Digital Sanskrit Buddhist Canon

Ḍākinījālasaṃvararahasyam

Technical Details
Ḍākinījālasaṃvararahasyam
anaṅgayogipraṇītam

om namaḥ śrīvajrayoginyai

praṇīpatya jagannāthaṃ dākinījālasaṃvaram |
rahasyaṃ paramaṃ guhyāṃ likhyate'naṅgayoginā || 1||
trividhā laukikī siddhiḥ kṣarasukhena deśitā |
akṣarā tu varā siddhirjñātavya (vyā) tattvakāṅkṣiṇā || 2 ||

samayasattvakāṅkṣibhiḥ samayasattvāna (nāṃ) laukikā (ka) lokottarā (ra) siddhisādhanāya catvārī'bhiṣekāḥ śreṣṭhatvena prakīrtitāḥ |

kumbho guhyābhiṣeka śca prajñājñānābhidhānakaḥ |
punareva mahāprajñā tasyā jñānabhidhānakaḥ || 3 ||

kumbhaśabdena stanī ucyete | tayoḥ sparśanād yat kṣaraṃ kṣarasukham , sa kalaśābhiṣekaḥ | guhyāvajrapraveśād yat kṣarasukhaṃ sa guhyābhiṣekaḥ | padhme vajraspharaṇād yat kṣarasukhaṃ sa prajñābhiṣekaṃ | mahāmudrānurāgeṇa yadakṣaraṃ sukhaṃ caturtha tatpunastathābhiṣekaḥ saṃvarasiddhaye sandhyābhāṣayā coktaṃ (kto) bhagavatā |

lokottarasiddhisādhanātha catvāro brahyāvihārā bhāvanīyā maitryādikrameṇa tu | tatra trayo lokasaṃvṛtyādyuktā bhagavatā | premātiśayena kumbhasya sparśanād maitrī | guhyo vajrapraveśāt tataḥ samadhikatayā karuṇā | muditā hṛṣṭacittatayā padhme vajrasphāraṇāt | upekṣā iti aśeṣakalpanākalaṅkāpagamanāt | śuddhalaukikalpalyā (lya) rtha ca taccaturtha lokottaramiti nispandasukhatvād [iti] bhagavato niyamaḥ | tathā coktam

paramākṣarayogena sādhayet siddhimuttamām |
sādhite cittavajre tu tannāsti yanni (nna) siddhayati ||

dvividhaṃ cittavajraṃ tu piṇḍacittaṃ prakāśaṃ ceti | piṇḍacittaṃ karmamudrādhyānam , prakāśaṃ mahāmudreti | etacca sadgurupadeśato'vagantavyamiti |

saṃdhī (dhā) rya mūlapadhmendu (nduṃ) kuṇḍalī mahayogataḥ |
cittaṃ vicitratāmeti gurupadaprasādataḥ ||4 ||

laukikasiddhisādhanāya trividhā lokasaṃvṛtti (ti) rityukta | bhagavatā ekasminneva vajradehe ekatraivānande ānandāśrcatvāra upadarśitāḥ | tatra kāyānandaḥ (nda) vāgānandaḥ (nda) cittānandaḥ (nda) jñānānandaḥ (nda) bhedeneti | evaṃvidhabindavo'pi jñātavyāḥ |

iha trividhaḥ kṣarasukhanayo varṇītaḥ | amṛtāsvādane samaya sevādikena ca laukikasiddhisadhanayeti | iti bhagavato niyamaḥ | ata evoktam ''caturtho jñānasaṃśuddhiḥ kāyavakcittasaṃśodhakaḥ '' iti | tatha coktam

darśanasparśanābhyāṃ ca śravaṇasmaraṇena ca |
mucyate sarvapāpaistu evameva na saṃśayaḥ ||

