Digital Sanskrit Buddhist Canon

Sekoddeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सेकोद्देशः
sekoddeśaḥ

om namaḥ kālacakrāya

sucandra āha-

sekaḥ saptavidhaḥ śāstastrividho'nuttarastathā|

laukikottarasiddhyarthaṃ saṃkṣepāt kathayasva me||1||



bhagavānāha-

śṛṇu sucandra sekārthaṃ saptadhā trividhaṃ param|

nāḍīsaṃcāramāyāmamuddeśāt kathayāmi te||2||



uddeśastrividhastantre nirdeśastrividho bhavet|

pratyuddeśo mahoddeśaḥ pratinirdeśako'paraḥ||3||



uddeśa eva nirdeśastantrasaṃgītirucyate|

pratyuddeśaśca nirdeśaḥ pañjikā padabhañjikā||4||



mahoddeśaśca nirdeśaṣṭīkā sarvārthasūcikā|

abhijñālābhibhiḥ sā tu kartavyā naiva paṇḍitaiḥ||5||



evaṃ ṣaṭkoṭibhiḥ śuddhaṃ vajrayogaiścaturvidhaiḥ|

catuḥsambodhibhiḥ skandhadhātvāyatanaṣaṭkulaiḥ||6||



paṭalaiḥ pañcabhiḥ śuddhaṃ lokadhātvādikairmataiḥ|

satyābhyāmādibuddhaṃ syāt kālacakrābhidhānakam||7||



ādau saptābhiṣeko yo bālānāmavatāraṇam|

trividho lokasaṃvṛtyā caturthaḥ paramārthataḥ||8||



satyadvayena dharmāṇāṃ deśanā vajriṇo mama|

lokasaṃvṛtisatyena satyena paramārthataḥ||9||



udakaṃ mukuṭaḥ paṭṭo vajraghaṇṭā mahāvratam|

nāmānujñāsamāyuktaḥ sekaḥ saptavidho nṛpa||10||



kāyavākcittasaṃśuddhirabhiṣekadvayaṃ dvayam|

anujñā jñānaśuddhiḥ syādanyā dhātvādiśuddhitaḥ||11||



udakaṃ dhātusaṃśuddhirmaulī skandhaviśodhanam|

paṭṭaḥ pāramitāśuddhirvajraghaṇṭā mahākṣaram||12||



buddhabhāṣā na vicchinnā arkendvekatraśodhanam|

viṣayendriyasaṃśuddhiḥ syādvajravratamacyutam||13||



nāma maitryādiśuddhiḥ syādanujñā buddhaśodhanam|

ete sapta sekā deyā vartayitvā tu maṇḍalam||14||



kumbho guhyābhiṣekaśca prajñājñānābhidhānakaḥ|

punareva mahāprajñā tasyā jñānābhidhānakaḥ||15||



kṣaraḥ kṣarastataḥ spando niḥspandaśca tato'paraḥ|

kāyavākcittasaṃśuddhyā abhiṣekatrayaṃ kramāt||16||



caturtho jñānasaṃśuddhiḥ kāyavākcittaśodhakaḥ|

bālaḥ prauḍhastathā vṛddhaścaturthastu prajāpatiḥ||17||



prajñāstanāṅgasaṃsparśād bodhicittacyutaṃ sukham|

payodharābhiṣiktaḥ sa bālaḥ prāptaṃ yataḥ sukham||18||



guhyāsphālāccirājjātaṃ bodhicittacyutaṃ sukham|

prauḍho guhyābhiṣiktaḥ sa guhyāt prāptaṃ yataḥ sukham||19||



guhyāsphālāccirājjātaṃ vajrāgre spandataḥ sukham|

prajñājñānābhiṣiktaḥ sa vṛddhaḥ spandaṃ gato yataḥ||20||



