Digital Sanskrit Buddhist Canon

Subodhālaṅkāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
bauddhālaṃkāre śāstre prathamo bhāgaḥ

saṃgharakṣitakṛtaḥ
subodhālaṃkāraḥ

1

namo tassa bhagavato arahato sammāsambuddhassa --
namaḥ tasmai bhagavate samyaksambuddhassa --

munindavadanaṃ bhojagabbhasambhavasundarī |
saraṇaṃ pāṇinaṃ vāṇī mayhaṃ pi ṇayataṃ manaṃ || 1 ||
mūnīndra vadanāṃbhojagarbhasambhavasundarī |
śaraṇaṃ prāṇināṃ vāṇī mama prīṇayatānmanaḥ || 1 ||

rāmasammādyalaṃkārā santi santo'purātanā |
tathāpi tu valañcenti suddha māgadhikā na te || 2 ||
rāmaśarmādyalaṃkārāḥ santi santaḥ purātanāḥ |
tathāpitu prayuñjanti śuddhamādhigakāḥ na tān || 2 ||

tenāpi nāma toseyyaṃ ete laṃkāra vajjite |
anurupenā laṃkārenesam eso parissamo || 3 ||
tenāpi nāma toṣyerannete'laṃkāravarjitāḥ |
anurūpādalaṃkāra eṣāmeṣa pariśramaḥ || 3 ||

esaṃ na siñcatā paññāneka satthantarocitā |
sammohabbhā hatā vete nāvabujjhanti kiñcapi || 4 ||
yeṣāṃ na sañcitā prajñā naika śāstrāntarocitā |
sammohābhyāhatāstvete nāva budhyante kiñcana || 4 ||

kintehi pādasussūsā yesaṃ natthi gurun iha |
ye tappāda rajo kiṇṇa te'va sādhu vivekino || 5 ||
kintaṃ rhi pādaśu śrūṣā yeṣāṃ nāsti gurūṇāmiha (gurūniha) |
ye tatpādarajo kīrṇāḥ sādhu te hi vivekinaḥ || 5 ||

kabbanāṭaka nikkhittanettacittā kavijjanā |
yaṃ kiñci racayante taṃ na vimayakaraṃ paraṃ || 6 ||
kāvyanāṭakanikṣiptanetracittāḥ kavijanāḥ (kavīśvarāḥ)
yatkiñcidracayantyetanna vismayakaramparam || 6 ||

te yeva paṭibhāvanto so' va bandho savimhayo |
yena tosenti viñjūye tatthāpyavihitā' darā || 7 ||
ta eva pratibhāvantaḥ so hi bandhaḥ savismayaḥ |
yena tuṣyanti vidvāṃsastatrāpyavihitādarāḥ || 7 ||

bandho ca nāma saddatthā sahitā dosa vajjitā |
pajjagajjavimissānaṃ bhedenāyaṃ tidhā bhave || 8 ||
bandhaśca nāmaśabdārtho sahitau doṣavarjitau |
padyagadyavimiśrāṇāṃ bhedenaitattridhā bhavet || 8 ||

nibandho cānigandho ca dvidhā puna niruppate |
tantupāpentyalaṃkārā vindanīya tarattanam || 9 ||
nibaddhaścānibaddhaśca punardvedhā nirūpyate |
sahi bandhastvalaṃkārairvandanīyataro bhavet || 9 ||

anavajjaṃ mukhambhojaṃ anavajjā ca bhāratī |
alaṃkatā va sobhante kinnu te niralaṃkatā || 10 ||
anavadyaṃ mukhāmbhojamanavadyā ca bhāratī |
alaṃkṛte hi śobhete kinnu te nilaṃkṛte || 10 ||

vinā gurūpadesantaṃ bālo laṃkattumicchati |
sapāpuṇe na viññu hi hassabhāvaṃ kathannuso || 11 ||
vinā gurūpadeśantaṃ bālo'laṃkartuvicchati |
samprāpnuyānna vidvadbhirhāsabhāvaṃ kathaṃ nu saḥ ||

gandho'pi kavivācānaṃ alaṃkārappakāsako |
yāti tabbacanīyattaṃ tabbohārūpacārato || 12 ||
grantho'pi kavivāṇīnāṃ alaṃkāraprakāśakaḥ |
yāti tenābhidheyatvaṃ (tad) vyavahārasyopacārataḥ || 12 ||

dvippakārā alaṃkārā tattha saddattha bhedato |
saddatthābandhanāmā va taṃ sajjita tad āvalī || 13 ||
dviprakārā hyalaṃkārāstatra śabdārthabhedataḥ |
śabdārthabandhanāmā vai sajjayettu tadāvaliḥ |

guṇālaṃkārasaṃyutā api dosālavaṃkitā |
pasaṃsiyāṃ na viññūhi sā kaññāviya tādisī || 14 ||
guṇālaṃkāra rsayuktā apidoṣalavāṅkitā |
praśasyā na hi vidvadbhiḥ, sā kanyā iva tādṛśī || 14 ||

tena dosa nirāso' va mahussāhena sādhiyo |
niddosā sabbathā sāyaṃ saguṇā na bhaveyya kim || 15 ||
tena doṣanirāśaṃ sa mahotsāhena sādhayet |
nirdoṣā sarvathā seyaṃ saguṇā na bhaveddhi kim || 15 ||

sālaṃkāra viyuttāpi guṇayuttā manoharā |
niddosā, dosarahitā guṇayuttā vidha viya || 16 ||
sālaṃkāra viyuktāpi guṇayuktā manoharā |
nirdoṣā, doṣarahitā guṇayuktā vadhūriva || 16 ||

pade vākye tadatthe ca dosāye vividhāmatā |
sodāharaṇametesaṃ lakkhaṇaṃ kathayāmyaham || 17 ||
pade vākye tadarthe ca doṣā ye vividhā matāḥ |
sodāharaṇameteṣāṃ lakṣaṇaṃkathayāmyaham || 17 ||

viruddhatthantarādhyattha, kiliṭṭhāni virodhi ca |
neyyaṃ visesanā pekkhaṃ hīnatthakamanatthakaṃ || 18 ||
dosā padānaṃ, vākyānaṃ ekatthaṃ gahharītikam |
tathā'vyākiṇṇa gammāni' yatihīnaṃ kamaccutam || 19 ||
ativuttaṃ aptetthaṃ sambandha pharusaṃ tathā || 20 ||

viruddhārthantarādhyarthakliṣṭāni ca virodhi ca |
neyaṃ viśeṣaṇāpekṣaṃ hīnārthakama narthakam || 18 ||
doṣāḥ padānāṃ, vākyānāṃ ekārthaṃ bhagnarītikam |
tathā'vyākīrṇa grāmye ca yatihīnaṃ kramacyutam || 19 ||
atyuktamapyapetārthaṃ saṃbandhaparuṣaṃ tathā |

apakkamaṃ ocityahīnaṃ bhaggarīti sasaṃsayaṃ |
gammaṃ duṭṭhālaṃkatīti dosā vākyattha nissitā || 21 ||
apakramaucityahīne bhagnarītiḥ sasaṃśayam |
grāmyaṃ duṣṭālaṃkṛtirhi, doṣāḥ vākyārtha niḥsṛtāḥ || 21 ||

viruddhatthantaraṃ taṃ hi yassa'ññattho virujjhati |
adhippete yathā 'megho visado sukhaye janam' || 22 ||
viruddhārthāntaraṃ taddhi yasyānyārtho virudhyati |
adhiprāpto yathā 'megho viṣado sukhayejjanam' ||

visesyaṃ adhikaṃ yenādhyatthaṃ etaṃ bhave tathā |
'obhāsitā'sesadiso khajjoto'yaṃ virājate' || 23 ||
viśeṣyamadhikaṃ yena adhyarthaṃ tad bhaved yathā |
vibhāsitāśeṣadiśaḥ khadyoto'yaṃ virājate || 23 ||

yassatthāvagamo dukkho pakatyādi vibhāgato |
kiliṭṭhaṃ taṃ yathā tāya soyaṃ āliṅgyate piyā || 24 ||
yasyārthāvagāmo duḥkhaḥ prakṛtyādi vibhāgataḥ |
'kliṣṭaṃ" (sukliṣṭa) tad yathā "tayā soyamāliṅgyate priyā" ||

yaṃ kiliṭṭhapadaṃ mandābhidheyyaṃ yamakādikam |
kiliṭṭhapada dose'va taṃ pi anto karīyati || 25 ||
yad hi kliṣṭapadaṃ mandābhidheyaṃ yamakādikam |
kliṣṭapadadoṣa eva tadapyantaḥ kriyate || 25 ||

patīta saddaracitaṃ siliṭṭhapadasandhikam |
prasādaguṇasayuktaṃ yamakaṃ matamīdṛśam || 26 ||

avyapetaṃ vyapetaññamāvuttānekavaṇṇajam |
yamakaṃ tañca pādānāmādimajjhanta gocaraṃ || 27 ||
avyapetaṃ vyapetaṃ yad āvṛttānekavarṇajam |
yamakaṃ tacca pādānāmādimadhyāntagocaram || 27 ||

sujanāsujanā sabbe guṇenāpi vivekino |
vivekaṃ na samāyanti avivekijanantike || 28 ||
guṇena vivekino'pi sarve sujanāḥ asujanāḥ--
avivekijanāntike vivekaṃ na samāpnuvanti || 28 ||

kusalākusalāsabbe pabalāpabalāthavā |
no yātā tāvahositthaṃ sukhadukkhapadā siyuṃ || 29 ||
kuśalā akuśalā sarve pravalā apravalā athavā
noyātā tāvat 'avositvaṃ' sukhaduḥkhapradāyinaḥ || 29 ||

sādaraṃ sādaraṃ hantu vihitāvihitā mayā |
vandanā vandanāmāna bhājane ratanattaye || 30 ||
mayā avahitatayā (sāvadhānena) vandanāmāna bhājate ratnatraye |
(buddhe-dharme-saṃghe) sādaraṃ vihitā sā vandanādaraṃ (pīḍāṃ) hantu || 30 ||

kamalaṃ kamalaṃ kattuṃ vanado vanado'mbaraṃ |
sugato sugato lokaṃ sahitaṃ sahitaṃkaraṃ || 31 ||
kamalaṃ kaṃ (jalaṃ) alaṃkartuṃ alam | vanadaḥ (jaladātā) vanado (meghaḥ) ambaraṃ alaṃkartumalam | sugataḥ (śobhanagatiyuktaḥ) saḥ sugataḥ (buddhaḥ) lokaṃ (sahitaṃ-karaṃ) vyavasthitaṃ kurvan hitaṃ kartumalam |

avyapetādiyamakass eso leso nidassito |
ñeyyān imāya disāy aññāni yamakāni pi || 32 ||
avyapetādiyamakasyaiṣaleśo nidarśitaḥ |
jñeyānyanayaiva diśā anyāni yamakānyapi || 32 ||

accantaṃ bahavo tesaṃ saṃbheda bheda yonayo |
tatthapi kiṃci sukarā kipiaccanta dukkarā || 33 ||
atyantaṃ bahavo bhedāsteṣāṃ saṃbhedayonayaḥ |
tatrāpi kecitsukarāḥ ke'pi cātyantaduṣkarāḥ ||

yamakaṃ taṃ pahelī ca nekantamadhurān iti |
upekkhiyanti sabbāni sissakhedamayā mayā || 34 ||
yamakaṃ tatprahelī ca naikāntamadhure iti |
upekṣyante'tra sarvā api śiṣya-kheda-bhayānmayā ||

desakāla kalālokaññāyāgama virodhi yaṃ |
taṃ virodhi padañcetamudāharaṇato puṭaṃ || 35 ||
deśakālakalālokanyāyāgamavirodhi yat |
tad virodhipadaṃ khyātaṃ udāharaṇataḥ sphuṭām || 35 ||

yadappatītamānīyavattavvaṃ neyyamāhu taṃ |
yathā sabbāpi dhavalā disā rocanti rattiyaṃ || 36 ||
yadā'pratītamāṇīya vaktavyaṃ neyamāhuḥ tat |
yathā sarvā api dhavalā diśaḥ rocante rātrau || 36 ||

nedisaṃ bahumaññanti savve savvattha viññuno |
dullabhāvagati sadda-sāmattiya vilaṃghani || 37 ||
nedṛśaṃ bahumanyante sarve sarvatra vedinaḥ |
durlabhāvagatiḥ śabdasāmarthyasya vilaṃghinī || 37 ||

siyā visesanā'pekkhaṃ taṃ yaṃ patvā visesanaṃ |
sattakaṃ taṃ yathā 'ta so bhiyyo passati cakkhunā || 38 ||
tatsyādviśeṣaṇāpekṣaṃ yattatprāpya viśeṣaṇam |
sārthakaṃ syādyathā taṃ sa bhūyaḥ paśyati cakṣuṣā || 38 ||

hīnaṃkare visessyaṃ yaṃ taṃ hīnatthaṃ bhave yathā |
nippabhā-kata-kajjoto samudeti divākaro || 39 ||
hīnaṃ kryādviśeṣyaṃ yattaddhīnārthaṃ bhavedyathā |
niṣprabhīkṛtakhadyotaḥ samudeti divākaraḥ || 39 ||

pāda pūraṇamattaṃ yaṃ anatthamiti taṃ mataṃ |
yathāhi 'vande buddhassa pādapaṃkeruhaṃpi ca' || 40 ||
pādapūraṇamātraṃ yadanarthamiti tanmatam |
yathā hi 'vande buddhasya pādapaṃkeruhamapi ca' || 40 ||

saddato atthato vuttaṃ yatthabhiyyopi vuccati |
taṃ ekatthaṃ yathā 'bhāti vārido vārido ayaṃ || 41 ||
śadataḥ arthataḥ uktaṃ yatra bhūyo'pi ucyate |
tadekārthaṃ yathā bhāti vārido vārido hyayam || 41 ||

tiṭṭhiyaṃ kurabījāni jahaṃ diṭṭhi gatāniha |
'pasādeti pasannaneso mahāmuni mahājane || 42 ||
sūtīrthāṅkurabījāni jahan dṛṣṭigatānīha |
mahāmuniḥ prasanneśo mahājanānprasādayati || 42 ||