udghāṭanīyaguhyāsaṃvaraḥ sandhyābhāṣayā coktaṃ (ktaḥ) | darśanamiti cumbana maliṅganam | sparśanamiti kamale vajrapraveśanam | śravaṇamiti kuliśasphālanena yat kṣaraṃ sukham | smaraṇamiti guruvacanaiḥ saha mohitaḥ ? ato mucyate sarva

pāpaistu evameva na saṃśayaḥ | samayasyākhaṇḍanādakṣara sukheneti bhagavato niyamaḥ | tatha coktamabhidhānottare "samāhito japenmantraṃ samayācārata [tpara]ḥ'' prāṇāyāḥ sphāraṇaṃ bodhicittasya buddhabimbaṃ (mba) sphāraṇamiti | " tatpunastatheti , tatpunastatheti , akṣarāṇi (di)spandādi guṇairmuktaścaturtha [sa] tatpunastathāśabdena sahajā (ja) mityuktaṃ bhagavatā | iha laukikī siddhiriti | pātāla bhūcara khecara laukikaśabdena yatkiñcit sādhyate, tatsarva laukikasiddhiphalam adhamamadhyamottamamiti | tasmat ki te [na] sādhitena , yena jātijarāmaraṇakṣayahetubhūtaṃ buddhatvaṃ na bhavati yoginām | ata eva kāyasiddhirbhavatinī yati (rbhāvanīyeti ) bhagavatoktā (ktam) |

antargatena manaseti | idaṃ vajrapade ca pañcavidhā (daṃ ca pañcavidhaṃ ) trisāhasrike śrīsamāje buddho bhagavānāha

vajraparyaṅkataścittaṃ maṇyantargatamīkṣe (kṣaye) t |
niṣpandādi sukhāpūrṇa vaimalyaṃ yāvadeti tat ||

tathā coktam

bhage liṅgaṃ pratiṣṭhāpya bodhicittaṃ na cotsṛjet |
bhāvayed buddhabimbaṃ tu traidhatukamaśeṣataḥ || iti ||

ihānena gāthādvayenāsya vajrapadasya piṇḍārtho'vagantavya iti | vajraparyaṅkaśabdena saṃdhyābhāṣayā padhmamityuktaṃ bhagavatā | tasmin maṇyantargatamiti | vajrasya maṇau madhye catubinddhātmakaṃ cittavajraṃ yadā bhavati , tadāvajraparyaṅkataścittaṃ maṇyantargata mityucyate | nispandādiśabdena sandhābhāṣayā svā|||||bhaprajñāyāmamṛtakuṇḍalyā''

śleṣitaṃ ṣoḍaśānandātmakaṃ sukhamaya [ma] avadhūtyāṃ saṃdhāraṇena nābhihṛtkaṇṭhalalāṭo ṣṇīṣakamalaparyantaṃ yāva [de] toti vaimalyaṃ yāvadeti | tada (bhya) syāyamartha iti | catuṣpīṭhe coktam '' mantrādātmapīṭham , ātmapīṭhātparapīṭham , ātmapīṭhātparapīṭham , parapīṭhāttattvapīṭham , yāvadeti taditibodhicittam avadhūtyāṃ saṃvareṇa iti padasaṃcārakramaḥ | '' śrīcakrasaṃvare punargāthādvayenoktamiti |

iha maṇyantantargataṃ tyajya bodhicittamantargataṃ mana ityucyate | tenāntargatena manasā acyutabodhicittena karmamudrāprasaṅgena jñānamudrāprasaṅgena sthiracarasvabhāvātmakaṃ sarvākaravaropetaṃ bhāvayedaśeṣatai (to) yogī | tadeva prajñāpāramitā sarvākāravaropetā śunyatā ca , sā śrīsaṃvarottare kāmasiddhirityuktā bhagavatā , prajñātantratvāditi | ata evoktaṃ bhagavatā '' paramākṣarayogena mahāmudrāṃ vibhāvayet '' |