mahāmudrānurāgādyajjātaṃ niḥspandataḥ sukham|

mahāprajñābhiṣiktaḥ sa yato niḥspandatāṃ gataḥ||21||



prajāpatiḥ sa vijñeyo janakaḥ sarvatāyinām|

vajrasattvo mahāsattvo bodhisattvo'dvayo'kṣaraḥ||22||



asau samayasattvaḥ syādvajrayogaścaturvidhaḥ|

kālacakra iha khyāto yogināṃ muktidāyakaḥ||23||



asyaiva sādhanaṃ kuryāt pratibhāsairacintitaiḥ|

dhūmādibhirnimittaistaiḥ prajñābimbairnabhaḥsamaiḥ||24||



astināstivyatikrāntaiḥ pratyayārthaiḥ svacetasaḥ|

paramāṇurajaḥsaṃdohaiḥ sarvataḥ parivarjitaiḥ||25||



dhūmamarīcikhadyotadīpajvālendubhāskaraiḥ|

tamaḥ kalā mahābindurviśvabimbaṃ prabhāsvaram||26||



pihitāpihitanetrābhyāṃ śūnye yannānukalpitam|

dṛśyate svapnavad bimbaṃ tad bimbaṃ bhāvayet sadā||27||



abhāve bhāvanā bimbe yogināṃ sā na bhāvanā|

bhāvo'bhāvo na cittasya bimbe'kalpitadarśanāt||28||



pratisenāṃ yathādarśe kumārī paśyedavastujām|

atītānāgataṃ dharmaṃ tattvayogyambare tathā||29||



asyā bhāvo na bhāvaḥ syādvastuśūnyārthadarśanāt|

vastuno'bhāvato'rtho'sti māyāsvapnendrajālavat||30||



asati dharmiṇi hyeṣa dharmotpādaḥ pradṛśyate|

cintāmaṇirivānantasattvāśāparipūrakaḥ||31||



adṛṣṭaṃ pratisenāyāṃ kumārī caurādi paśyati|

tat prādeśikanetrābhyāṃ gatvā paśyanti sādhakāḥ||32||



yadi paśyati sadrūpaṃ svamukhaṃ kiṃ na paśyati|

yadi paśyatyasadrūpaṃ śaśaśṛṅgaṃ kathaṃ na ca||33||



na paśyatyanyacakṣurbhyāṃ svacakṣurbhyāṃ na paśyati|

dṛśyamānamajātaṃ tat kumāryā jātakaṃ yathā||34||



dṛṣṭe bimbe tataḥ kuryāt prāṇāyāmaṃ nirantaram|

urdhvādhastriṣu nāḍīṣu kāyavākcittarodhanāt||35||



candrārkarāhuviṇmūtraśukramārgapravāhiṣu|

toyāgniśūnyabhūvāyujñānadhātukajātiṣu||36||



candrasūryataminyo yāḥ kāyavākcittanāḍikāḥ|

viṇmūtraśukravāhinyaḥ prāṇe'pāne krameṇa tāḥ||37||



[candraḥ kāya] upāyasya prajñāyā vāgdivākaraḥ|

prajñākāyastu viṇ[nāḍī virbhorvāṅmūtravā]hinī||38||



urdhvādhaścittanāḍyau dve taminīśukravāhinyau|

taminī cittamupāyasya prajñāyāḥ śukravāhinī||39||



ūrdhvādhaḥ ṣaṭkulaṃ hyetat kāyavākcittayogataḥ|

prajñopāyāṅgabhāvena saṃsthitaṃ sarvadehinām||40||



ariṣṭaṃ kāyavāṅnāḍyorūrdhvā[dho']dhikamārutaiḥ|

taminīśukravāhinyorutpattimaraṇasthitiḥ||41||



utpāde mṛtyukāle ca maithune śukravāhinī|

taminī ca vahatyūrdhve saṃkrāntau viṣuve raveḥ||42||



lagnodayābhisaṃdhau ca viṣuvaṃ vahati madhye|