āraddhakammavicchedā bhaggarīti bhave yathā,
'kāpi paññā kopi guṇo pakatīpi aho tava || 43 ||
ārabdhakramavicchedo bhagnarītirbhavedyathā |
kāpi prajñāṃ ko'piguṇaḥ prakṛti kāpya aho tava || 43 ||

padānaṃ dubbhinikkhepā vyāmoho yattha jāyati |
taṃ vyākiṇṇanti viññeyyaṃ tadudāharaṇaṃ yathā || 44 ||
padānāṃ durvinikṣepād vyāmoho yatra jāyate |
tadvyākīrṇamiti vijñeyaṃ tadudāharaṇaṃ yathā || 44 ||

bahuguṇe paṇamati dujjanānaṃ pyayaṃ jano |
hitaṃ pamudito niccaṃ sugataṃ samanussaraṃ || 45 ||
bahuguṇānpraṇamati durjanebhyopyayaṃ janaḥ |
hitaṃ pramudito nityaṃ sugataṃ samanusmaran || 45 ||

visiṭṭhavacanāpetaṃ gammantyabhimataṃ yathā |
'kaññekāmayamānaṃ maṃ na kāmayasi kinnu'daṃ || 46 ||
viśiṣṭavacanāpetaṃ grāmyaṃ taddhi mataṃ yathā |
kanye kāmayamānaṃ māṃ na kāmayasi kinvidaṃ || 46 ||

padasandhānato kiñci duppatītikaraṃ bhave |
taṃ pi gammantyabhimataṃ yathā 'yābhavato piyā || 47 ||
pada sandhānato kiñcid duṣpratītikaraṃ bhavet |
tadapyabhimataṃ grāmyaṃ yathā yābhavato priyā || 47 ||

vuttesu sūcitaṭṭhāne padacchedo bhave yati |
yaṃ tāyahīnantaṃ vuttaṃ yatihīnaṃti sā pana || 48 ||
vṛtteṣu sūcitasthāne padacchedo bhavedyatiḥ |
yattayā hīnaṃ taṃ vṛttaṃ yatihīnamiti, tatpunaḥ || 48 ||

yati sabbattha pādante vuttaḍḍhe ca visesato |
pubbā parānekavaṇṇa padamajjhe'pi katthaci || 49 ||

yatiḥ sarvatra pādānte vṛttārdhe ca viśeṣataḥ |
pūrvāparā'nekavarṇāḥ padamadhye'pi kutracit || 49 ||

tatthodāharaṇani paccudāharaṇāni yathā :--
tatrodāharaṇāni pratyudāharaṇāni yathā :--

tanname sirasā cāmīkaravaṇṇaṃ tathāgataṃ |
sakalāpi disā siñcatīva soṇṇa rasehi yo || 50 ||
tanname śirasā cāmīkaravarṇaṃ tathāgatam |
sakalā api diśaḥ siñcatīva svarṇarasai rhi yaḥ || 50 ||

sarosandhimhi pubbanto viyalope vibhattiyā |
aññathātvaññathā tattha yādesādi parādiva || 51 ||
pūrvāntavat svarasandhau kvacideva parādivat |
draṣṭavyo yati cintāyāṃ yaṇādeśaḥ parādivat || 51 ||

cādipubbapadāntāva niccaṃ pubbapadassitā |
pādayo nicca sambandhā parādiva parena tu || 52 ||
cādayaḥ pūrvapadāntā iva nityaṃ pūrvapadāśritāḥ |
pareṇanityasaṃbaddhāḥ prādayaḥ parasyādiriva || 52 ||

sabbatthodāharaṇāni yathā :--
name taṃ sīrasā sabbopamātītaṃ tathāgataṃ |
yassa lokaggataṃ pattassopamā na hi yujjati || 53 ||

sartrodāharaṇāni yathā :--
name taṃ śirasā sarvopamātītaṃ tathāgatam |
yasya lokāgratāṃ prāptasyopamā na hi yujyate || 53 ||

munindaṃ taṃ sadāvandāmyanantamatimuttamaṃ |
yasya paññāca mettā ca nissīmāti vijumbhati || 54 ||
munīndraṃ taṃ sadā vandāmyanantamatimuttamam |
yasya prajñā ca maitrī ca nissīmeti vijṛmbhati || 54 ||

cādi pādisu paccudāharaṇāni yathā :--
mahāmettā mahāpaññā ca yattha paramodayā |
paṇamāmi jinaṃ tampavaraṃ varaguṇālayaṃ || 55 ||

cādiprādisu pratyudāharaṇe yathā :-
mahāmaitrī mahāprajñā ca yasya paramodayāḥ |
praṇamāmi taṃ jinaṃ tampravaraṃ varaguṇālayam || 55 ||

padatthakkamato muttaṃ kamaccutamidaṃ yathā |
khettaṃ vā dehi gāmaṃ vā desaṃ vā mama sobhanaṃ || 56 ||
padārthakramato muktaṃ kramacyutamidaṃ yathā |
kṣetraṃ vā dehi grāmaṃ vā deśaṃ vā mahyaṃ śobhanam || 56 ||

lokiyatthamatikkantaṃ ativuttaṃ mataṃ yathā |
'ati sambādhamākāsaṃ etissā thana jumbhane || 57 ||
laukikārthamatikrāntamatyuktaṃ mataṃ yathā |
ati sambādhamākāśaṃ etasyāḥ stanajṛmbhaṇe || 57 ||

samudāyatthatopetaṃ tamapetatthakaṃ yathā |
gāviputto balīvaddo tiṇaṃ khādī pibijjalaṃ || 58 ||
samudāyārthato'petaṃ tadapetārthakaṃ yathā |
gostu putrovalīvardastṛṇamakhādīdapibajjalam || 58 ||

bandhe pharusatā yatthā taṃ bandhapharusaṃ yathā |
kharākhilā parikkhīṇā khette khitā phalantyalaṃ || 59 ||
bandhe paruṣatā yatra tadbandhaparuṣaṃ yathā |
khalā akhilāḥ parikṣīṇāḥ kṣetre kṣiptāḥ phalantyalam || 59 ||

neyyaṃ lakkhaṇamanvatthavasenāpakkamādinaṃ |
udāharaṇametesaṃ dāniṃ sandassayāmyahaṃ || 60 ||
neyaṃ lakṣāṇamanvarthavaśenāpakramādīnām |
udāharaṇameteṣāmidānīṃ sandarśayāmyaham || 60 ||

tatthāpakamaṃ yathā :--
bhāvanādānasīlāni sammāsampāditāniha
bhogasaggādinibbānasādhanāni na saṃsayo || 61 ||

tatrāpakramaṃ yathā :--
bhāvanādānaśīlāni samyaksampāditāni iha |
bhogasargādinirvāṇasādhanāni na saṃśayaḥ ||

aucityahīnaṃ yathā :--
pūjanīyataro loke ahamekonirantaraṃ |
mayekasmiṃ guṇāsabbe yato samuditā ahuṃ" || 62 ||

aucityahīnaṃ yathā :--
pūjanīyataro loke ahameko nirantaram |
mayyekasminguṇāssarve yataḥ samitohyaham || 62 ||

yathāca :--
yācito' haṃ kathaṃ nāma na dajjāmyapijīvitaṃ |
tathāpi puttadānena vedhate hadayaṃ mama || 63 ||

yathā ca :--
yācito'haṃ kathaṃ nāma na dadyāmapi jīvitam |
tathāpi putradānena vepate hṛdayaṃ mama ||

bhaggarīti yathā :--
itthīnaṃ dujjanānaṃ ca vissāso nopapajjate |
vise siṃgimhi ndiyaṃ roge rājakulamhi ca || 64 ||

bhagnarītiḥ yathā :--
strīṇāṃ durjanānāṃ ca viśvāso nopadyate |
viśe śṛṃgiṇi nadyāṃ (ca) roge rājakule('pi) ca || 64 ||

sasaṃsayaṃ yathā :--
muninda candimālokarasalolavilocano |
jano' vakkantapantho va gopadassa na pīṇito || 65 ||

sasaṃśayaṃ yathā :--
munīndracandramasa ālokarasalolavilocanaḥ |
jano'vakrānta patha eva 'gopadassana' prīṇitaḥ || 65 ||

vākyatthato duppatītikaraṃ gammaṃ mataṃ yathā |
posovīriyavā soyaṃ paraṃ hantā na vissami || 66 ||
vākyārthato duṣpratītikaraṃ grāmyaṃ mataṃ yathā |
puruṣaḥ vīryavān so'yaṃ paraṃ hatvā tu vyaśrāmyat || 66 ||

duṭṭhālaṃkaranante'taṃ yatthālaṃkāra dūsanaṃ |
tassalaṃkāra -- niddese rūpamāvibbhavissati || 67 ||
dṛṣṭālaṃkaraṇaṃ tvetat yatrālaṃkāra dūṣaṇam |
tasyālaṃkāranirdeśe rūpamāvi rbhaviṣyati || 67 ||

katro'tra sakkhepanayā mayā'yaṃ dosānameso pavarovibhāgo |
eso'va'laṃbodhayituṃ kavi naṃ tatthhice khedakaraṃ parampi || 68 ||
kṛto'tra saṃkṣepanayānmayā'yaṃ doṣāṇāmeṣaḥ pravaro vibhāgaḥ |
bhavedalaṃ bodhayituṃ kavīnāṃ tadasti cetkhedakaraṃ param api || 68 ||

iti saṃkharakkhita mahāsāmi viracite subodhālaṃkāre
dosāvabodho nāma paṭhamo paricchedo |

iti saṃgha rakṣita mahāsvāmi viracite subodhālaṃkāre
doṣāvabodho nāma prathamaḥ pariccheda |

2

dosaparihārāvabodha pariccheda vaṇṇanam
--: doṣaparihārāvabodha-pariccheda-varṇanam :--

kadāci kavo kosallā virodho sakalopyayaṃ |
dosa saṃkhyāmatikkamma guṇavīthiṃ vigāhate || 69 ||
kadācitkavikauśalādvirodhaḥ sakalopyayam |
doṣasaṃkhyāmatikramya guṇavīthiṃ vigāhate || 69 ||

tena vuttavirodhānaṃ' avirodho yathā siyā |
tathā dosa parihārāvabodho' dāni niyyate || 70 ||
tena ukta virodhānāmavirodho yathā bhavet |
tathā doṣaparihārāvabodha idānīṃ nīyate ||

tattha viruddhattantarasya parihāro yathā :--
'vidantaṃ pāsīlānaṃ sālinaṃ dassanā sukhaṃ |
taṃ kathaṃ nāma megho'yaṃ visado sukha ye janam || 71 ||

tatra viruddhārthāntarasya parihāro yathā :--
vindantaṃ pākaśīlānāṃ śālīnāṃ darśanātsukham |
tatkathaṃ nāma megho'yaṃ viṣadaḥ sukhayejjanam || 71 ||

yathā ca :--
vināyako'pi nāgo'si gotamo'pi mahāmati' |
paṇito'pi rasāpeto, cittā me sāmi te gati || 72 ||

yathāca :--
vināyako'pināgo'si gotamo'pi mahāmatiḥ |
praṇīto'pirasāpetaścitrā me svāminte gatiḥ || 72 ||

adhyatthassa yathā :--
kathaṃ tādi guṇābhāve lokaṃ toseti dujjano |
obhāsitāsesadiso khajjāto nāma kiṃ bhave || 73 ||

adhyarthasya yathā :--
kathaṃ tādṛgguṇābhāve lokaṃ toṣayati durjanaḥ |
avabhāsitāśeṣadiśaḥ khadyoto nāma kiṃ bhavet || 73 ||

pahelikāyamārūḍhā nahi duṭṭhā kiliṭṭhitā |
'piyāsukhāliṅgitaṃ kaṃ āliṅgati nu no iti || 74 ||
prahelikāyāmārūḍhā nahi duṣṭā (tu) kliṣṭatā |
priyāsukhāliṅgitaṃ kaṃ cāliṅgati nu to iti || 74 ||

yamake nopayojjeyya kiliṭṭhapadamicchite |
tato yamakamaññantu sabbaṃ mayaṃ viya || 75 ||
yamake nopayojyeta kliṣṭapadamicchite |
tato yamakamanyattu sarvametanmayamiva || 75 ||

desavirodhino yathā :--
bodhisattappabhāvena thale'pi jalanānyahuṃ |
nudantāniva suciraṃ vāsaklesaṃ tahiṃ jale || 76 ||

deśavirodhinaḥ yathā :--
bodhisattvaprabhāveṇa sthale'pi jalajānyabhūvuḥ |
nudantīva ca suciraṃ vāsakleśaṃ tasmin jale || 76 ||

kālavirodhino yathā :--
mahānubhāvapisuno munino mandamāruto |
sabbotukaṃ ayaṃ vāyi dhunanto kusumaṃ samam || 77 ||

kālavirodhinaḥ yathā :--
mahānubhāvapiśuno mune rmandastu mārutaḥ |
sarvattuko'yamavāt dhunvānaḥ kusumaṃ samam || 77 ||

kalāvirodhino yathā :--
nimuggamanaso buddhaguṇo pañcasikhassapi |
tantissara virodho so na sampīṇeti kajanaṃ || 78 ||

kalāvirodhinaḥ yathā :--
nimagnamanasaḥ buddhaguṇe pañcaśikasyāpi |
tantrī svaravirodhaḥ saḥ na samprīṇayati kañjanam || 78 ||

lokavirodhino yathā :--
'gaṇaye cakkavālaṃ so candanādapi sītalaṃ |
sambodhisattahadayo padittaṃgāra puritaṃ' || 79 ||

lokavirodhonaḥ yathā :--
gaṇye cakravālaṃ taṃ candanādapi śītalam |
sambodhisaktahṛdayaḥ pradīptāṅgārapūritam || 79 ||

ññaya virodhino yathā :--
pariccitta bhavo'pi tvaṃ upanita bhavo asi |
acintyaguṇasārāya namo te muni puṃgave || 80 ||

nyāyavirodhinaḥ yathā :--
parivyaktabhavo'pi tvamupanītabhavo hyasi |
acintyaguṇasārāya namaste munipuṅgave || 80 ||

āgamavirodhino yathā :--
nevālapati kenāpi vaci viññattiyo yati |
saṃpajānamusāvādā phuseyyāpatti dukkaṭaṃ || 81 ||