tathā cāha " kāmasidhi vibhāvayeda yogī'' | kāmo mahārāgaḥ | sa eva vajrasattvaḥ paramākṣarasukha iti | tathā ca vajrapāṇiṃ bhagavānāha '' cutikṣaraṇā (ṇa) nirodhena buddhatvaṃ sarvadehinām |'' ato jagati jarāmaraṇanirodha iti | tathā coktaṃ vajragarbheṇa '' pūjāvidhirmulatantroktaḥ yathā prajñopāyavidhānena pūjayed yogavit sadā '' ( a|si| 57 , he| taṃ| 1|52 ) | yoga iti caṇḍālī śuklayoraikyam | tasmāttannivartate | [ta] mīśvaraṃ tato brahyācaryeṇākṣarasukhena prajñopāyavidhānena pūjayed yogavit sadā sarvasminneva kāle'cyuta sukheneti | '' sevitavyā [ḥ] prayetnena yathā bhedo na jāyate | '' (he|taṃ| 15|3 ) bhede nītārthe śukracyavanamiti samayabhedena nirayagamanamityuktaṃ bhagavatā svayaṃ śrīcakrasaṃvare ādibuddhe ca

cyutehi (rvi) rāgasaṃbhūtivirāgāt duḥkhasaṃbhavaḥ |
duḥkhādvātukṣayaṃ puṃsāṃ kṣayānmṛtyuriti smṛtaḥ ||

kimataḥ paraṃ nirayagamanamiti | tathā coktaṃ hagavatā cakrasaṃvare '' saṃvṛtyā satvā adhoretasaḥ , vivṛtyā ūdhrvaretasaḥ '' | ''brahyā nivarti ( vṛṃti ) to buddhaḥ '' (he| taṃ| 1|5 13) | dhātvāśrāvatvāt svaṃśarīre kṣayād brahyo nirgamābhāvād brahyā vairocano buddho bhaṇyate | ''vināśād (viṣaṇād) viṣṇurucyate '' | mūtra dhātoraśrāvatvāt svaśarīre viśanā (ṣaṇā) d bāhyo nirgamābhāvād buddho viṣṇurucyate | ''śivaḥ sadā sukalyāṇāt '' iti | kalyāṇamaṇḍala śīlaṃ (la) śukrasya cyavanābhāvād buddhaḥ śiva ucyate | ''sarvaḥ sarvātmani sthitiḥ (taḥ) iti | sarvo ratnasaṃbhavaḥ , sa eva raktadhātustasya cyavanābhāvād duḥkhasyābhavaḥ | ataḥ ''sukhaduḥkhāntakṛnniṣṭhā vairāgyamupadhipakṣayaḥ '' |

sarvātmani sthito divyacakṣuṣā paracittajñānavyāpakatvād buddhaḥ sarva ucyate | etatsarva gurupādaṃ paryupāsya krameṇa jñātavyamiti bhagavato niyamaḥ | satata (taṃ) paṇḍitā bhimānaṃ tyakatvā sadgu [ru] sampradāyena sandhyābhāṣadikaṃ tu veditavyamiti bhagavato niyamaḥ | ato hevajroktā ṣaḍaṅgabhāvanā kṛṣṇa rakta pīta harita nīla śuklamiti '' ṣaḍaṅgabhāvanāyogād yogī viramāntaṃ punastatheti '' ( he| taṃ| 1|8|24 ) | tathā coktam ṣaḍaṅgabhāvanayā nūnaṃ vajradharatvaṃ siddhayati | śrīsamājottare bhagavānāha

pratyāhārastathā dhyānaṃ prāṇāyāmaśca (mo'tha) dhāraṇā |
anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate || (18|140)

atra pratyāhāraśabdena traidhātukabuddhabimbadarśanam | kuṇḍalyā saha yogataḥ | atrāmṛtakuṇḍalīsaṃjñayā sandhyābhāṣānte vā svarityukto bhagavatā | asya piṇḍārtha sadgurupadeśato'vagantavya iti | dhāraṇādikena tu | tato dhyānaṃ nāma śūnyeṣu sarvabhāveṣu cittapravṛttiḥ | vitarko nāma bhāvagrahaṇaṃ cittasya | vicāreṇa (ro) nāma