[ṣaṭpañcāśat] sapādañca śvāsocchvāsaṃ narādhipa||43||



adhikān pañcasaptatyā ṣaṭśatāṃśca divāniśam|

ekaviṃśatsahasrāṃśca ṣaṭśatairadhikāṃśca yān||44||



vāmā ca dakṣiṇā nāḍī vahatyūnānanena tān|

satripakṣitrivarṣāṇi śatavarṣe hi madhyamā||45||



vāmā savyordhve candrārkau lalaneḍā piṅgalāparā|

toyatejaḥsvabhāvinyau padmadhṛgratnadhṛṅmate||46||



adho viṇmūtravāhinyau pṛthvīvāyusvarūpake|

madhyanāḍī ca vāmā ca [cakradhṛk khaḍgadhṛṅmate]||47||



ūrdhvādho madhyamā savyā rāhuśukrapravāhinī|

śūnya[jñānasvabhā]vinyau vajradhṛgvajradhṛṅmate||48||



viṇnāḍī candramārgeṇa raviṇā mūtravāhinī|

jātau mṛtyau viṣuve rāge rāhuṇā śukravāhinī||49||



yā nābhyūrdhve'vadhūtī sā suṣumnā tamovāhinī|

yā'dhaḥ khagamukhā sā ca śaṅkhinī śukravāhinī||50||



nābhyabje hṛdaye kaṇṭhe lalāṭoṣṇīṣapaṅkaje|

bhūtoyāgnimarucchūnyaṃ saṃhāreṇa pravāhinī||51||



nirgacchantī viśantī [sā] sṛṣṭinā viśati kṣitau|

karṇikāt karṇikāmadhye'vadhūtyā gatirāgatiḥ||52||



nābhau guhye ca maṇyabje kāyavākcittavāhinī|

nirgacchantī viśantī sā saṃhārasṛṣṭirūpiṇī||53||



śaṅkhinī sarvajantūnāmapānānilavāhikā|

eṣā strīṇāṃ sukhācchukraṃ ṛtau raktapravāhinī||54||



prajñopāyāṅgabhāvena ūrdhve savyāvasavyayoḥ|

adho viṇmūtravāhasya rajaḥśukra[pravāhayoḥ]||55||



caṇḍālī rajaso vāhāt khagamukhā śukravāhataḥ|

ūdhve ṛtau smṛ[tā strīṇāṃ ḍombī puṃ]so'vadhūtikā||56||



vijñānādyaṃ sadā vāme nāḍyāṃ maṇḍala[pañcakam|

bhūmyādi]dakṣiṇe nāḍyāṃ madhye vahati ṣaṣṭhamam||57||



nābhipadmadale ṣaṣṭi maṇḍalāni yathākramam|

vāme ca dakṣiṇe lagne meṣādye vṛṣabhādike||58||



mūle v[āme tataḥ savya ūrdhve] madhye[']nilaḥ kramāt|

ekaikamaṇḍalaṃ daṇḍādbhūmyādyaṃ nāsarandhrayoḥ||59||



nāḍikā vahati śvāsān saṣaṣṭitriśatān kramāt|

aṣṭādaśaśataśvāsānnāḍyaḥ pañca vahanti tān||60||



ṣaṣṭi nāḍyo divārātraṃ maṇḍalānīti dehataḥ|

dalamadhye tataḥ pūrve savye vāme'pare kramāt||61||



ākāśādyaṃ sadā vāme bhūmyādyaṃ dakṣiṇe'parāt|

vijñānādibhavo vāme saṃhāraḥ kṣmādi dakṣiṇe||62||



apare pūrve dharā vāyuḥ prajñopāyaḥ parasparam|

aṅguṣṭhānāmikādvābhyāṃ yato vaktre'bhiṣiñcanam||63||



savye vāme havistoyaṃ prajñopāyaḥ parasparam|

madhyamātarjanīdvābhyāṃ yataḥ khaḍgo bhaviṣyati||64||



ardhacandrākṛtirmudrā daṃṣṭrā kartī kanīyasī|