āgamavirodhinaḥ yathā :--
naivālapati kenāpi vāgmi vijñaptito yatiḥ |
samprajñānamṛṣāvādātspṛśedāpattiduṣkṛtam || 81 ||

neyyassa yathā :--
marīcivancanālepalābhāsita marīcino |
imā sabbāpi dhavalā disā rocanti nibbbharaṃ || 82 ||

neyasya yathā :--
marīcicandanālepalābhāsitamarīcinaḥ |
imā sarvā api dhavalāḥ diśaḥ rocante nirbharam || 82 ||

yathā vā :--
mano'nurañjano māraṃganā siṃgārabibbhamo |
jinenāsamanuñjāto mārassa hadayānalo || 83 ||

yathāvā "--
mano'nurañjano mārāṅganāśṛṃgāra vibhramaḥ |
jinenāsamanujñāto mārasya hṛdalānalaḥ || 83 ||

visesanāpekkhassa yathāḥ :--
apayātāparādhaṃ'pi ayaṃ veri janaṃ jano |
kodhapāṭalabhūtena bhiyyo passati cakkhunā || 84 ||

viśeṣaṇāpekṣasya yathā :--
apayātāparādhaṃ cāpyayaṃ vairijanaṃ janaḥ |
krodhapāṭalabhūtena bhūyaḥ paśyati cakṣuṣā || 84 ||

hīnatthassa yathā :--
appakānaṃ pi pāpānaṃ pabhāvaṃ nāsaye budho |
api nippabhatā nītakhajjoto hoti bhānumā || 85 ||

hīnārthasya yathā :--
alpakānāmapi pāpānāṃ prabhāvaṃ nāśayed budhaḥ |
api niṣprabhatānītakhadyoto bhavati bhānumān || 85 ||

anatthassa yathā :--
na pāda pūraṇatthāya padaṃ yojeyya katthaci |
yathā 'vande munindassa pādapaṃkeruhaṃ varaṃ || 86 ||

anarthakasya yathā :--
na pādapūraṇārthaṃ hi padaṃ yojayetkathaṃcit |
yathā vande mūnīndriasya pādapaṃkeruhaṃ varam || 86 ||

bhaya-kodha-pasaṃsādi viseso tādiso yadi |
vattuṃ kāmiyate doso na tatthekatā kato || 87 ||
bhaya krodhapraśaṃsādiviśestādṛśo yadi |
vaktuṃcetkāmyate doṣo na tatraikārthatā kṛtaḥ || 87 ||

yathā :--
sappo sappo ayaṃ haṇḍa nivattatu bhavantato |
yadi jīvitu kāmo' si kathaṃ taṃ upasaṃpasi || 88 ||

yathā :--
sarpaḥ sarpaḥ ayaṃ haṇḍa ! nivarttattu bhavāntataḥ |
yadi jīvitukāmosi kathaṃ tamupasarpasi || 88 ||

bhaggarītino yathā :--
yo kocirūpātisayo kanti kāpi manoharā |
vilāsātisayo kopi aho buddha mahodayo || 89 ||

bhagnarīteryathā :

yaḥ kaścidrūpātiśayaḥ kāntiḥ kāpi manoharā |
vilāsātiśayaḥ kopi aho buddho mahodayaḥ || 89 ||

avyāmohakaraṃ bandhaṃ avyākiṇṇaṃ manoharaṃ |
adūrapadavinyāsaṃ pasaṃsanti kavissarā || 90 ||
avyāmohakaraṃ bandhamavyākīrṇaṃ manoharam |
adūrapadavinyāsaṃ praśansanti kavīśvarāḥ || 90 ||

nīluppalābhaṃ nayanaṃ bandhūkaruciro'dharo |
nāsāhemaṃkuso, tena jinoyaṃ piyadassano || 91 ||
nīlotpalābhaṃ nayanaṃ bandhūkarucirodharaḥ |
nāsāhemāṃkuśā tena jino'yaṃ priyadarśanaḥ || 91 ||

samatikkanta gammattaṃ kantavācābhisaṃkhataṃ |
bandhanaṃ rasahetuttā gammattaṃ ativattati || 92 ||
samatikrāntagrāmyatvaṃ kātntavāg abhisaṃskṛtam |
bandhanaṃ rasahetutvād grāmyatvamativarttate || 92 ||

dunoti kāmacaṇḍālo maṃ so sadaya niddayo |
īdisaṃ vyasanāpannaṃ sukhī pi kiṃ upekkhase || 93 ||
dunoti kāmaścaṇḍālaḥ samāṃ sadayanirdayaḥ |
īdṛśīṃ vyasanāpannāṃ sukhī api kimupekṣase || 93 ||

yatihīna parihāro na punedāni niyyate |
yato va(na?) savaṇuvvegaṃ heṭṭhāyetaṃ vicāritaṃ || 94 ||
yatihīnaparihāraḥ na punaridānīṃ nīyate |
yato hi śravaṇodvegaṃ, pūrvameva vicāritam || 94 ||

kamaccutassa yathā :--
udāracaritosi tvaṃ tenevārādhanā tvayi |
desaṃ vā dehi grāmaṃ vā khettaṃ vā mama sobhanaṃ || 95 ||

kramacyutasya yathā :
udāracarito'sitvaṃ tenaivārādhanā tvayi |
deśaṃ vā dehi grāmaṃ vā kṣetraṃ vā mahyaṃ śobhanam || 95 ||

ativuttassa yathā :--
muninda canda sambhūta yasorāsi marīcinaṃ |
sakalopyayamākāso nāvakāso vijumbhane || 96 ||

atyuktasya yathā :--
munīndracandrasambhūtayaśorāśimarīcinām |
sakalopyayamākāśo nāvakāśo vijṛmbhaṇe ||

vākyaṃ vyāpannacittānaṃ apetatthaṃ aninditaṃ |
tena ummattakādīnaṃ vacanaṃ neva dussati || 97 ||
vākyaṃ vyāpannacittānāmapetārthamaninditam |
tena tūnmattakādīnāṃ vacanaṃ naiva duṣyati || 97 ||

yathā :--
samuddho pīyate so|yaṃ ahaṃ ajjajarāturo |
ime gajjanti jīmūtā sakkassa erāvaṇo piyo || 98 ||

yathā :--
samudraḥ pīyate so'yamahamadyajarāturaḥ |
ime garjanti jīmūtāḥ śakrasyairāvataḥ priyaḥ ||

sukhamālā virodhitta - dittabhāva - ppabhāvitaṃ |
bandhanaṃ bandhaparusaṃ dosaṃ saṃdūsayeyya taṃ || 99 ||
sukumārā virodhitvāddīptabhāvaprabhāvitam |
bandhanaṃ bandhaparuṣaṃ doṣaṃ sandūsayeddhitam || 99 ||

yathā :--
passantā rūpa vibhavaṃ suṇantāmadhuraṃ giraṃ |
caranti sādhū saṃbuddhikāle keli parammukhā || 100 ||
paśyanto rūpavibhavaṃ śṛṇvanto madhurāṃgiram |
caranti sādhavaḥ sambhddhikāle keliparāṅmukhā || 100 ||

vākyatthadoṣa vicāra varṇanaṃ --

apakkamassa yathā :--
bhāvanādāna sīlāni sammāsampāditāniha |
nibbāna-bhoga-saggādi sādhanāni na saṃsayo || 101 ||

apakramasya yathā :
bhāvanādānaśīlāni samyaksaṃpāditāni ha |
nirvāṇa-bhoga-svargādi sādhanāni na saṃśayaḥ || 101 ||

uddiṭṭhavisayo koci viseso tādi yo yadi |
anuddiṭṭhesu nevatthi doṣo kamavilaṃghane || 102 ||
uddiṣṭaviṣayaḥ kaścidviśeṣastādṛśo yadi |
anuddiṣṭeṣu naivāsti doṣaḥ kramavilaṃghane ||

yathāḥ --
kusalākusalaṃ vyākataṃ iccesu pacchimaṃ |
avyākataṃ pākadaṃ na pākadaṃ paṭhamadvayaṃ || 103 ||
kuśalākuśalamavyākṛtamityeṣu paścimam |
avyākṛtaṃ prākṛtanna prākṛtaṃ prathamadvayam || 103 ||

saguṇānāmāvikaraṇe kāraṇe sati tādise |
aucityahīnatāpatti natthi bhūtattha saṃsino || 104 ||
saguṇānāmāviṣkaraṇe kāraṇe sati tādṛśe |
aucityahīnatāpattrnāsti bhūtārthaśaṃsinaḥ ||

ocityaṃ nāma viññeyaṃ loke vikhyātamādarā |
tatthopadesappabhavā sujanā kavipuṃgavā || 105 ||
aucityaṃ nāma vijñeyaṃ loke vikhyātamādarāt |
tatthyopadeśaprabhavāḥ sujanāḥ kavipuṃgavā || 105 ||

viññātocitya vibhavo'cityahīnaṃ parīhare |
tatocitassa saṃpose rasapose siyā kate || 106 ||
vijñātaucityavibhavaḥ aucityahīnaṃ pariharet |
tathaucityasya saṃpoṣe rasapoṣo'pi syātkṛtaḥ || 106 ||

yathā :--
yo mārasenamāsannaṃ āsanna vijayussavo |
tiṇāyapi na mañañthā so vo detu jayaṃ jino || 107 ||
yo mārasenamāsannamāsannavijayotsavaḥ |
tṛṇāyā'pi na matavān sodadyādvo jayaṃ jinaḥ || 107 ||

āraddhakatukammādi kamātikkamalaṃghane |
bhaggarīti virodhoyaṃ gatinna kvāpi vindati || 108 ||
ārabdha kartṛkarmādi kramātikramalaṃghane |
bhagnarītirirodho'yaṃ gatinnakvāpi vindati || 108 ||

yathā :--
sujanaññānaṃ itthīnaṃ vissāso nopapajjate |
visassa siṃgino roga nadī rājakulasya ca || 109 ||
durjanānāṃ ca nārīṇāṃ viśosonopapadyate |
viṣasya śṛṃgiṇaḥ roganadyoḥ rājakulasya ca || 109 ||

yathā caḥ--
bhesajje vihite suddhabuddhādi ratanattaye |
pasādaṃ ācare niccaṃ sajjane saguṇe'pi ca || 110 ||
bhaiṣajye vihite śuddhabuddhādi ratnatraye |
prasādaṃ ācaret nityaṃ sajjane saguṇe'pi ca ||

sasaṃyassa yathā :--
muninda candimālokarasalolavilocano |
janovakkanta panthovaraṃsidassana pīṇito || 111 ||
muṇīndra candramasa āloka rasalolavilocanaḥ |
jano'vakrāntapanthāpi raśmidarśanaprīṇitaḥ || 111 ||

saṃsayāyeva yaṃ kiñca yadi kīḍādi hetunā |
payujjate na dosova sasaṃsaya samappito || 112 ||
saṃśayāyaiva yatkiñcidyadikrīḍādihetunā |
prayujyate na doṣo'sau sasaṃśayasamarpitaḥ || 112 ||

yathā :--
yāte dutiyaṃ nilayaṃ guruṃhi sakagehato |
pāpuṇeyyāma niyataṃ sukhamajjhayanādinā || 113 ||
yāte dvitīyaṃ nilayaṃ guruṃhi svakagehataḥ |
prāpnuyānniyataṃ nityaṃ sukhamadhyayanādinā ||

'subhagābhaginī sāyaṃ etassa' iccevamādikaṃ |
na gammaṃ iti niddiṭṭhaṃ kavihi sakalehi pi || 114 ||
subhagā bhaginī seyaṃ etasyetyevamādikam |
na grāmyamiti nirdiṣṭaṃ kavibhi sakalairapi ||

duṭṭhālaṃkāra vigame sobhaṇālaṃkatikkamo |
alaṃkāra paricchede āvibhāvaṃ gamissati || 115 ||
duṣṭālaṃkāravigame śobhanālaṃkṛtikramaḥ |
alaṃkārapariccheda āvirbhāvaṃ gamiṣyati || 115 ||

dose parīharituṃ esa varo padeso
satthantarānusaraṇena' kato mayevaṃ |
viññāyimaṃ guruvarāadhikappasādā |
dose paraṃ harihareyya yasobhilāsī || 116 ||

doṣānpariharttumeṣavaropadeśaḥ śāstrāntarāṇāmanusaraṇena kṛto mayā'yam |
vijñāyemānguruvarādadhikaprasādāt doṣānparaṃ parihareddhiyaśo'bhilāṣī ||

itisaṃgharakkita mahāsāmi viracite subodhālaṃkāre
dosaparihārāvabodhonāma dutiyo paricchedo |

iti saṃgharakṣita mahāsvāmi viracite subodhālaṃkāre
doṣaparihārāvabodho nāma dvitīyaḥ paricchedaḥ ||

3
guṇāvabodha paricchedaḥ vaṇṇanam

guṇṇābodha pariccheda varṇanamam

sambhavanti guragāyasmā dosānevamatikkame |
dassessaṃ taṃ tato dāni sadde sambhūsayanti ye || 117 ||

sambhavanti guṇā yasmād doṣāṇāṃ samatikramāt |
darśayiṣyāmi tān tata idānīṃ śabdānsambhūṣayanti ye ||

pasāda oajo madhuratā samatāsukhumālatā |
silesodāratā kanti atythavyatti samādhayo || 118 ||

gurañehi tehi sampanno bandho kavi manoharo |
sampādayati satūnaṃ kittiṃ accantanimmalaṃ || 119 ||

prasāda oajo madhuratā samatā sukumāratā |
śleṣa udāratā kāntiarthavyaktisamādhayaḥ ||

guṇairetaihi sampannp bandhaḥ kavimanorathaḥ |
sampādayati karttṛṇāṃ kirtimatyantanirmalām ||

adūrāhitasambandhasubhagāyā padāvalī |
suppasiddhābhidheyyā' yaṃ pasādaṃ janaye yathā || 120 ||

adūrāhitasambandhasubhagā yā padāvalī |
suprasiddhābhiveyā ca prasādaṃ janayadyathā ||

alaṃkarontāvadanaṃ munino'dhararaṃsiyo |
sobhante 'rūṇaraṃsīva sampatantāmbuj dare' || 121 ||

alaṃkurvanto vadanaṃ muneradhararaśmayaḥ | śobhante'rūrañaraśmayasva sampatantombujodarāt ||

oajo samāsabāhulyaṃ eso gajjassa jīvitaṃ |
pajjepyanākulo so'yaṃ kanto kāmiyate yathā || 122 ||

oajaḥ samāsa bāhulyaṃ etadgadyasyajīvitam |
padye'pyanākulaḥso'yaṃ kānto (hi) kāmyate yathā ||

muninda manda saṃjāta hāsa candana limpitā |
pallavā dhavalā tassa ev' ekonādharapallavo || 123 ||

munīndra mandasaṃjātahāsacandanalimpitāḥ |
pallavāḥ dhavalāstasyaivaikonādharapallavaḥ ||

padābhidheyyavisayaṃ samāsavyāsasambhavaṃ |
yaṃpāriṇatyaṃhoti'hasopi oajo'va taṃ yathā || 124 ||

padābhidheyaviṣayaṃ samāsavyāsasaṃbhavam |
yatpāriṇatyaṃ bavati tadapyojo hi tadyathā ||

jotayitvāna saddhammaṃ santāretvā sadeva kaṃ |
jalitvā aggikhaṇdovanivutto so sasāvako || 125 ||

dyotayitvātu saddharmaṃ santāryātha sadevakam |
jvalitvā cāgniskandha iva nivṛtto'sau saśrāvakaḥ ||

matthakaṭhiṭhimatassāpi rajobhāvaṃ vajantu me |
yato puññena te senti jina ādāmbujadvaye || 126 ||

mastakāsthīni mṛtasyāi rajobhāvaṃ vrajantu me |
yataḥ puṇyena te śerate jina pādambujadvaye ||

iccatra niccaṃ parañatigedho sādhupadissati |
jāyate'yaṃ guṇo tikkhapaññānaṃ abhiyogato || 127 ||

ityatra nityaprarañatigardhaḥ sādhu praddiśyate |
jāyate'yaṃ gurañstīśrañaprajñānāmabhiyogataḥ ||

madhurattaṃ padāsattiranuppāsavasā dvidhā |
siyā samasuto pubbā vaṇṇāvutti paro yathā || 128 ||