bhāvaprakāśaḥ | pritītirnāma sarvabhāveṣu cittāropaṇam | acalaṃ sukhaṃ nāma sarvabhāvebhya sukhasampattiḥ | cittasyaikāgratā nāma bimbena sa [ha] cittasyaikīkaraṇamiti |

evaṃ pañcadhyanāṅgamucyate

vitarkaśca vicāraśca prītiścaiva sukhaṃ tathā |
cittasyaikagratā caitra pañcaite dhyānasaṃgrahāḥ || (gu| sa| 18|143)

tataḥ prāṇāyāmo nāma lalanāvāmadakṣiṇamarganirodhaḥ | ayameva vasanta kālaḥ | avadhūtīmadhyamāṅge prāṇavāyoḥ samapravṛttiriti | tatranilayogenāvadhūtyāṃ saṃcāra iti | tasya omkāreṇa uccā (cchvā) saḥ , āḥkāreṇa niḥśvāsaḥ | om huṃ kāreṇa nirodhaścandraravirāhusvabhāvena kurute yogī | iti prāṇāyāmāṅgamucyate |

tato dhāraṇā nāma prāṇasya māhendravāruṇāgnivāyumaṇḍalā (le) nābhau ktiścaiva (hṛdi kaṇṭhe) lalāṭe praveśaḥ | na bāhyānirgamaḥ | indau prāṇapraveśanamiti dhāraṇāṅgamucyate |

tato'nusmṛtirnāma sveṣṭadevatādarśanaṃ pratibimbākāraṃ vikalparahitaṃ tasmādane karaśimasphuradūpākāraṃ prabhāmaṇḍalam | tato'nekākārasphuradrapāṃ (paṃ) traidhatukaṃ sma (spha) raṇamiti , anusmṛtyaṅgamucyate |

tataḥ samādhirnāma iṣṭadevatānurāgād yadakṣarasukhaprāptiḥ , tasyāmekīkaraṇam | grāhyāgrāhakatāvirahitaṃ cittaṃ samādhyaṅgamucyate tathāgateḥ | iha ṣaḍaṅgabhāvanāyoge [ne] ti saṃkṣepeṇoktam , vistareṇa abhidhārnaparamādyatantre ca sadgurupadeśato'vagantavya iti yoginīmahāmudrāsiddhayarthineti

ṣaḍaṅgaṃ bhāvayed yogī svādhiṣṭhānamahaniśam |
drutaṃ siddhimavāpnoti uktaṃ vajrabhūtā svayam || (he|ta| 1|8|24)

atra bhagavataḥ pratijñā

sarvacintāṃ parityajya dinamekaṃ parīkṣayet |
yadi na syāt pratyayo'tra tadetanme mṛṣā vacaḥ || iti ||

tatra pratyayo dhūmādinimittam | prathamaṃ dhūmanimittam , dvitīyaṃ marīcikākāram , tṛtīyaṃ khadyotākāram , caturtha pradīpo (pa) nimittam , pañcamaṃ nirabhragagana sannibha [ma] iti |

māyājālasamādhipaṭale prokttaṃ proktaṃ bhagavatā , tadyathā

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān |
vairocano mahādīptirjñānajyotivirocanaḥ ||

jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ |
vidyārājogramantreśo mantrarājo mahārthakṛt || (nā| saṃ , 61-62)