śūnyamakṣaramūrdhvādhaḥ prajñopāyaḥ parasparam||65||



daśamaṇḍalasaṃyoge aṅgulīnāṃ parasparam|

karatale puṭite mūrdhni ekaśūkaṃ sakartikam||66||



viṣuvattanmadhye nāḍyāṃ sṛṣṭisaṃhārakārakam|

skandhadhātutrivajrāṇāmekatvaṃ madhyamāgatau||67||



candrārkanāḍikāruddhe ruddhā viṇmūtranāḍikāḥ|

rāhunāḍīvi(ni)ruddhe syādruddhā'dhaḥ śukravāhinī||68||



mukte muktā bhavantyetāḥ sṛṣṭisaṃhārakārikāḥ|

saṃcāra eṣa nāḍīnāṃ prāṇāpānatrimārgataḥ||69||



vāmāyāṃ dakṣiṇāyāṃ vā pravahatyadhiko[']nilaḥ|

ekarātraṃ tathā pañca trivarṣairmara[ṇaṃ] tataḥ||70||



pañca diktithayo viṃśati tattvānyekottaraṃ kramāt|

trayastriṃśaddinārohaḥ ariṣṭaṃ dakṣiṇe ravau||71||



tridvyekasamakairmāsaiḥ ṣaṭtriyugmendubhirdinaiḥ|

tithidikpañcaguṇadvyekairāyurgacchati dehinām||72||



mūlādekottareṇa syādvāme candrasya rohaṇam|

[dinairmāsairdinairmāsais] tridināni dvimāsakau||73||



dine'riṣṭaṃ śubhe māse vṛddhihānistatastayoḥ|

madhyamārohaṇaṃ mṛtyoḥ śatābdaparipūrṇataḥ||74||



samaviṣamadinaistasya janmajāto'tha maṇḍalaiḥ|

rohaṇaṃ savyavāme ca pakṣadvayavināśanāt||75||



anyathā maraṇaṃ na syā [t pakṣadvayasya] saṃsthiteḥ|

savyāvasavyasaṃcārā [ta] pañcamaṇḍalavāhataḥ||76||



ariṣṭalakṣaṇaṃ jñātvā prāṇaṃ bindau niveśayet|

avadhūtīpadamāśritya [bhāvayet] paramākṣaram||77||



vajrotthānaṃ sadā kuryāccandrārkagatibhañjanāt|

anyathā nāvadhūtyaṅge viśati prāṇamārutaḥ||78||



apāno'dhaśca śaṅkhinyāṃ maraṇaṃ tadaveśataḥ|

ariṣṭavañcanaṃ hyetadānandairyogināṃ bhavet||79||



śukrāgamanamānandamuṣṇīṣādūrṇṇāpaṅkaje|

kaṇṭhe hṛdi paramānandaṃ viramānandaṃ tato bhavet||80||



vividhaṃ ramaṇaṃ nābhau guhyapadme yadāgatam|

guhyādvajramaṇiṃ yāvat sahajānandamacyutam||81||



apratiṣṭhitanirvāṇaṃ mahārāgo'kṣaraḥ prabhuḥ|

virāgādyaccyutaṃ saukhyaṃ tannirvāṇaṃ pratiṣṭhitam||82||



śukrendūdaya uṣṇīṣe pūrṇā guhye saroruhe|

kalā ṣoḍaśamā yā sā maṇipadme vajramūrdhagā||83||



tadūrdhvaṃ cyutikālaḥ syāt kṛṣṇapratipadāgame|

ravistūrṇāpadaṃ yāti amāvasyāṃ virāgataḥ||84||



kalā ṣoḍaśamā tasya uṣṇīṣakamale gatā|

naṣṭacandra ihākhyāto viraktī rāgasaukhyataḥ||85||



adhaścandrāmṛtaṃ yāti maraṇe sarvadehinām|

ūrdhve sūryarajo rāhuvijñānaṃ bhāvalakṣaṇe||86||



ataścandrāmṛtasyordhve kartavyaṃ gamanaṃ nṛpa|

adho'rkarajaso rāhuvijñānasyākṣare sukhe||87||