madhuratvaṃ padāsattiranuprāsavaśād dvidhā |
syātsamaśrutiḥ pūrvā varṇāvṛttiḥ parā yathā-

yadā eso'bhisambodhi sampatto munipuṃgavo |
tadā pabhuti dharmassa loke jāto mahussavo || 129 ||

yadā caiṣo'bhisambodhiṃ samprāpto muniuṅgavaḥ |
tadāramuti dharmasya loke jāto mahotasavaḥ ||

muninda mandahāsā te kundasandoha vibbhamo |
disantamanu dhāvanti hasantā candakantiyo || 130 ||

munīndramandahāsāste kundasandohavibhramāḥ |
digantamanudhāvanti hasantaḥ candrasya kāntīḥ ||

sabbakomala vaṇṇañohi nānuppāso pasaṃsiyo |
yathā 'yaṃ mālatīmālā līnaolālimālinī || 131||

sarvakomalavaṇaihi nānuprāsaḥ praśasyate |
yatheyaṃ mālatīmālā līnalolālimālinī ||

muduhi vā kevalehi, kevalehi puṭhehi vā |
missehi vā tidhā hoti vaṇṇohi samatā yathā || 132 ||

mṛdubhiḥ vā kevalaiḥ kevalai kaṭhinairatha |
miśrairbhavati vā varṇaiḥ trividhā samatā yathā-

kevalamudusamatā :-
kokelālāpasaṃvādi munīndrālāpavibhramaḥ |
hridayaṃgamataṃ yāti sataṃ deti ca nibbutiṃ || 133 ||

kevalamṛdusamatā :-
kokilālāpasaṃvādi munīndrālāpavibhramaḥ |
hridayaṅgamatāṃ yāti sadabhyo yacchati nirvṛtim ||

kevalapuṭhasamatā :-
sambhābanīia sambhāvaṃ bhagavantaṃ bhagavantaṃ bhavantagu |
bhavantaṃ sādhanā kaṃkhī ko na sambhāvaye vibhuṃ || 134 ||

kevalakaṭhorasamatā :-
sambhāvanīyasambhāvaṃ bhagavantaṃ bhavantagum |
bhavānta(bhava+anta) sādhanākāṃkṣī ko nu saṃbhāvayed vibhum ||

missakasamatā :-
laddhacandanasaṃsaggasugandhimalayānilo |
mandaṃ āyāti bhīta iva munindaukhamārūtā || 135 ||

miśrasamatā
labdhacandanasaṃsargasugandhiḥ malayānilaḥ |
mandamāyāti sambhītaḥ munīndramukhamārūtāt ||

aniṭṭhurakkharappāyā sabbakomalanissaṭā |
kicḥamuccāraṇāpeta vyañjanā sukhamālatā || 136 ||

aniṣṭhurākṣaraprāyā sarvakomalaniḥsṛtā |
kṛccraccāraṇopetavyañjanā sukumāratā ||

passantā rūpa vibhavaṃ suṇantā madhuraṃ giraṃ |
caranti sādhu sambuddhakāle keliparāṅmukhāḥ ||

alaṃkāra vihīnāpi sataṃ sammukhate disi |
ārohati visesena ramaṇīyā tadujjalā || 138 ||

alaṃkāravihīnāi satāṃ sanmukhateddiśī |
ārohati viśeṣeṇa ramaṇīyā tadujvalā ||

romañca piccharacanā sādhuvādāhitaddhani |
lalantime munimedhummadā sādhu sikāvalā || 139 ||

romāñcapiccharacanāḥ sādhuvādāhitadhvanayaḥ |
lalantīme munimedhummadā (vācaḥ) sādhu śikṣāvalyaḥ |

sukhumālattamattheva padatthavisayāmpi ca |
yathā matādisaddesu kittisesādi kittanaṃ || 140 ||

sukumāratvamastyeva padārthaviṣaye'pi ca |
yathā mṛtādiśabdeśu kīrtiśeṣādi kīrttanam ||

siliṭṭha padasaṃsaggaramarañīya guṇālayo |
sabandhagāravo so'yaṃ sileso nāma taṃ yathā || 141 ||

śliṣṭapadasaṃsargaramaṇīyaguṇālayaḥ |
so bandhagauravaḥ so'yaṃ śleṣo nāma bhavedyathā ||

bālindu bibbhacheda nakharāvalī kānti hi |
sā muninda padambhoja kanti vo valitāvataṃ || 142 ||

bālenduvibhramacchedanakharāvalikāntibhiḥ |
sā munīndra padāmbhojakānti rvaḥ balitā'vatāt ||

ukkasavanto yoko ci guṇo yadi patīyate |
udāroyaṃ bhave tena sanāthā bandha paddhati || 143 ||

utkarṣavāstu yaḥ kaścid guṇo pratīyate |
udāraḥso bhavettena sanāthā bandhapaddhatiḥ ||

pādambhoja rajolittagattā ye tava gotama |
aho te jantavo yanti sabbadā nirajattanṃ || 144 ||

padambhojarajoliptagātrā ye tava gotama |
aho te jantavo yānti sarvadā nīraskatām ||

evaṃ jinānubhāvassa samuvakaṃsotra dissati |
paññavā vidhinānena cintaye paramīdisam || 145 ||

evaṃ jinātubhāvasya samutkaṣo'tra ddiśyate |
prajñāvānvidhinā'tena cintayetparamīddiśam ||

udāroso pi viññeyyo yaṃ pasattha visesanaṃ |
yathā koḍasaro līlāhāso hemaṅgadādayo || 146 ||

udāraḥ so'pi vijñeyaḥ pratyaśasta viśeṣaṇam |
yathā krīḍāsaro līlāhāso hemāṃgadādayaḥ ||

lokiyattān atikkantā kantāsavbajanāna pi |
kani nāmātivuttassa vuttā sā'parihārato || 147 ||
yathā-- muninda iccādi

laukikatvānatikrāntaḥ kāntaḥ sarvajanānāmapi |
kāntināmātvayuktasya uktarasāparihārataḥ ||
yathā munīndra ityādi

atthavyattābhidheyyarasā neyyatā saddatotthato |
sāyaṃ tad ubhayā neyya parihāre padassitā || 148 ||
yathā'marīci' iccādi
manonurañjanomārā' iccādi

arthavyaktirabhiveyasyāneyatā śabdāto'rthataḥ |
tadimubhayaṃ neyya parihāre pradaśitam ||
yathā 'marīci' (83) ityādi 'mano'nurañjanomāra'(83) ityādi ca |

sabhāvāmalatā dhīra mudhā pādanakhesu te |
yato te' vanatānantā molicḥāyāṃ jahanti no || 149 ||

svabhāvāmalatādhīra mudhā pādanakhesu te |
yato te'vanā anantā maulicchāyāṃ jahati no ||

bandhasāro ti maññanti yaṃ samaggāi viññuno |
dassanāvasaraṃ patto samādhināma yaṃ guraṇo || 150 ||

'bandhasāra' iti manyate yaṃ samagrā api vidvāṃsaḥ |
darśanānasāraṃ prāptaḥ samādhināmā'yaṃ guṇāḥ ||

aññadhammo tato'ññatha lokasīmānurodhato |
sammā ādiyateccesosamādhīti nirūccati || 151 ||

anya dharmāstatonyatra lokasīmānurodhataḥ |
samyagāvīyate cetsaḥ samādhiriti nirūcyate ||

apāṇo pāṇinaṃ dhammo sammā ādiyatekvaci |
nirūpe rūpayuttassa nirase sarasassaca || 152 ||

adrave dravayuttassa akattari pi kattutā |
kaṭhinassāsarīrepi rūpaṃ tesaṃ kamāsiyā || 153 ||

aprāṇo prāṇināṃ dharmaḥ samyagādhīyate kvacit |
nīrūpe rūpayuktasya nīrase sarasasya ca |

adrave dravayuktasya akarttaryapi kartṛtā |
kaṭhinasyāśarīre'pi rūpaṃ teṣāṃ kramātu syāt ||

uṇṇāpuṇṇondunā nātha divāpi saha saṃgamā |
viniddā sampramodanto manye kumudinyastava ||

'dayārasesu majjantā janā' matarasesviva |
sukhitā hatadosā te nātha pādambujānatā || 155 ||

dayārasesu majjanto janāḥ amṛtaraseṣviva |
sukhitā hatadoṣā te nātha pādambujānatā ||

'madhure' pi guṇo dhīra ! na ppasīdanti ye tava |
kīdisī pana so vuttitesaṃ khāra guṇānaho || 156 ||

madhure'pi guṇe dhīra na prasīdati yā tava |
kīddiśī manasovṛttiḥ ebhiḥ teṣāṃ kṣāraguṇānāmaho ||

'sabbatthasiddha cūlakapuṭapeyyāmahāguṇā |
disāsamantā dhāvanti kundasobhā salakkhaṇā || 157 ||

sarvārthasiddha cullakapuṭapeyāḥ mahāguṇāḥ |
diśaḥ samantād dhāvanti kundśobhāḥ ślakṣṇāḥ ||

'mārārivala vissatthā kuṇṭhā nānā vidhāyudhā |
lajjamānā'ññavesena jina pādānatā tava || 158 ||

mārāaribala visṛṣṭāḥ kuṇṭhāḥ nānāvidhāyudhāḥ |
lajjamānānyaviṣeṇā jina ! pādānatā tava ||

munindra bhāṇumā kālodito bodhodayācale |
saddhammaraṃsinā bhāti bhindamandhatamaṃ paraṃ || 159 ||

munīndra bhānumān kālodito bodhodayācale |
saddharmaraśmibhirbhāti bhindannandhantamaḥ param ||

'vamanuggilanādyetaṃ guṇavutyapariccutaṃ |
ati sundaramaññantu kāmaṃ vidati gammataṃ || 160 ||

vamanod giraṇādyetadguṇāvṛtyaparicyutam |
atisundaramanyattu kāmaṃ vidati grāmyatām ||

kāntīṇaṃ vamanavyājā muni pādanakhāvalī |
candakanti pivantī va nippabhaṃ taṃ karonti yo || 161 ||

kāntīnāṃ vamanavyājānmunipādanakhāvaliḥ |
candra kānṃti pibantīva niṣprabhaṃ taṃ katoti yā ||

acitta kattukaṃ racyaṃ sicceva guṇākammakaṃ |
sacitta kattukaṃ petaṃ guṇākammaṃ yaduttamaṃ || 162 ||

acitra kartṛkaṃ rūcyaṃ ityevaṃ guṇākarmakam |
sacitrakarttṛkaṃ tved guṇākarma yaduttamam ||

uggiranto'va sa sneharasaṃ jinavaro jane |
bhāṣamāṇaḥ priyaṃ dharmaṃ kaṃ na samprīṇayejjanam ||

yo saddatthakusalo kusalo nidhaṇṭu,
cando alaṃkatisu niccakatābhiyogo |
soyaṃ kavitta vikalo'pi kavīsu saṃkhyaṃ,
oaggyayha vindatīha kitti amandarūpaṃ || 164 ||

yaḥ śabdārtha kuśalaḥ kuśalo nighaṇṭau,
chando'laṃkṛtiṣu nityakṛtābhiyogaḥ |
so'yaṃ kavitva vikalo'i kaviṣu saṃkhyam,
avagāgya vidanti kirttimamandarūpām ||

iti saṃgharakikhata mahāsāmipāda viracitesubodhālaṃkāre
guṇāvabodhonāma tatiyo paricchedo |

iti saṃgharasita mahāsvāmipādaviracite subodhālaṃkāre
guṇāvabodhonāma tṛtīyaḥ paricchedaḥ |

4
atthālaṃkārāvabodha pariccheda
arthālaṃkārāvabodha paricchedaḥ |

atthālaṃkāra sahitā saguṇābandha paddhatiḥ |
yato accantakantā va vuccante te tato'dhunā || 165 ||

arthālaṃkāra sahitā saguṇābandha paddhatiḥ |
yato'tyantakāntāhi ucyante te tato'dhunā ||

sabhāva-vaṃkavuttīnaṃ bhedād dvidhā alaṃkriyā |
paṭhamātatthavatthūnaṃ nānāvatthā vibhāvinī || 166 ||

svabhāva vakravṛttīnāṃ bhedāddvadhā alṃkriyāḥ |
prathamā tatravastūnāṃ nānāvasthā vibhāvinī ||

līlāvakkanti subhago disā dhīra vilokanī |
bodhisattakurobhāsaṃ viroci vācamāsami || 167 ||

līlāvikrāntisubhagaḥ ddaśā dhīravilokanaḥ |
bodhisatvāṃkuro bhāṣāmāṇāḥ vyarociṣṭa vācamārṣabhīm |

vuttivatthusabhāvasya yā'ññatha sā parābhave |
tasyā 'nantavikalpattā hoti bījopadassanaṃ || 168 ||

vṛttirvastu svabhāvasya yānyathā sā parābhavet |
tasyānantavikalpatvādbījamātrapradarśanam ||

tatthātiśaya-upamā-rūpaka-āvutti-dīpakaṃ |
ākkepo-tthāntaranyāso-vyatirekovibhāvanā || 169 ||

hetukkamo piyataraṃ samāsaṃ parikappanā |
samāhitaṃ pariyāyavuttu - vyājopaṇṇānaṃ || 170 ||

visesa rūḍhāhaṃkārā-sileso-tulyayogitā |
nidassanaṃ mahantatthaṃ vañcanā' pakatatthuti || 171 ||

ekāvali-aññamañña-sahavuttuvirodhitā |
parivṝtti-bbhamo-bhāvo-missaṃ-āsī-rasī iti || 172 ||

tatrātiśayo hya pamā rūpakāvṛttidīpakāḥ |
ākṣepo'rthāntaranyāso vyatireko vibhāvanā ||

hetukramo priyataraṃ samāsaṃ parikalpanā |
samāhitaṃ paryāyavṛttiḥ vyājopavarṇanam ||

viśeṣo rūḍhāhaṃkṛtiḥ śleṣaścatulyayogitā |
nidarśanā'tiśayoktitaśca vakroktirarakṛtastutiḥ |

ekāvalī tathānyonyaṃ sahoktiśca virodhitā |
parivṛtiḥ bhramo bhāvaḥ niśramāśī rasi iti ||

ete bhedā samuddiṭāṭhabhāvojīvitamuccate |
vaṃkavutisu poseti silesi tu siri pparaṃ || 173 ||

ete bhedāḥ samuddiṣṭāḥ bhāvo jīvitamucyate |
vakravṛttiṣu puṣṇāti śleṣastu paramāmśriyam |

pakāsakā visesassa siyātisayavutti yā |
lokātikkanta visayā lokiyā ti ca sā dvidhā || 174 ||

prakāśakoviśeṣasya bhavedatiśayastu yaḥ |
lokātikrānta viṣayo laukikaśceti sa dvidhā ||

lokiyātisassete bhedā ye jāti ādayo |
paṭipādiyatetvajja lokātivakantagocarā || 175 ||

laukikātiśayasyaite vedā ye jāti ādayaḥ |
pratipādyantetvatra lokātikrāntagocarāḥ ||

pibanti dehakantī ye nettañcalipuṭena te |
nālaṃ hantu jineś tvaṃ taṇhāharopi kiṃ ? || 176 ||

pibanti dehakānti ye netrāñcali puṭena te |
nālaṃ hantu jineśa tvaṃ tuṣṇāṃ tṛṣṇāhar'pi kim ||

upamānopameyyānaṃ sadhammataṃ siyopamā |
saddatthagammā vākyatthavisayā'ti ca sā tidhā || 177 ||

upamānopameyayoḥ upamā syātsardhamatā |
śabda-arthagamyā vākyārtha viṣayeti ca sā tridhā ||

samāsa paccayevādisaddā tesaṃ vasā tidhā |
saddagammā samāsena 'munindo candimānano || 178 ||

samāsa-pratyaya-ivādayaḥ śabdāḥ teṣāṃ vaśāttridhā |
śabdagamyā samāsena 'munīndraścandrānanaḥ ||