iti gāthādvayenāparaṃ nimittaṃ bhagavatokta sandhyābhāṣayā | nirabhragagana pratibhāso yo bhavati sa gaganodhbhavaḥ | svayambhūḥ sarvavikalparahitacittatvāditi | atra prajñājñānānalo jñānapratibhāsaḥ | vairocano mahādīptiriti candrapratibhāsaḥ | sa eva jñānajyotivirocanaśca | jagatpradīpa iti suryapratibhāsaḥ | jñānolkā iti rāhupratibhāsaḥ | mahātejāḥ prabhāsvara iti sūryapratibhāsaḥ | jñānolkā iti rāhupratibhāsaḥ | mahātejāḥ prabhāsvara iti vidyutpratibhāsaḥ | vidyārājo'gra mantreśa iti cittapratibhāso nīlavarṇacandramaṇḍalākāraḥ | mantrarājo mahārthakṛditi sarvākāra traidhātukapratibhāso māyāsvapnapratibhāsena tulyo dṛyate yoginī (nā) pratyāhāreṇa | āṣṭau mahānimittāni bhagavato niyamaḥ | tathā coktaṃ ḍākinījāla

saṃvare bhagavatā

" sidhyat () aśeṣaniḥ śeṣatraidhātukasthitānā devadaityamanuṣyāṇāṃ prāṇiṣu sarveṣu yāvanto dehinaḥ () iti , ''ṣaḍaṅga bhāvayed yogī '' iti ca bhagavato niyamaḥ |

punaścoktaṃ vajrapañjare

ṣaḍaṅgaṃbhāvayet tasmat svā[dhi] ṣṭhānasamaṃ tataḥ |
sarvāṅgasundaraṃ ramyaṃ sarvāsaṅga vivajitam ||

ramyaṃ tu ḍākinīcakraṃ svādhiṣṭhānaṃ mahādbhutam |
yadudeti kṣaṇenaiva gurupādaprasādataḥ ||

sarvabuddhasamāyogaḍākinījālasamvare śrīvajrasattva saṃyogakalpa dvitīyo (ye) 'pyuktaṃ bhagavatā

svādhiṣṭhānād bhavatyeva sarvabuddhasamāgama itī |
bodhicittaṃ sadāraktaṃ duḥkhanirvatihetukam |
anyathā hi na buddhatvaṃ kalpa saṃkhyeyakoṭibhiḥ ||
tāttvikā durlabhā loke anye vā''varṇa (varaṇā)thitāḥ (naḥ) |
āvaraṇaprahāṇāddhi yoginaste'tidurlabhāḥ ||

tathā coktamāryavasubandhupādaiḥ

'' āvaraṇaparicchedo hi bodhiḥ | trīṇyāvaraṇāni kuśalānutpādaḥ , aparipūrṇasambhāratā , amanasikāratā ca | tatha saddharma agocaram , lābhasatkārapūjāyāṃ gauravam , sarveṣu akāruṇyaṃ ceti | ''

punaścoktam ''apratiṣṭhitanirvāṇamapyāvaranaṃ bodhisattvagotrāṇām '' iti | tathā mokṣābhilāśo (ṣo)'pi bodhisatvānāmāvaraṇamiti vistaraḥ | tathā ratnacūḍādimahāyānasūtre coktaṃ bhagavatā ''sarvākāravaropetā śūnyatā bhāvanīya yoginā '' iti | tasyāmapi sarvākāravaropetāyāṃ śūnyatāyāṃ yadyabhiniveśaḥ syāt , idameva tattvasāramityākāreṇa , so'pi dṛṣṭernarakagamanaheturiti | tathā coktam ''yaśca śānta matiḥ sattvadharmasamatāṃ jānāti , na sa dharmān vā adharmān va abhiniveśa (viśe) ta | anabhiniveśo dharmāṇāmarthaḥ | yaścārthamatyete (ti) sa evāsya mahānarthaḥ '' iti | evaṃ cet , mokṣārambho vyarthaḥ syāt | etad bhagavato hṛdayo (yaṃ) nābhijñā (jña) sya vacanam | bandhamokṣa ityudbhāvanā saṃvṛtyā vā tat tattvato na mokṣa iti | tathā coktam

baddho na mucyate loke abaddho naiva mucyate |
baddhābaddhavinirmukto nānyo [vā] stoha tattvataḥ ||

tathā coktam
tasmāda [na] nyathābhāvaḥ svabhāvo yadi (na ) vidyate |
kathaṃ syādanyathābhāvā (vo) bhāvaścennaiva vidyate ||

