti cyutisukhavivarjaneṇa| kāmuka ityādinākṣarasukhe yatnam āha| duḥkhaṃ rāgavirāgalakṣaṇam| ādhāre cyutim āpanna ādheyasya virāgatā bhavati| ataś cyutirāgaṃ vivarjayed ity uktena saṃbandhaḥ|

vaimalyasyāvasthām āha| akṣaretyādi| akṣarodbhavakāyasya cittasyorṇācakramadhyagatasyālikālyor vāmadakṣiṇayoḥ samāyogo mīlanaṃ madhyamāpravāhitvaṃ hūṃkārādyaṃ ca madhyamāpravāhanibandhanaṃ neṣyate| etac ca paramākṣarajñānasiddhāv evāryapuṇḍarīkapādaiḥ prapāñcitam iti na vistāryate|

idānīṃ pratītyahetuphalaṃ bhāvam āha| bimbam ityādi| śūnyād ākāśād udbhavaṃ bimbaṃ sarvākā....

(72)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project