āyādipaccayā tehi vadanaṃ paṃkajāyate' |
'munindranayanadvandva nīluppaladalīyade' || 179 ||

āyādi pratyayāḥ tai hi vacanaṃ aṃkajāyate |
munīndravadanadvandva nīlotpaladalīyate ||

ivādī iva vā tulya samāna nibha sannibhā |
yathā saṃkāsa tulitā ppakāsāppatirūpakā || 180 ||

sari-sarikkā-saṃvādī -virodhi -sadisā-viya |
paṭipakkha - paccanīkā - sapavakhopamitopamā || 181 ||

paṭibimba-paṭicchannā -sarūpa-sama-sammitā |
savaṇṇā-bhā-paṭinidhi-sadhammādi-salavakhaṇā || 182 ||

jayatyakkosati-hasati- paṭigacchati dussati |
ussuyyati' vajānāti nindati 'ssati rūndhati || 183 ||

tasya corati sobhaggaṃ tassa kantiṃ vilumpati |
tena saddhi vivadati tulaṃ tenādhirohati || 184 ||

kacchaṃ vigāhate tassa tamanmetyanubandhati |
taṃ sīlaṃ yaṃ nisedheti tassa cānukkāroti me || 185 ||

ivādayaḥ ivaṃvātulyasamānanibhasannibhāḥ |
yathā saṃkāsa tulitāḥ prakāśaratirūpakāḥ ||

saddaksaddakṣāḥ saṃvādi virodhi saddaśāstathā |
pratipakṣapratyanīka sapakṣopamitopamāḥ ||

pratibimba praticchanda sarūpa samasammitāḥ |
savararṇāḥbhāḥ pratinidhiḥ sadharmādiḥ salakṣaṇāḥ ||

jayatyavakrośati ca hāsaṃ ca parigacchati |
duṣyatyasūyatyavajānāti nindatīrṣyati rūndhati ||

tasya corayati saubhāgyaṃ tasyakānti vilumpati |
tena sārdhaṃ vivadati tulā tenādhirohati ||

kacchaṃ vigāhate tasya tamanvetyanubandhati |
tacchīlaṃ taṃ niṣidhyanti tathā cānukaroti tam ||

upamānopameyānāṃ sadharmatvaṃ vibhāvibhiḥ |
ebhiḥ hi, upamābhedāḥ kecinnīyante samprati ||

vikāsi padumaṃ vāti sundaraṃ sugatānana |
iti dhammopamā nāma tulyadhammanidassanā || 187 ||

vikāsi padmamivātisundaraṃ sugatānanam |
iti dharmopamānāma tulyadharmanidarśanāt ||

dhammahīnāmukhambhojasadisaṃ munino' iti |
viparītopamā 'tulyaṃ ānanenambuja tava || 188 ||

dharmahīnā 'mukhāmbhoja saddaśaṃ tu muneriti' |
viparītopamā 'tulyamānanena mukhaṃ tava' ||

'tavānanamivambhojaṃ ambhojamiva te mukhaṃ' |
aññamaññopamā sāyaṃ aññamaññopamānat || 189 ||

'tavānanamivāmbhojamambhojamiva te mukham' |
anyonyamupamā sāyaṃ anyonyasyopamānataḥ ||

yadi kiñci bhavembhojaṃ locanabhamuvibbhamaṃ |
dhāretu mukhasobhantaṃ taveti sābbhutopamā || 160 ||

'ambhojaṃ yadisyātkiñcillocanabhramavibhramam |
dhārayenmukhaśobhānte' tadā syādadbhutopamā ||

sugandhisobhasampatti sasi raṃsuvirodhi ca |
mukhaṃ tavambujaṃ veti sā silesopamā matā || 161 ||

sugandhi śobhasampatti, śaśiraśmivirodhi ca |
mukhaṃ tavāmbujamiva sā hi śleṣopamāmatā ||

sarūpasaddavāccatta sā santānopamā yathā |
'bālāvuyyāna mālāyaṃ sālakānana sobhinī || 162 ||

sarūpaśabdavācyatve sā santānopamā yathā--
'bālāgya dyānamāleyaṃ sālakānanaśobhinī ||

khayi cando bahurajaṃ padumaṃ tehi te mukhaṃ |
samānaṃpi samukkaṃsītyayaṃ nindopamā matā || 163 ||

kṣayī candro bahurajaḥ padmaṃ tābhyāṃ tu te mukhaṃ |
samānamapi samutkarṣītyeṣā nindopamā matā ||

'asamattho muhenindu jina te paṭigajjituṃ |
jalokalaṃkī'ti ayaṃ paṭisedhopama siyā || 164 ||

asamartho mukhenenduḥ jina te pratigarjitum |
jaḍo kalaṃkītyevaṃ pratiṣeḍhopamā bhavet ||

kacchaṃ candāravindānaṃ atikkamma mukhaṃ tava |
attanāvasamañjātaṃ ityasādhāraṇopamā || 165 ||

kakṣāṃ candrāravidanyoratikramya mukhaṃ tava |
ātmanaiva samaṃ jātam ityasādhāraṇopamā ||

savbambhojappabhāsāro rāsibhūtova kattha ci |
tavānanaṃ vibhātīti hoti bhūtopamā ayaṃ || 166 ||

sarvāmbhojaprabāsāraḥ rāśibhūta iva kvacit |
tavānanaṃ vibhātīti bhātyabhūtopamā iyam ||

patīyatetthagammā tu saddasāmatthiyā kvaci |
samāsa paccayevādi saddayogaṃ vinā api || 167 ||

pratīyate'rthagamyā tu śabda sāmarthyataḥ kvacit |
samāsa pratyavādi śabdayogaṃ vināpi ca ||

bhiṃgānemāni cakkhūni nambujaṃ mukhamevidaṃ |
suvyatta sadisatthena sā sarūpopamā matā || 168 ||

bhṛṅgānemāni caūṣi nāmbujaṃ mukhameva tat |
suvyaktasaddaśārthena sā sarūpopamā matā ||

mayeva mukhāsobhāssetyalaṃ indu vikatthā |
yatombuje'pi sātthīti parikappopamā ayaṃ || 169 ||

mayyeva mukhaśobhāsyetyalamindu vikatthanā |
yatombuje'i sāstīti parikalpyp pamātviyam ||

kivāmbujanto bhantāli ! kiṃ lolanayanaṃ mukhaṃ |
mama dolāyatecita' iccayaṃ saṃsayopamā || 200 ||

kiṃvāmbujāntaḥ bhrāntāliḥ kiṃlolanayanaṃ mukham |
mamadolāyate cittamitīyaṃ saṃśayopamā ||

kiñcibatthu padassetvā sadhammasābhidhānato |
sāmyappatīti sambhāvā ppativatthūpamā yathā || 201 ||

kiñcid vastu pradaśryaiva sadharmasyābhidhānataḥ |
sāmya pratīti sambhavāt (sambhāvanāt) prativastūpamā,yathā--

jinesu jāyamānesu nekopi jina sādiso |
dutīyo nanu nattheva pārijātassa pādapo || 202 ||

janeṣu jāyamāneṣu na ko'pi jina saddaśaḥ |
dvitīyo nanu nāstyeva pārijātasya pādapaḥ ||

vākyatteneva vākyattho yadi kocyupamīyate |
ivayutta viyuttattā sā vākyattho'pamā dvidhā || 203 ||

vākyarthenaiva vākyārtho yadi kopyupamīyate |
ivayuktā viyuktā vā sā vākyārthopamā dvidhā ||

jino saṃklesatattāna āvibbhūto janānayaṃ |
dhammasantāpatattānaṃ dhammakālembudo viya || 204 ||

jinaḥ saṃkleśataptānām āvirbhūto janānāmayam |
dharmasantāpataptānāṃ dharmakāleambuda iva ||

munindānanamābhāti vilāseka manoharaṃ |
uddha samuggatassāpi vilāsaikamanoharam |
ūrdhva samudgatasyāpi kinte candra ! vijṛmbharaṇā ||

samubbejati dhīmantaṃ bhinnaliṅgādikaṃ tu yaṃ |
upamādūsanāyālaṃ etaṃ katthacitaṃ yathā || 206 ||

samudrejayati dhīmantaṃ bhinnaliṅgādikaṃ tu yat |
upamāgūṣaṇāyālam etattu kathitaṃ yathā--

'hasīvvāyaṃ sasī' bhinna liṅgakāsaṃ sarānivaṃ' |
vijātivacanā hīnā, sāvabhatto bhaṭo'dhipe || 207 ||

'hasīvāyaṃ śaśī' bhinnajñiṅgā, 'kākṣaṃ śarāniva' |
vijātivacanā, 'śvevabhaktobhaṭo'dhipe, ||

khajjoto bhāṇumālīva vibhātītyadhikopamā |
apphuṭaṭhatthā 'balambodhi sāgaro viya saṃkhubhi' || 208 ||

'khadyotbhānumālīva vibhātī'tyadhikopamā |
khaṇḍiyā 'keravākaro sakalaṃko nisākaro || 209 ||

'candrekalaṃko bhṛṅgaiva' upamāpekṣiṇītviyam |
khaṇḍitā 'kairavākāraḥ sakalaṃko niśakāraḥ' ||

icvevamādirūpepu bhavati vigatādarā |
karonti cādaraṃ dhīrā payoge kvacideva tu || 210 ||

ityevabhādirūpeṣu bhavanti vigatādarāḥ |
kurvanti cādaraṃ dhīrāḥ prayoge kvacideva tu ||

ithīvāyaṃ jano yāti "vadatyesāpumāviva" |
yiyo pāṇā ivāyaṃ me "vijjā dhanaṃ ivajjitā" || 212 ||

"strīvāyaṃ jano yāti','vadatyeṣā umāniva' |
priyaḥ prāṇā ivāyaṃ me', 'vidyādhanamivārjitā' ||

'bhavāniva mahīpāla ! devarājo virājate |
'alamaṃśumataḥ kakṣāṃ tejasā rohituṃ tvayam' ||

upamānopameyyānaṃ abhedassa nirūpanā |
upameva tirobhūtabhedā rūpakamuccate || 213 ||

asesavatthu visayaṃ ekadesavivatti ca |
taṃ dvidhā puna paccekaṃ samāsadivasā tidhā || 214 ||

upamānopameyānāmabhedasya nirūpaṇāt |
upamaiva tirobhūtabhūdā rūpakamiṣyate ||

aśeṣavastuviṣayaṃ ekadeśavivarti ca |
tad dvidhā punarapyetatsamāsādivaśāttridhā ||

'a gulidalasaṃsobhi nakhadīśiti kesaraṃ |
sirasā na pilandhanti ke nunīndra padāmbujam ||

ratanāni guṇābhūri karūṇā sītalaṃ jalaṃ |
gambhīrattaṃ agādhattaṃ paccakkho'yaṃ jino 'mbudhi || 216 ||

ratnāni guṇāḥ bhūri, karūṇāśītalaṃ jakam |
gambhīratvamagādhatvam pratyakṣo'yaṃ jinombudhiḥ ||

cndikā mandahāsā te muninda vadaninduno |
pabodhayatyaṃ sādhu mano kumuda kānanaṃ || 217 ||

candrikāmandahāsaste munīndravadanendutaḥ |
prabodhayatyayaṃ sādhumano kumudakānanam ||

asesavatthu visaye pabhedo rūpake ayaṃ |
ekadesavivattimhi bhedodāni pavuccati || 218 ||

aśeṣavastuviṣaye prabhedo rūpake hyayam |
ekadeśavivarttiṣu bhedāstu kathayāmyaham ||

'vilāsahāsakusumaṃ rūcirādharapallavaṃ |
sukhaṃ ke vā na vindati passantā munino mukhaṃ || 219 ||

vilāsahāsakusumaṃ rūcirādharapallavam |
sukhaṃ vāke na vidati paśyantastu mune murkham ||

pādadvandaṃ munindassa dadātu vijayaṃ tava |
nakharaṃsiparaṃ kantā tassa pāpa jayaddajā || 220 ||

pādadvandva munīndrasya dadātu vijayaṃ tava |
nakharaśmiḥ paraṃ kāntā yasya pāpajayā dhvajā ||

sunimmala kapolassa muninda vadaninduno |
sādhurpabuddhahridayaṃ jātaṃ kairavakānanam ||

rūpakāni bahunyeva yutta yuttadi bhedato |
visuṃnatānivuttāni etthevanto gatāniti || 222 ||

rūpakāni bahūnyevaṃ yuktāyuktādebhedataḥ |
pṛthaṅ na tāni praktāni atraivāntargatānīti ||

sita puphphajjalaṃ lolanettabhiṃgaṃ tavānanaṃ |
kassa nāma mano dhīrā nākāḍḍhati manoharaṃ || 223 ||