ūrṇṇābje sarvabuddhānāṃ candrāmṛtasya pūrṇimā|

amā'rkarajaso guhye kaloṣṇīṣe maṇau tayoḥ||88||



iti vajrapadaṃ śāsturviparītaṃ sarvadehinām|

apratiṣṭhitanirvāṇādviparītaṃ yānti dhātavaḥ||89||



maṇau cittaṃ [ca] guhye vākkāyo nābhau mahāsukhāt|

dharmasambhoganirmāṇāḥ śuddhakāyāt spharantyamī||90||



adhopāyasya rājendra prajñā[yā] ūrdhvato bhavet|

lalāṭe kāyavajramasyā grīvahṛnnābhipaṅkaje||91||



vākcittajñānavajrāṇi nirmāṇādyāt spharantyamī|

spharaṇaṃ skandhadhātūnāṃ nirāvaraṇataḥ sukhāt||92||



karmamudrāsamāpattyā jñānamudrāvalambanaiḥ|

mahāmudraikayogena vṛddhiṃ yāti tadakṣaram||93||



vṛddhasya na ca syāt vṛddhiḥ kṣīṇasya kṣīṇatā na ca|

astaṃgatasya nāstamanamuditasyodayaṃ na hi||94||



na prakāśaḥ prakāśasya pihitaṃ pihitasya na|

jātasyaiva na janma syān mṛtasya maraṇaṃ na ca||95||



muktasya na ca muktiḥ syādasthitasya ca cāsthitiḥ|

abhāvo na hyabhāvasya bhāvo bhāvasya naiva ca||96||



kṣarasyāpi kṣaro na syādakṣarasya na cākṣaraḥ|

svabhāvābhāvadharmāṇāṃ māyotpādaḥ kṣayastathā||97||



na kṣayaṃ yānti bhūtāni na jāyante svabhāvataḥ|

niḥsvabhāvamidaṃ viśvaṃ bhāvābhāvaikalakṣaṇam||98||



svaprajñāliṅgitaṃ cittaṃ padme vajramaṇau gatam|

tatra candragataspando niḥspandākṣarabhāvanā||99||



kāyavākcittanāḍīṣu kāyavākcittabhāvanā|

samāhārastrivajrāṇāṃ śaṅkhinyāṃ jñānabhāvanā||100||



prajñārāgadrutānāṃ ca bindūnāṃ śirasaḥ kramāt|

pūrṇāpadaṃ praviṣṭānāṃ bandhanaṃ paramārthataḥ||101||



yathoditaḥ kramāccandraḥ kalābhiryāti pūrṇatām|

vāsanāharaṇaṃ pūrṇā [na] candracchedo na pūraṇam||102||



tathoditaṃ kramājjñānaṃ bhūmibhiryāti pūrṇatām|

kleśādyāharaṇaṃ pūrṇā [na] jñānacchedo na pūraṇam||103||



yathā madhyaśaśāṅkena pūrṇāyāṃ na sthiraḥ śaśī|

saṃsāravāsanāṅkena tathā cittaṃ sukhe'kṣare||104||



utpattiḥ pralayaḥ pakṣaḥ [śuklaḥ] kṛṣṇaḥ pratiṣṭhitaḥ|

tayormadhye tu yā pūrṇā sā pūrṇā na pratiṣṭhitā||105||



ekakṣaṇābhisambuddhaṃ pūrṇāyāṃ niścalaṃ bhavet|

yadā vajramaṇau citaṃ tat sarvakṣaṇapūrakam||106||



na sthitiḥ śuklapakṣe'sya gamanaṃ nāsite kvacit|

pakṣadvayasya madhyasthaṃ pūrṇāyāṃ gatamadvayam||107||



uṣṇīṣādudayaṃ tasya pūrṇā vajramaṇau bhavet|

savirāgāt kalāhāni [ r ] vajrāddhāneḥ prapūrṇatā||108||



uṣṇīse hyudayo bhūyaḥ pūrṇā vajramaṇau punaḥ|