svavikrāmiṇaḥ pṛcchāyāṃ coktam " ye ca svavikrāmino (ṇo) bodhisattvā mahāsattvā na vikalpayanti , astyasau bodhirnām padārtho yasyārthāvayavamudyukto dūre teṣāṃ bodhisattva [ḥ] | visaṃvādayanti te sadevamānuṣāsura lokaṃ bodhisattvā na ca vistaraḥ |
ityevaṃ nādaret | asti nāsti cobhayaṃ pratisi (ṣi) ddhaṃ bhagavatā bhāvābhāvavibhā vinā | tathā coktam

śūnyatāṃ ye na jānanti na te jānanti nirvṛtam |
tasmāddhi śunyatā jñeyā bhāvābhāvavibhāvinā ||

uktaṃ ca
śubhāśubhavikalpānāṃ santaticchedalalakṣaṇā |
śūnyatā gaditā buddhainanyit (nyā vai) śunyatā matā || iti |

tathācoktam
śūnyatā sarvadṛṣṭīnāṃ proktā niḥśaraṇa jinaiḥ |
yeṣāṃ tu śūnyatādṛṣṭistānasādhyān babhāṣire || iti |
gurubhakti [ra] to nityaṃ nityaṃ ca karuṇāśayaḥ |
mantrapūjāva (ra) to nityaṃ siddhayatyeva na saṃśayaḥ ||
ato bodhiṃ parāṃ yānti kālenaivādisādhanam |
kuśalamutpādayitavyaṃ gurupāramparyavekṣaṇena || iti ||

tathā coktam vajrasattvasaṃbuddhai nanyit (nyā) śūnyatā gaditā | (śunyatā) ato hi samantabhadrasya deśanā

ākāśayava yogena gṛhlanti jñānasāgarāḥ |
atha vajradharo rājā mahāsukha vivardhanam ||
samaya deśayet sarva buddhatvaphaladāyakam |
sukhairhṛṣṭai stathā nṛtyairgītavādyaivikurvaṇaiḥ ||
gandhamālyavilepanaistu vidyārājaḥ prasiddhayati |
yathā sukhaṃ sukhaṃ vādye yathārucitaceṣṭītam ||
yathāhāravihāro'pi siddhayate paramākṣaram |
khānapānaprayoga (gai) stu divyālaṅkārabhūṣaṇaiḥ ||

siddhayate paramaṃ tattvaṃ dinenaikena coditaḥ |
nityaṃ svasamayaḥ sādhyo nityaṃ pūjyāstathāgatāḥ ||

nityaṃ ca guravedeyaṃ tasmād buddha (tva) samo guruḥ |
yathā vairocano nāthastathā vajradharo guruḥ ||

yathākāśo mahārā (gaṃ) jo vajradharmo mahāmuniḥ |
samantarājo yathā nāthastathācāryaḥ pragīyate ||

tasmātsarvaprayatnena vajrācārya mahāgurum |
pracchannavarakānyāsaṃ nāvamanyāt kadācana ||

punarapyuktaṃ vajrapañjare

gurośchāyāṃ na laṅghayed [guru] patnīṃ ca pādukā [m] |
ye laṅghayanti sammohāt te narāḥ kṣuradhāriṇaḥ ||

sva (su) siddho'pi yadā śiṣyo gurorājñāṃ na (tu) laṅghayet |
iha loke bhavetkuṣṭhaḥ (ṣṭhī) paraloke narakaṃ vaset ||

māyā śāṭhayaprayogeṇa mithyābhaktiprakāśanāt |
kṣayakuṣṭhamahārogī jāyate narakādiṣu ||

evaṃ matvā sadā śiṣyo gurorbhaktiparāyaṇaḥ |
sādhayet vipulāṃ siddhi gurorājñāṃ praṇayata (jñāprapālanāt) ||

|| iti ḍākinījālasaṃvararahasyaṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project