'candimā 'kāsa padumaṃ' iccetaṃ khaṇḍa rūpakaṃ |
duṭṭhaṃ 'ambhīrūhavanaṃ nettāni"ccādi sundaraṃ || 224 ||

sitapuṣpajalaṃ lolanetrabhṛṅga tavānanam |
kasyanāma mano dhīra ! nākarṣati manoharam ||

candram ākāśapadmamityetatkhaṇḍarūtakam |
dṛṣṭam, ambhorūhavanaṃ netrāṇītyādi sundaram ||

pariyanto vikappānaṃ rūpakassopamāya ca |
natthīyaṃ tena viññeyaṃ anuttaṃ anumānato || 225 ||

paryantastu vikalpānāṃ rūpakopamayoriha |
nāstīta tena vijñeyamanuktamanumānat ||

punappunamuccāraṇāṃ yaṃ atyasta padassa ca |
ubhayesaṃ ca viññeyā sāyaṃ āvutti nāmato || 226 ||

punaḥ punarūccāraṇaṃ yadarthasya padasya ca |
ubhayeṣā ca, vijñeyā seyamāvṛtti nāmataḥ ||

manoharati savvesaṃ ādadāti disā dasa |
gaṇhāti nimmalataṃ ca yasorās'jinassa'yaṃ || 227 ||

manoharati sarveṣām ādadāti diśo daśa |
gṛhaṇāti nirmalatvaṃ'ca yaśoraśirjinasya tu ||

vibhāsenti disāsabbā munino dehakantiyo |
vibhāsenti ca savvāpi candādinaṃ hatāviya || 228 ||

vibhāsante diśaḥ sarvāḥ munerdehasya kāntayaḥ |
vibhāsayati sarvāśca candrādīnnihatāniva ||

jitvā viharati klesaripu loke jino ayaṃ |
viharatyarivaggo'yaṃ rāsi bhūtova dujane || 226 ||

jitvā viharati kleśaripu loke jino ayaṃ |
viharatyarivargo'yaṃ rāśibhūta iva durjane ||

ekattha vattamānaṃ pi sabbavākyopakārakaṃ |
dīpakaṃ nāma taṃ cādimajjhanta visayaṃ tathā || 230 ||

ekatra varttamānaṃ hi sarvavākyopakārakam |
dīakaṃ nama taccādimadhyānta viṣayaṃ tridhā ||

ākāsi buddho veneyya bandhūna amitodayaṃ |
sabbapāpehi ca samaṃ neka tithiya maddanaṃ || 231 ||

dassanaṃ munino sādhujanānaṃ jāyate mataṃ |
tadaññesaṃtu jantūnāṃ viṣaṃ nityopatāpanam ||

accantakanta lāvaṇya candātapa manoharo |
jinānanindu indu ca kassa nānadako bhave || 233 ||

atyantakāntalāvaṇyaścandrātapamanoharaḥ |
jinānanendurinduśca kasya nānandako bhavet ||

hotyavippaṭisārāya sīlaṃ pāmojjahetu so |
taṃ pīti hetu sā cāyaṃ pasaddhadi pasiddhiyā || 234 ||

bhavatyavipratisārāyaśīlaṃ pramodahetu saḥ |
tatprītihetuḥ sāceyaṃ praśavdhyādi prasiddhyayai ca ||

iccādi dīpakattepi pubbaṃ pubbaṃ apekkhinī |
vākyamālā pavattāti taṃ mālādīpakaṃ mataṃ || 235 ||

ityādi dīpakatve'pi pūrvapūrvamapekṣīṇī |
vākyamālā pravartteta tanmālādīpakaṃ matam ||

anenevappakāreṇā sesānaṃ api dīpake |
vikappānaṃ vidhātabbā nugatī suddhabuddhihi || 226 ||

anenaiva prakāreṇa śeṣāṇāmai dīpake |
vikalpānāṃ vidhātavyānugatiḥ śuddhabuddhibhiḥ ||

visesavacanicchāya nisedhavacanaṃ tu yaṃ |
ākkhepo nāma soyaṃ ca tidhā kālapabhedato || 237 ||

viśeṣavacanecchātaḥ niṣedhavacanaṃ tu yat |
ākṣepo nāma sa cāyaṃ tridhā kālaprabhedataḥ ||

ekākī' neka senaṃ taṃ māraṃ sa vijayī jino |
kathaṃ taṃ athavā tassa pāramī balamīdisaṃ || 238 ||

ekākī naikasenaṃ taṃ māraṃ sa vyajayajjinaḥ |
kathaṃ tamathavā tasya paramaṃ balamīddaśam ||

kiñīcatejā samugghātaṃ appattosmīti khijjase |
praṇāmo nanu so eva sakimpi sugate kato || 226 ||

kiñcita jasamuddhātavyapeto'asmīti khisyase |
praṇāmo nanvasāvevaṃ sakṛdapi sugate gataḥ ||

saccaṃ na te gamissanti sivaṃ sabba manoharaṃ |
micchādiṭthi parikkanta mānasā yesu dujjanā || 240 ||

satyaṃ na te gamiṣyanti śivaṃ sujanāgocaram |
mithyāddaṣṭi parikṣiptamānasāyeṣu durjanāḥ ||

ñeyo sotthantaranyāso yo 'ññavākyattha sādhano |
sabbavyāpi visesaṭhaṭho hi visiṭhaṭhosya bhedataḥ ||

tepi loka-hitā santhā sūriyo candimā api |
atthaṃ passa gamissanti niyamo kena laṃghate || 242 ||

te'pi lokahitāḥ sarrvāḥ sūryācandrāmasāvapi |
artha hitvā gamiṣyanti niyamaḥ kema laṃghyate ||

satthā devamanussānaṃ vasī so'pi munissaro |
gatova nibbuti sabbe saṃkhārā nahi sasatā || 243 ||

śāstā deva manuṣyāṇāṃ vaśī sopi munīśvaraḥ |
gatāḥ hi nirvṛti sarve saṃskārā nahi śāstā ||

jino saṃsāra kantārā janaṃ pāpeti nibbutiṃ |
nanu yuttā gatissāyaṃ vesārajja samaṃgino || 244 ||

jinaḥ saṃsārakāntārājjanaṃ prāpayati nirvṛtim |
nanu yuktā gati sāyaṃ vaiśārādyamañjinaḥ ||

surasaṃ te 'dharapuṭaṃ jina rañjeti mānasaṃ |
sayaṃ rāgaparittāhi pare rañjenti saṃgate || 245 ||

surasaṃ te'dharapuṭaṃ jina rañjate manaḥ |
svayaṃ rāga parītāḥ hi rañjayantyeva saṃgatam ||

vācce gamme 'tha vaththūnaṃ sadisatte pabhedanaṃ |
vyatireko' yamppekobhaya bhedā catubbhido || 246 ||

vācye gamye'tha vastūnāṃ saddaśatve prabhedanam ||
vyatireko'yamapyeka ubhayabhedāccaturvidhaḥ ||

gambhīratta mahattādi guṇā janadhinā jina |
tulyo tvamasi bhedo tu sarīrenedisena te || 247 ||

gambhīratvamahatvādi guṇaiḥ jaladhinā jina |
tulyastvamasi bhedastu śarīseṇeddaśena te ||

mahā sattāti gambhīrā sāgaro sugato'pi ca |
sāgaro'ñjana saṃkāso jino cāmīkarajjuti || 248 ||

mahāsatvātigambhīrau sāgaraḥ sugato'i ca |
sāgarañjanasaṃkāśaḥ jinaścāmīkarasyutiḥ ||

'na santāpāpahaṃ nevicchitadaṃ migalocanaṃ |
muninda nayanadvandva tava tadguṇā bhūsitaṃ || 246 ||

na santāpāahaṃ naivecchitadaṃ mṛgalocanam |
munīndra nayanadvandva tava tadguṇabhūṣitam ||

munindānanamambhojamesaṃ nānattamīdisaṃ |
suvuttāmatasandāyī vadanaṃ nedisambujaṃ || 250 ||

munīndrānanamambhojaṃ eṣāṃ nānāttamīddaśam |
suvṛttāmṛtasandāyī neddaśaṃ vadanāmbujam ||

padiddha kāraṇaṃ yattha nivattetvāññakāraṇaṃ |
sābhāvkattamathavā vibhāvyaṃ sāvibhāvanā || 251 ||

prasiddhaṃ kāraṇaṃ yatra vinivarttyānyakāraṇam |
svabhāvikamathavā vibhāvyaṃ sā vibhāvanā ||

anañcitāsitaṃ nettaṃ adharo rañjitārūṇo |
samānatābhamuccāyaṃ jinānāvañcitā tava || 252 ||

anañcitāsitaṃ netra adharo rañjitārūṇo |
samānatā bhramaścāyaṃ jina anāvañcitā tava ||

na rauti khalu dujjanyaṃ api dujjana saṃgame |
sabhāva nimmalatare sādhu jantunaṃ cetasi || 253 ||

na rauti khalu daurjanyam api durjanasaṃgame |
svabhāvanirmalatare sādhujanānāṃ cetasi ||

janako ñāpako ceti duvidhā hetavo siyu |
paṭi saṃkhāraṇāṃ tesa alaṃkāratayo ditaṃ || 254 ||

bhāvābhāvakiccavasā cittahetuvasāpi ca |
bhedānantā idaṃ tesaṃ mukhamatta-nidassanaṃ || 255 ||

janakāḥ jñāpakāśveti dvividhāḥhetuvastusyuḥ |
prati saṃskaraṇantveṣāmalaṃkāratayoditam ||

bhāvābhāvākṛtyavaśāccihetuvaśādapi |
bhedā anantā idaṃ tveṣāṃ mukhamātranidarśanam ||

paramatthappakāsekarasā sabbamanoharāḥ |
munīndra desanāyaṃ me kāmaṃ toseti mānasaṃ || 256 ||

paramārthaprakāśaikarasā sarvamanoharāḥ |
munīndra desanāyaṃ me kāmaṃ toṣayate manaḥ ||

dhīrehi saha saṃvāsāsaddhammassābhiyogato |
niggahena indriyānañca dukkhassupasamo siyā || 257 ||

dhīraiḥ saha saṃvāsāt saddharmasyābhiyogataḥ |
nigreheṇandriyāṇāṃ ca duḥkhasyopaśamo bhavet |

muninda canda saṃvādi kantabhāvopasobhinā |
mukheneva subodhanto manaṃ pāpābhinissaṭaṃ || 258 ||

munīndra candra saṃvādi kāntabhāvpaśobhinā |
mukhenaiva subodhaṃ te manaḥ pāpābhiniḥsṛtam ||

sādhu hatthāravindān saṃkocayati te kathaṃ |
muninda caraṇādvandva rāgabālātapo phusaṃ || 256 ||

sādhu hastāravindāni saṃkocayati te katham |
munīndracaraṇadvandarāgabālātapaḥ sphuṭam ||

saṃkocayati jantūnaṃ pāriṇa paṃkerūhāni ha |
munindassa padadvandva-nakha candānamaṃsavo || 260 ||

saṃkocayati jantūnāṃ pāṇipakerūhānīha |
munīndrasya padadvandvanakhacandrāṇāmaṃśavaḥ ||

uddiṭṭhānaṃ padatthānaṃ anuddeśo yathākramam |
saṃkhyāmaniti niddiṭaṭhaṃ yathāsaṃkhyaṃ kramo'pi ca ||

ālāpa hāsalīlāhi muninda vijayā tava |
kokilā kumudāni copasevante vanaṃ jalaṃ || 262 ||

ālāpahāsalīlābhiḥ munīndra vijayāttava |
kokilāḥ kumudāni copasevante vanaṃ jalam ||

siyā piyataraṃ nāma attharūpassa kassaci |
piyassatissayenetaṃ yaṃ hoti paṭipādanaṃ || 263 ||

syāttatpriyataraṃ nāma artharūpasya kasyacit |
priyasyātiśayenaiva bhavettatpratipādanam ||

pīti yā me samutpannā santa sandassanā tava |
kālenāyaṃ bhave pīti taveva punadassanā || 264 ||

prītiryāme samutmunnā santa sandarśanāttava |
kāleneyaṃ bhavetprītiḥ tavaiva darśanātpunaḥ ||

vaṇṇitenopamānena vurryā 'bhippetavatthuno |
samāsavuttināmāyaṃ atthasaṃketarūpato || 265 ||

varṇitenopamānena vṛtyā'bhipretavastunaḥ |
samāsavitti nāmāyaṃ arthasaṃketarūpataḥ ||

sāyaṃ visesyamattena bhinnābhinnāvisesanā |
attheva aparāppatthi bhinnabhinna visesanā || 266 ||

sāyaṃ viśeṣyamātreṇa bhinnābhinna viśeṣaṇā |
astyevamaparāmapyasti bhinnābhinna viśeṣaṇā ||

visuddhāmatasandāyī passaṭharatanālayo |
gambhīro cāyamambodhi puñña nāpādito mayā || 267 ||

viśuddhātṛrasandāvī praśasto hi ratnālayaḥ |
gambhīraścāyamambodhi uṇyenāpāditomayā ||

icḥitatthappado sāro phala pupphopasobhito |
sacchāyoyamapubbova kapparūkkho samuṭiṭhi to || 268 ||

icchitārthapradaḥ sāraḥ phalapuṣṇopaśobhitaḥ |
sacchāyo'yamapūrva iva kalpavṛkṣaḥ samutthitaḥ ||

sāgaraṭeṭhena saddhamo rūkkhattendito jino |
sabbe sādhāraṇā dhammā pubbatra'ññatra tutta yaṃ || 269 ||

sāgaratvena saddharmo vṛkṣatvenodito jinaḥ |
sarve sādhāraṇāḥ dharmāḥ pūrvatrānyatra tu trayam ||

vatthunoññappakāreṇa ṭhitāvutti tadaññatā |
parikappiyate yattha sā hoti parikappanā || 270 ||

vastuno'nya prakāreṇa sthitāvṛttistadanyatā |
parikalpyate yatra sā bhavetpasikalpnā ||

upamābbhantaratthena kiriyādivasena ca |
kamenodāharissāmi vividhā parikappanā || 271 ||

upamābhyantarārthena syātkriyādivaśena ca |
krameṇodāhariṣyāmi vividhāḥ parikalpanā |

icchābhaṃgāturāsīnā tāti niccalamaccharā |
vasannentiva dhīraṃ taṃ yogābhiyogato || 272 ||

icchābhaṅgāturā''sīnā tāstuniścalamapsarāḥ |
vaśaṃ nayantīva dhīraṃ tadāyogābhiyogato ||

gajaṃ māro samārūḍho yuddhāyāccantannataṃ |
maggamanvesati natu jita bhoto palāyitu || 273 ||

gajaṃ māraḥ samārūḍhaḥ yuddhāyātyantamunnatan |
mārgamanveṣayati nanu jina bhīto palāyitum ||

muninda pādadvande te cārūrājīvasundare |
maññe pāpābhisammaddajātasoṇona soṇimā || 274 ||

munīnda pāda dvandvante cārūrājīvasundam |
manye pāpābhisammardajātaśoṇena śoṇimaḥ ||

maññe saṃke dhuvaṃ nūna iva iccevamādihi |
sāyaṃ vyañjiyate kvāpi kvāpi vākyane gamyate || 275 ||

manye śaṃke dhruvaṃ nūnaṃ iva ityevamādibhiḥ |
iyaṃ sā vyajyate kvāpi kvāpi vākyane gamyate ||

dayā sañcāra sarasā dehānikkhantakantiyo |
piṇontā jina te sādhujanaṃ sarasattaṃ na yu || 276 ||

dayā saṃvāra sarasāḥ dehaniṣkāntakāntayaḥ |
prīṇantaḥ jina te sādhujanaṃ sarasatā na vā ||

ārambhantassa yaṃ kiñci kattuṃ puññavasā punaḥ |
sādhanantara lābho yo taṃ vadanti samāhitaṃ || 277 ||