savirāgāt kalāhānirjñānahānirna dehinām||109||



mahāsukhasvabhāvo[']sya pūrṇāśabdena gīyate|

anyabhāvāntaraṃ sarvaṃ sṛṣṭisaṃhārahetukam||110||



bhavādgacchati nirvāṇaṃ tasmādeti punarbhavam|

svapakṣābhyāṃ yathāṃ candro'yanābhyāṃ bhāskaro yathā||111||



pūrṇāyāṃ niścalasyāsya bhūmibhiḥ paripūrṇatā|

dvyayutadvyaṣṭaśataiḥ śvāsairakṣarakṣaṇabhakṣitaiḥ||112||



pakṣadvayaṃ vyatikramya bhūmibhiḥ paripūritam|

dvādaśākārasatyārthaṃ ṣoḍaśākāramakṣaram||113||



bhūmibhirdvādaśākāraṃ pūritaṃ paramādvayam|

kalābhiḥ pūritaṃ cittaṃ ṣoḍaśākāramakṣaram||114||



ekārthamadvayaṃ dharmaṃ paramārthamavinaśvaram|

pūrṇāvasthāṃ gataṃ cittaṃ āsamantāt prapūritam||115||



virāgādimahārāgaṃ vajrānaṅgaṃ mahākṣaram|

paripūrṇamasaṃkliṣṭaṃ pakṣadvaya[sya] vāsanaiḥ||116||



yathā nadyudakaṃ viṣṭaṃ samudre tatpayaḥsamam|

tathā bhāvasamūho'yamakṣare tatsamo[']kṣaraḥ||117||



yathā dhātusamūho[']yaṃ rasatvaṃ yāti bhakṣitaḥ|

bījairbījasva bhāvaṃ ca phalakāle mānavarjitam||118||



evaṃ bhāvasamūho'pi paramākṣarabhakṣitaḥ|

paramākṣaratāṃ yāti sarvākārasvarūpadhṛk||119||



na daṃśe vedanāṃ vetti nānyatra cāpi daṣṭakaḥ|

na viṣayānindriyadvāraiḥ pūrṇāvasthāṃ viṣe gate||120||



evaṃ na ca maṇau yogī nānyatra vetti satsukham|

na viṣayānindriyadvāraiścitte pūrṇakalāṃ gate||121||



yathā lohaikadeśe'pi saṃsthito hi mahārasaḥ|

lohaṃ tīvrāgnisaṃtaptaṃ vedhayedāsamantataḥ||122||



tethaivaikapradeśe'pi saṃsthitaṃ sukhamakṣaram|

cittaṃ kāmāgnisaṃtaptaṃ vedhayedāsamantataḥ||123||



yathā ca viddhalohānāṃ naiva malo bhavet kvacit|

tathā ca viddhacittānāṃ na vāsanā bhavet kvacit||124||



hematvaṃ hi gataṃ lohamagninā nirmalaṃ bhavet|

bhūyo bhūyastathā cittaṃ nirmalaṃ rāgavahninā||125||



yathā mahāmaṇisparśādyāti śīlā pradīptatām|

tathākṣarasukhasparśāt sukhatāṃ cittameti vai||126||



kimatra bahunoktena lokasaṃvṛtisatyataḥ|

avitarkyo rasasadbhāvo lohasyāvedhanaṃ prati||127||



vitarkyo jñānasadbhāvaḥ kiṃ punaḥ paramārthataḥ|

malāgantukaliptasya cittasyāvedhanaṃ prati||128||



nāgantuko malaścitte na cittāccirakālikaḥ|

na cittena vinā jāto na citte saṃsthito'vyayaḥ||129||



yadyāgantuka eva syāccittaṃ prāgamalaṃ tadā|

cirakālī yadā cittāttasyaiva sambhavaḥ kutaḥ||130||



yadi cittaṃ vinā jātastadā khakusumaṃ yathā|