āramatastu yatkiñcitkattu puṇyavaśātpunaḥ |
sādhanāntaralābho yat tad vadanti samāhitam ||

mārāribhaṃgābhimukhamanaso tassa satthuno |
mahāmahī mahākha ca ravī yamupakārakā || 278 ||

māraribhaṇgābhimukhapanasastasya śaśituḥ |
mahāmahī mahatkhaṃ ca raviścāsypakārakāḥ ||

avatvābhimataṃ tassa siddhiyā dassanaññathā |
vadanti taṃ pariyāyavuttu ti sucibuddhiyo || 276 ||

avatvabhimataṃ tasya siddhayā sandarśitānyathā |
vadanti tāṃ tu paryāyavṛtti hio śucibuddhayaḥ ||

vivaṭaṃganikkhitaṃ dhanaṃ ārakkhavajjitaṃ |
dhanakāma yathākāmaṃ tuvaṃ gaccha yadicchāsi || 280 ||

viviktāṅgaṇa nikṣiptaṃ dhanamārakṣavarjitam |
dhanakāma ! yathākāmaṃ tvaṃ gaccha yadi icchasi ||

thutiṃ karoti nindanto viya taṃ vyājavaṇṇānaṃ |
dosābhāsā guṇā eva yanti sannidhiṃ atra hi || 281 ||

stuti jaroti nindanniva tadvyājavarṇānam |
doṣābhāsāḥ guṇā eva yanti sannidhimatra hi ||

sañcāletu alaṃ' si tvaṃ bhusaṃ kuvalayā khilaṃ |
visesaṃ tāvatā nātha guṇānaṃ te vadāma hiṃ || 282 ||

sañcālayitumalantvamasi bhṛśaṃ kuvalayākhilam |
viśeṣa tāvatā nātha ! guṇānāṃ te vadāma kim ||

visesicchāyaṃ dabbassa kriyājātiguṇāssa ca |
vekalladarasana yatra viseso nāma taṃ bhave || 283 ||

viśeṣecchayā dravyasya kryājātiguṇāsya ca |
vaikalyadarśanaṃ yatra viśeṣo nāma tadbhavet ||

na rathā na ca mātaṃgā na hayā na padātayo |
jito mārāri muninā saṃbharāvajjanena hi || 284 ||

na rathā na ca mātaṅgāḥ na hayāḥ na padātayaḥ |
jito mārāriḥ muninā saṃbhārāvarjanena hi ||

na baddhā bhukuṭi neva phurito dasanacchad |
mārāribhagaṃ cākesi muni dhīro varo sayaṃ || 285 ||

na buddhā nairva sphurito daśanacchado |
mārāribhaṇga cākārṣīmmuniḥ dhīravaraḥ svayam ||

na disāsu vyattāraṃsi nā loko lokapatthato |
tathāpyanvaṃtama haraṃ paraṃ sādhusubhāsitaṃ || 286 ||

na diśāsu vyāptā raśmiḥ nālāko loke prasṛtaḥ |
tathāpyandhantamaharaṃ paraṃ sādhu subhāṣitam ||

na kharaṃ na hi vā taddha muninda vacanaṃ tava |
tathāpi gāḍhaṃ saṇāti nimmūlaṃ janatā' madaṃ || 287 ||

na kharaṃ nahi vāstabdhaṃ munīndra vacana tava |
tathāpi gāḍhaṃ khanati nirmūlaṃ janatā''dam ||

dassīyate 'tirittaṃ tu sūravīrattanaṃ yati |
vadanti viññū vacanaṃ rūlhāhakāramīdisaṃ || 288 ||

darśate'tidītaṃ tu śūravīratvaṃ yadi |
vadanti vijñāḥ vacana rūḍhāhaṃkāramīddaśam ||

'dame nandopanandassakiṃ me vyāpāradassanā |
puttā me pādasaṃbhattā sajjā santeva tādise || 289 ||

dame nandopanandasya kimme vyāpāradarśanāt |
putrāḥ me pādasaṃbhaktāḥ sajjāḥ santyeva tāddaśe ||

sileso vacanānekābhidheyyeka padāyutaṃ |
abhinnapadavākyādivasā tedhā yamīrito || 290 ||

śleṣaḥ saḥ vacanamanekābhidhāyyekapadayuktam |
abhinna padavākyādivaśāttredhāyamīritaḥ ||

andhantamaharo hāri samārūdho mahodayaṃ |
rājate raṃsimāli' yaṃ bhagavā bodhayaṃ jane || 291 ||

andhantatamaharo hārī samārūḍho mahodayam |
rājate raśmimālī ayaṃ bhagavān bodhayan janān ||

sāradāmalakābhāso samānīta parikkhayo |
kumudākārasambodho piṇoti janatāṃ sudhi || 292 ||

śāradāmalakābhāso samānītaparikṣayaḥ |
kumudākārasambodhaḥ prīṇāti janatāṃ sudhī ||

samāhitatta vinayo ahīna madamaddano |
sugato visadaṃ pātu pāṇina so vināyako || 293 ||

samāhitatvavinayo ahīnamadamardanaḥ |
sugato viṣadaṃ pātu prāṇina so vināyakaḥ ||

virūddhāvirūddhābhinnakammā niyamavā paro |
niyamakkhepavacano avirodhi virodhyapi || 264 ||

aocitya samposakādi sileso padajāti' ti |
esaṃ nidassane eva rūpamāvī bhavissati || 295 ||

virūddhāvirūddhābinnakarmā niyamavānparaḥ |
niyamākṣepavacano avirodhivirodhyapi ||

aucityasamṣokādiśleṣaḥ pada jāti iti |
eṣāṃ nidarśane eva rūpamāvi rbhaviṣyati ||

savasevattayaṃ lokamakhilaṃ kala viggaho |
parābhavati mārāri dhammarājā vijumbhate || 296 ||

sarvaśo'vatvayaṃ lokamakhilaṃ kala vigrahaḥ |
parābhavati mārāriḥ dharmarājo vijṛmbhate ||

sabhāvamadhuraṃ puññavisesodaya sambhavaṃ |
suṇānti vācaṃ munino janā passanti cāmatam || 297 ||

svabhāvamadhuraṃ puṇyaṃ viśeṣodayasambhavam |
śraṇvanti vacanaṃ muneḥ janāḥ paśyanti cāmṛtam ||

andhakārā pahārāya sabhāvamadhurāya ca |
manopiṇoti jantūnaṃ jino vācāya bhāya ca || 298 ||

andhakāraprahārāya svabhāvamadhurāya ca |
manaḥ prīṇāti jantūnāṃ jino vācā tathā bhāsā ||

kesakkhīnaṃ 'va kaṇhattaṃ bhamūnaṃ yeva vaṃgatā |
pāṇipādādharānaṃ 'vā munindassābhirattatā || 299 ||

keśākṣṇāmeva kṛṣṇatvaṃ bhru ṇāmeva ca vakratā |
pāṇipādādharānāṃ vā munīndrasyābhiraktatā ||

pāṇipādādharesveva sārāgo tava dissati |
dissati so 'yamathavā, nātha ! sādhugaṇosvapi || 300 ||

pāṇipātādhareṣveva sa rāgastava ddaśyate |
ddaśyate soyamathavā nātha sādhuguṇeṣvapi ||

salakkhaṇo 'tisubhago tejassī niyatodayo |
lokeso jitasaṃkleso vibhāti samaṇissaro || 301 ||

salakṣṇo'tisubhago tejasvī niyatodayaḥ |
lokeśo jitasaṃkleśaḥ vibhāti sa maṇīśvaraḥ ||

asamo ' pisamoloke lokeso 'i nirūtamo |
sadayo "pyadayo āpe cittāyaṃ munino gati || 302 ||

asamo'pi samolke lokeśo'i nirūttamaḥ |
sadayopyadayo pāpe citreyantu muneḥ gatiḥ ||

saṃsāradukkhopahatāvanatājanatā tvayi |
sukhamicchitamaccantaṃ amataṃdada bindati || 303 ||

saṃsāra duḥkhopahatā'vanatā janatā tvayi |
sukhamiṣṭamathātyantamamṛtandada vindati ||

guṇayuktehi vatthūhi samaṃ katvāna kassaci |
saṃkittanaṃ bhavati yaṃ sām matā tulyogitā || 304 ||

guṇayuktaihi vastubhiḥ samaṃ kṛtvā tu kasyacit |
saṃkīrtta naṃ bhavati yat sā matā tulyayogitā ||

sampattasaṃpado loko sampattā lokasampado |
ubho hi raṃsimālī ca bhagavā ca tamonudo || 305 ||

samprāptasampadālokaḥ samprāptā''lokasampadaḥ |
ubhau hi raśmimālī ca bhagavāṃśca tamonudaḥ ||

atthantaraṃ sādhayatā kici taṃ sadisaṃ phalaṃ |
dassiyate asantaṃ vā santaṃ vā taṃ nidassanaṃ || 306 ||

athantiraṃ sādhayatā kiñciccetsaddaśaṃ phalam |
darśayate sadasadvāpi proktā sā tu nirdaśanā ||

udayā samaṇindussa yanti pāpā parābhavaṃ |
dhammarāja virūddhānaṃ sucarantā durantataṃ || 307 ||

udayācchramaṇendrasya yānti pāpāḥ parābhavam |
dharmajavirūddhānāṃ caritānāṃ durantatā ||

'sironikkhitta caraṇo' acchariyānambujānayaṃ |
paramabbhutataṃ loke viññāpetyattano jino || 308 ||

śiro nikṣiptacaraṇaḥ āścaryānyambuhānyayam |
paramādbhutvaṃ loke jñāpayatyātmāno jinaḥ ||

vibhutiyā mahantattha aghippāyassa vā siyo |
paramuvakaṃsataṃ yātaṃ taṃ mahantatthaṃ īritaṃ || 309 ||

vibhūtyā mahadarthantu aghīptyāṃ yasya vā syāt |
paramotkarṣatāṃ yātaṃ tanmahantartthamīritam ||

kirīṭaratanacḥāyānuviddhātapavāraṇo |
purā paraṃ sirivandi bodhisattobhinikkhamā || 310 ||
kirīṭa ratnacchāyā'nuviddhātapavāraṇaḥ |
purā paraṃ śrībaddhaḥ bodhisattvo'bhiniṣakrāmat ||

satto sambodhimaṃ bodhisatvo sattahitāya so |
hitvā sneharasābaddha api rāhula mātaraṃ || 311 ||

sattvaṃ sambodhimānmodhisattvaḥ satvahitāya saḥ |
hitvā sneharasābaddhamapi rāhulamātaram ||

gopetvā vaṇṇaniyamaṃ yaṃ kiñci dassiyate paraṃ |
asamaṃ vā samaṃ tassa yadi sā vañcanā matā || 312 ||

gopayitvā varṇaniyamaṃ yatkiñciddarśyate param |
asamaṃ vā samaṃ tasya yadi sā vañcanā matā ||

purato na sahassesu na pañcesu ca tādino |
māro"paresu tassesaṃ sahassaṃ dasavaḍiḍhataṃ || 313 ||

purato na sahastreṣuḥ na pñceṣuśca tāddaśaḥ |
māro'pareṣu tasyaiśaṃ sahastraṃ daśavarddhitam ||

'vivādamanuyuñjāno munindavadanindunā |
sampuṇṇo candimā nāyaṃ cattamevaṃ manobhuvo || 314 ||

vivādamanuyuñjāno munīndravadanendunā |
sampūrṇaścandramā nāyaṃ catramevaṃ manobhuvaḥ ||

parānuvattānādīhi nibbindeniha yā thuti |
thuti appakate sāyaṃ siyā appakatatthuti || 315 ||

parānuvarṇanenaivārakṛtasya tu yā stutiḥ |
stutiraprakṛte sāyaṃ bhavedaprakṛtastutiḥ ||

sukhaṃ jīvanti hariṇā vaneṣvaparasevino |
anāyāsopalambhehi jaladabbaṃkurādihi || 316 ||

sukhaṃ jīvanti hariṇā vaneṣvārasevinaḥ |
anāyāsopalabdhai hi jaladarbhāṅkurādibhiḥ ||

uttaraṃ uttaraṃ yattha pubba pubba visesanaṃ |
siyā ekāvalī sāyaṃ dvidhā vidhinisedhato || 317 ||

uttaraṃ uttaraṃ yatra pūrvapūrva viśeṣaṇām |
bhavedekāvalī seyaṃ dvidhā vidhiniṣeghataḥ ||

pādānakhālirūcirā nakhāli raṃsi bhāsurā |
raṃsi tamoahānekarasā sobhanti satthuno || 318 ||

pādāḥ nakhālirīcirāḥ nakhālī raśmibhāsurāḥ |
raśmistamopahānaikarasāḥ śobhante śāsituḥ ||

asantuṭaṭho yatineva santoso na nālayā hato |
nālaye yo sajantunaṃ anantavyasanāvaho || 319 ||

asntuṣṭo yatirneva santoṣa-ākāṃsayā hataḥ |
nālāyo yaḥ sajantūnāmanantavyasanāvahaḥ ||

yahi bhūsiyabhūsattaṃ aññamaññantu vatthunaṃ |
vineva sadisattantaṃ aññamaññantu vibhūsanaṃ || 320 ||

bhūvyabhūṣaṇabhāvo yo vastunoranyayoḥ dvayḥ |
niṣeddhumanyāsāddaśyamanyonyaṃ bhūṣaṇaṃ hi tat ||

vyāmaṃ'su maṇḍalaṃ tena muninā lokabandhunā |
mahanti vindate kanti so'pi teneva tādisi || 321 ||

vyāṃśumaṇḍalaṃ tena muninā lokabandhunā |
mahatīṃ vindate kānti so'pi tenava tāddaśīm ||

kathanaṃ sahabhāvassa kriyāya ca guṇassa ca |
sahavutti'ti viññeyyaṃ tadudāhaṇāṃ yathā || 321 ||

kathanaṃ sahabhāvasya kriyāyāśca guṇasya ca |
sahavṛttiriti vijñeyaṃ tadudāharaṇaṃ yathā ||

jalanti candaraṃsīśisamaṃ satthu nakhaṃsavo |
vijumbhati ca candena samaṃ tammukha candimā || 322 ||

jvakanti candraśmībhiḥ samaṃ śāsturnakhāṃsavaḥ |
vijumbhate ca candreṇa samaṃ te mukha candramāḥ ||

jinodayenamalinaṃ saha dujjana cetasā |
pāpaṃ, disā suvimalā saha sajjana cetasā || 324 ||

jinodayena malinaṃ saha durjanacetasā |
pāpaṃ, diśaḥ suvimalāḥ saha sajjanacetasā ||

viroghinaṃ padatthāna yattha saṃsaggadassanaṃ |
samukkaṃsābhidhānatthaṃ matā sāyaṃ virodhitā || 325 ||

virodhīnāṃ padārthānāṃ yatra saṃsargadarśanam |
samutkarṣābhidhānārtha matā seyaṃ virodhitā ||

guṇā sabhāva madhurā api lokeka bandhuno |
sevitā pāpasevinaṃ samma dūsenti mānasaṃ || 326 ||