yadi sthitaḥ sadā citte na naśyet sarvatastadā||131||



tāmrasya kālimā yadvadrasayogena naśyati|

na tasya sattvatā naśyennirmalatvena yā sthitā||132||



tadvaccittamalaḥ śūnyatāyogena praṇaśyati|

na tasya jñānatā naśyennirmalatvena yā sthitā||133||



rasaviddho yathā loho na punarlohatāṃ vrajet|

sukhaviddhaṃ tathā cittaṃ na punarduḥkhatāṃ vrajet||134||



na virāgāt paraṃ pāpaṃ na puṇyaṃ sukhataḥ param|

ato'kṣarasukhe cittaṃ veśanīyaṃ sadā nṛpa||135||



vaktuṃ na śakyate saukhyaṃ kumāryā surataṃ vinā|

yauvane surataṃ prāpya svato vetti mahāsukham||136||



evaṃ na śakyate vaktuṃ samādhirahitaiḥ sukham|

samādhāvakṣaraṃ prāpya svato vindanti yoginaḥ||137||



akṣarajasukhajñāne sarvajñairapi śaṃkyate|

tathā kvacinna kartavyo virāgo manaso'sukhāt||138||



cyutervirāgasaṃbhūtirvirāgādduḥkhasaṃbhavaḥ|

duḥkhāddhātukṣayaḥ puṃsāṃ kṣayān mṛtyuriti smṛtaḥ||139||



mṛtyoḥ punarbhavasteṣāṃ bhavān mṛtyuścyutiḥ punaḥ|

evaṃ virāgasaṃbhūteḥ sattvānāṃ nānyathā bhavaḥ||140||



tasmāt sarvaprayatnena cyutirāgaṃ vivarjayet|

yenākṣarasukhaṃ yāti yogī saṃsārabandhanāt||141||



kāmuko'pi virāgānna kāmaśāstraṃ samīhate|

mayokte kiṃ punastantre yogī duḥkhaṃ samīhate||142||



śukrākṣarasvabhāvena sādhayet paramākṣaram|

ādhāre cyutimāpanne ādheyasya virāgatā||143||



ādhārādheyasaṃbandho yāvannākṣaratāṃ vrajet|

cittamakṣaratāprāptaṃ nādhārādheyalakṣaṇam||144||



akṣarodbhavakāyasya ūrṇṇācakragatasya tu|

ālikālisamāyogo hūṃkāro neṣyate nṛpa||145||



bimbaṃ śūnyodbhavaṃ hetuḥ phalamakṣarajaṃ sukham|

phalena mudrito heturhetunā mudritaṃ phalam||146||



śūnyatā bimbadhṛgghetuḥ karuṇākṣaradhṛk phalam|

śūnyatākaruṇābhinnaṃ bodhicittaṃ tadacyutam||147||



nirvāṇarahitaṃ bimbaṃ saṃsārātītamakṣaram|

śāścatocchedanirmuttastatoryogo'dvayo'paraḥ||148||



abhāvo nāsti bimbasya abhāvodbhūtalakṣaṇāt|

bhāvo nāstyakṣarasyāpi bhāvasambhūtalakṣaṇāt||149||



bhāvābhāvasamāyogo vajrayogo'dvayo'paraḥ|

rūpārūpavinirmuktaḥ pratiseneva darpaṇe||150||



bimbaṃ na bhavamāyāti nāpi nirvāṇamakṣaram|

anyonyāliṅgitaṃ śāntaṃ napuṃsakapadaṃ param||151||



prajñāhetorajātatvāt prajñāhetūdbhavaṃ phalam|

prajñāhetorajātatvāt prajñājātaṃ na hetujam||152||



ato na hetujaṃ jñānaṃ prajñājñānamanuttaram|

phalena hetunānyonyaṃ na parasparamudraṇam||153||



hetuḥ phalaṃ ca yat sarvaṃ tat pratītyasamudbhavam|

anyonyamudritaṃ bimbaṃ notpannaṃ na ca nirvṛtam||154||



prajñā cātyantanirvṛtā utpannaśca paro'kṣaraḥ|

hetuphalavinirmuktirna parasparamudraṇam||155||



ajātasyāniruddhasya yajjñeyasyeha darśanam|

tat svacittasya nānyasya bāhyajñeyavibhāgataḥ||156||



ato na cātmanātmānaṃ mudrituṃ śakyate kvacit|

kiṃ chinatti mahākhaḍga ātmānamātmadhārayā||157||



bandhyāduhitṛsaṃgena svapne saukhyaṃ yathā bhavet|

gaganodbhavabimbena sevitena tathātmanaḥ||158||



na prajñā nāpyupāyo'sau sahajaḥ prajñayā saha|

āpūrṇaścaiva saukhyena sarvāvaraṇavarjitaḥ||159||



ākāśavannirāvaraṇo viṣayendriyavarjitaḥ|

sarvataḥ sarvabhūtastha acchedyo bhedavarjitaḥ||160||



svayambhūrvajrasattvo'sau mahārthaḥ paramākṣaraḥ|

mahārāgo mahāsattvaḥ sarvasattvaratiṃkaraḥ||161||



bodhisattvo mahādveṣaḥ kleśakṣayī mahāripuḥ|

samayasattvo mahāmoho mūḍhadhīmohasūdanaḥ||162||



vajrayogo mahākrodhaḥ kruddhamāramahāripuḥ|

kālacakro mahālobhaḥ kṣaralobhaniṣūdanaḥ||163||



vajramabhedyamityāha mahārthaṃ bhagavāniha|

sattvaṃ tribhavasyaikatā taduktaṃ paramākṣaram||164||



paramākṣarasukhāpūrṇo bhūmibhiḥ paripūritaḥ|

mahārāgo mahāsattvaḥ sarvasattvaratiṃkaraḥ||165||



bodhau vyavasthitaḥ sattvo bodhisattvastato'calaḥ|

kleśādidveṣasaṃghānāṃ mahādveṣo mahāripuḥ||166||



samayaścandrāmṛtaṃ śukramacyutistasya bhakṣaṇam|

samayasattvo'nayā vṛttyā mūḍhadhīmohasūdanaḥ||167||



ekatvaṃ sarvavajrāṇāṃ prajñākāyākṣaraiḥ saha|

mahākrodho mahāśatrurmārāṇāṃ krodharūpiṇām||168||



mahākṣarasukhopāyāt sattvārthaṃ na tyajet kvacit|

sattvān moktuṃ mahālobhaḥ kṣaralobhaniṣūdanaḥ||169||



ete hyuktāḥ ṣaḍākārā akṣarajñānavedanā|

vijñānarūpasaṃskārasaṃjñāḥ skandhakulāni te||170||



jñānāgnyambarapṛthivīvāyūdakā yathākramam|

manaścakṣuḥśrutikāyanāsajihvāstathaiva ca||171||



śabdarasadharmadhātukagandhaspraṣṭavyarūpiṇaḥ|

krodharāṭ ṣaṇmukho bhīmaḥ ṣaṭkulaiḥ pariśodhitaḥ||172||



kāyaguhyendriyacittaṃ trividhaṃ maṇḍalaṃ sadā|

prajñopāyatrivajrāṇāṃ jāyate vajrasattvatā||173||



idaṃ sekasya sādhanaṃ paramākṣarasādhanam|

nāḍīkulasamāyuktamuddeśāccandra bhāṣitam||174||



[iti śrīsekoddeśaḥ samāptaḥ]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project