guṇaḥ svabhāvamadhurā api lokaika bandhoḥ (mitrasya)
sevitāḥ pāpasevīnāṃ sandūṣayanti mānasam ||

yassa kassaci dānena yassa kassaci vatthuno |
visiṭhṭhassa yamādānaṃ parivuttīti sā matā || 327 ||

yasya kasyāpi dānena yasya kasyāpi vastunaḥ |
viśiṣṭasya yadādānaṃ parivṛttiriti sā matā ||

purā paresaṃ datvā na manuñña nayanādikaṃ |
muninā samanuppattadāni dabbaññutā sir || 328 ||

purā parebhyo datvā nu manojñaṃ nayanādikam |
muninā samanuprāpte'dāniṃ sarvajñatā śrīḥ ||

kiñcidsvāna viññātā paṭipajjati taṃ samaṃ |
saṃsayāpagataṃ vatthu yattha soyaṃ bhamo mato || 329 ||

kiñcidddaṣṭvā tu vijñātā pratipadyeta tatsamam |
saṃśayāpagataṃ vastu yatra so'yaṃ bhramo mataḥ ||

samaṃ disāsujjalāsu jina pādanakhaṃsunā |
passantā abhinandanti candātapamanā janā || 330 ||

samaṃ diśāsūjvalāsu jina pādanakhāṃśunā |
paśyanto'bhinandanti candrātapamanā 'janā' ||

pāvuccate yaṃ nāmādi kavinaṃ bhāvabodhanaṃ |
yena kenaci vaṇṇena bhāvo nāmāya mīrito || 331 ||

procyate yadi nāmādi kavīnāṃ bhāvabodhanam |
yena kenā'pi varṇena bhāvonāmāyamīritaḥ ||

nanu te yeva santāno sāgarā na kulā calā |
manampi mariyādaṃ ye saṃvuṭṭhepi jahanti no ||

na nu te eva santānaḥ sāgarā nakulā calāḥ |
manasāpi ca maryyādāṃ ye saṃvṛṣṭe'i jahanti no ||

aṅgāṅgībhāvā sadisaphalabhāvā ca punaḥ |
saṃsargo'laṃkṛtīnāṃyaḥ sa miśra iti procyate ||

pasatthāmunino pādanakkharaṃsī mahānadī |
aho gāḍhaṃ nimugge'i sukhayatyeva te jane || 334 ||

paśyantu bhoḥ muneḥ pādanakharaśmimahānadī |
atigāḍhaṃ nimagnaṃ hi ('pi) sukhayatyeva sā janāt ||

veso sabhāva madhuro rūpaṃ nettarasāyanaṃ |
madhū'va munino vācā na sampīṇotikaṃ janaṃ || 335 ||

veṣaḥ svabhāvamadhuraḥ rūpaṃ netrarasāyanam |
yathāmadhu munevaco na samprīṇanti kaṃ janam ||

āsī nāma siyātthassa itthassā' sīsanaṃyathā |
tilokeka gatī nātho pātu lokamāayato || 336 ||

āśīna ma bhavedarthaḥ abhīṣṭārtho bhavedyadi |
trilokaikagatirnāthaḥ pātulokamapāyataḥ ||

rasappatīti janakaṃ jāyate yaṃ vibhūsanaṃ |
rasavantaṃ ti taṃ ñeyyaṃ rasavanta vidhāna to || 337 ||

rasa pratītijanakaṃ jāyate yaddhibhūṣaṇām |
rasavat iti tajjñeyaṃ rasavatva vidhānataḥ ||

rāgānatabbhuta saroja mukhandharāya,
pādā tiloka gurūno' dhikabandharāgā |
ādāya nicca sarasena karena gāḍahaṃ,
sañcumpayantisa tathā hitasambhamena || 338 ||

rāgānatādbhuta sarojamukhandharasya,
pādau trilokagurūkasya hibandharāgau |
ādāya nityasarasena kareṇa gāḍhaṃ,
sañcopayanti hi tathā hitasambhrameṇa ||

iccānugamma purimā cariyānubhāvaṃ,
saṃkhepato nigadito yamalaṃkatīna |
bhedo' parūparikavīhi vikappiyānaṃ,
ko nāma passitumalaṃ khalu tā samantaṃ || 339 ||
ityādi pūrva racitānniyamānvilokya,
saṃkṣepato nigadito yadalaṃkṛtīnām |
bhedaprabhedaracanādi vikalpajātaṃ,
ko nāma varṇitumalaṃ prabhavet samastam |

iti saṃgharakkhitamahāsāmipādaviracite subodhālaṃkāre
atthālaṃkārāvabodho nāma
catutthoparicchedo |

iti saṃgharakṣitamahāsvāmipādaviracite subodhālaṃkāre
arthālaṃkārāvabodho nāma
caturthaḥ paricchedaḥ

5
rasabhāvāvabodha paricchedo

paṭibhānavatā lokavohāramanu sārinā |
tatocityasamutlāsavedinā kavinā paraṃ || 340 ||

ṭhāyi sambandhino bhāva vibhāvā sānubhāvakā |
sampajjantinibandhā te rasassādāyā sādhunaṃ || 341 ||

pratibhānavatā lolavyavahārānusāriṇā |
tata aucityasamullāsavedinā kavinā param ||

sthāyisambandhino bhāva vibhāvāḥ sānubhāvakāḥ |
sampadyante nibaddhāste rasāsvādāya sādhunām ||

cittavutti visesā tu bhāvayanti rasā yato |
ratyādayo tato bhāvasaddena parikittitā || 343 ||

cittavṛtti viśeṣāstu bhāvayanti rasānyataḥ |
ratyādayastato bhāvaśabdena parikirttitāḥ ||

virodhināññabhāvenayo bhāvo na tirohito |
sīlena titṭhaticceso 'ṭhāyī bhāvo ti saddito || 343 ||

virodhinānyabhāvena yo bhāvo na tirohitaḥ |
śīlena tiṣṭatītyeṣaḥ sthāyibhāva iti śabditaḥ ||

rati hāso ca soko ca kodhussāhabhayaṃ i ca |
jigucchāvimhayā ceva samo ca navaṭhāyino || 344 ||

ratihasiścaśokaśca krovotsāhau bhayaṃ tathā |
jugupsāvismayaścaiva śamaśca nava sthāyinaḥ ||

tirobhāvāvibhādi visesenābhiukhyato |
ye te caranti sīlena te honti vyabhicāriṇo || 345 ||

tirobhāvāvirbhāvādi viśeṣeṇāmukhyataḥ |
ye te caranti śīlena bhavanti vyabhicāriṇaḥ ||

nibbedotakkasakāsamadhiti jaḍatā dīnatuggālasatta |
suttahāso gilānussukaharisa satissā visadāvahitthā ||
cintāgavvāpamāro marisa madatatummāda mohā vibodhā |
niddāvegā savīḍaṃmaraṇa sacapalatā vyādhitetissamete || 346 ||

nirvedastarkaśaṃkā śramadhṛtijaḍatā dīnataugrayālasatvam |
suptaṃ hāsoglānirautsukyaharṣasmṛtyasūyāviṣādāvahitthāḥ ||
cintā garvāpasmārāmarṣasmṛtyunmādamohāḥ vivodhaḥ |
nidrāvegabrīḍā maraṇasacapalatā vyādhistrayastrisśaṃdete ||

samāhittatta abhavaṃ sattaṃ tenopapāditā |
sattikā'pyanubhāvā te visubhāvābhavanti te || 347 ||

samāhitatvaprabhavaṃ sattvaṃ tenopapāditāḥ |
sāttvikāpyanubhāvaste pṛthagbhāvā bhavasti te ||

thambha palaya romāñca tathā sedassu vepathu |
vevaṇṇiyaṃ visaratā bhāvāṭṭete hu sattikā || 348 ||

stambhaḥ pralayaromāñcastathā svedāśruvepathuḥ |
vaivarṇya virvaratā bhāvā aṣṭaite hi sāttvikāḥ ||

yadā ratyādayo bhāvā dhiti sīlā na honti ce |
tadā savvepi te bhāvā bhavanti vyabhicāriṇo || 349 ||

yadā ratyādayo bhāvā dhṛtiśīlā na bhavanti cet |
tadā sarve'i te bhāvā bhavanti vyabhicāriṇāḥ ||

vibhāvo kāraṇaṃ tesu' ppatiyuddīpane tathā |
yo siyā bodhakaṃ tesaṃ anubhāvo' yamīrito || 350 ||

vibhāvaḥ kāraṇaṃ teṣu utpattyuddīpane tathā |
yo bhaved bodhakasteṣāmanubhāvo'yamīritaḥ ||

neka hetu manovutti visesaṃ ca vibhāvitu |
bhāvaṃ vibhāvānubhāvā viṇṇiyā bandane puṭaṃ || 351 ||

naika hetumanovṛtti viśeṣaṃ ca vibhāvitum |
bhāvaṃ vibhāvānubhāvāḥ varṇayedbandhane sphuṭam ||

sabibhāvānubhāvehi bhāvā te te yathā' rahaṃ |
vaṇṇanīyā yayocityaṃ lokarūpānugāminā || 352 ||

sa vibhāvānubhāvai hi mhāvaste te yathārham |
varṇṇanīyāḥ yathaucityaṃ lokarūpānugāminā ||

citavutti visesattā mānasā sātikāṃgato |
bahi nissaṭa sedāsi anubhāvehi vaṇṇiyā || 353 ||

citavṛsiviśeṣatvānmānasāḥ sātvikāṅgataḥ |
vahiḥ nissṛta svedādiranubhāvai hi varṇṇayet ||

sāmājikānaṃ ānando yo bandhātthānu sārinaṃ |
rasiyatīti taññū hi raso nāmāyamīrito || 354 ||

sāmājikānāmānando yo bandhārthānusāriṇām |
rasyata iti tajñaiḥ saḥ rasanāmāyamīritaḥ ||

savibhāvānubhāvehi sāttika vyabhivārihi |
assādiyatta ānīyamāno ṭhāyyeva so raso || 355 ||

savibhāvānubhāvai hi sātvikaiḥ vyabhicāribhiḥ |
āsvādyatvamānīyamānaḥ sthāyyeva sa rasaḥ ||

siṅgāra hassa karūṇā ruggavīra bhayānakā |
bībhacchābbhuta santā ca rasāṭhāyinanukkamā || 356 ||

śṛṅgārahāsyakarūṇaraudravīrabhayānakāḥ |
bībhatsādbhutaśāntāścarasāḥ sthāyyanukramāt ||

dukkharūpeyamānando kathaṃ nu karūṇādile |
siyāsotunaṃ ānando soko vessantarassa hi || 357 ||

duḥkharūpe'yamānandaḥ kathaṃ nu karūṇādike |
syāt śrotṛṇāmānandaḥ śoko vessantarasya hi ||

rammadesakalākālavesādi paṭisevanā |
yuvānaññoññarattata pamodo ratirūccate || 358 ||

ramyadeśakalākālaveṣādipratisevanāt |
yūnāmanyonya raktānāṃ pramodo ratirūcyate ||

yutyā bhāvānubhāvā te nibandhā posayanti naṃ |
soppayoga vippayoga saṃbhogānaṃ vasā tighā || 356 ||

yuktyā bhāvānubhāvāste nibaddhāḥ poṣayanti tam |
so'pyayoga-viprayoga-sambhogānāṃ vaśāttridhā ||

vikārāgati ādihi attanotha parassa vā |
hasso niddā samālassa mucchādivyabhicāribhi |
pamipose miyā hasmo bhiyyo tthippabhutīna mo || 360 ||

vikṛtā''gatyādibhi hi, ātano'tha parasya vā |
hāso nidrāsamālasyamūrchādivyabhicāribhiḥ |
paripoṣe syāddhāsyaḥ bhūyaḥ strī prabhṛtīnāṃ saḥ ||

sitamiha vikāsinayanaṃ kiñcālakkhiya dvijantūna hasitaṃ |
madhurassaraṃ vihasitaṃ asarisokampa upahasitaṃ || 361 ||

apahamitaṃ sajalavikhahi vikkhitaṃgaṃ bhavatyatihamitaṃ |
dve dve hassā kathitā cesaṃ jeṭṭhe majjhe jamme' i ca kamato ||

smitamiha vikāsinayanaṃ, vikāsinayanaṃ, kiñcidālakṣya dvijantu hasitam |
madhurasvaraṃ vihasitaṃ aṃśaśirokampantūpahasitam ||

apahasitaṃ sajalākṣibhiḥ vikṣiptāṅga bhavatyatihasitam |
dve dve hāsyāḥkathitāścaiṣāṃ jyeṣṭhe madhye kaniṣṭhe ca kramataḥ |

sokarūpo tu karūṇo niṭṭhappa tiṭṭharāsano,
tatthānubbhāvā rūdita palayatthambhakādayo |
visādālasya maraṇa cintādi vyabhicāriṇo || 363 ||

śokarūpastukarūṇo'niṣṭāpattīṣṭanāśataḥ |
tatrānubhāvārūditapralayastambhakādayaḥ |
viṣādālasya maraṇacintādivyabhicāriṇaḥ ||

kodho macchariyādihipose tāsamadādihi |
nayanārūṇākādihirūddo nāma raso bhave || 364 ||

krodhi mātyarsādibhiḥ poṣe trāsamadādibhiḥ |
nayanārūṇākādibhiḥ raudro nāma raso bhavet ||

patāpavikkamāviha ussāho vīro'ti sañiñato |
raṇadānadayāyogā vīro'yaṃ tividho bhave || 365 ||
tevānubhāvādhitimatyādayo vyabhicāriṇo || 366 ||

pratāpavikramādibhirūtsāho vīreti saṃjñitaḥ |
raṇadānadayāyogād vīro'yaṃ trividho bhavet |
ta evanubhāvāḥ dhṛtimatyādayo vyabhicāriṇaḥ ||

vikārāsana sattādi bhayukkaṃso bhayānako |
sedādayo' nubhāvettha tāsādi vyabhivāriṇā || 367 ||

vikṛtāsanaśaptādi bhayotkarṣo bhayānakaḥ |
svedādayo'nubhāvā atra trākṣādivyabhicāriṇaḥ ||

jigucchā rūdirādihi putyādihi virāgato |
bibhaccho khobhanubbegi kamena karūṇāyuto || 368 ||

nāsāvikuṇādihi saṃkādihi 'ssa posanaṃ |
atiloka padatthedi vimhayo ' yaṃ rasobbhuto || 369 ||

jugupsā rūdhirādibhiḥ pūtyādibhiḥ virāgataḥ |
bībhatsaḥ kṣobhaṇodvegakrameṇa karūṇāyutaḥ |
nāsāvikūṇanādibiḥśaṃkādibhiścāsya poṣaṇam ||

atilokapadārthai hi vismayo'yaṃ rasodbhutaḥ |

tassānubhāvā sedassu sādhuvādādayo siyu |
tāsovegadhitipaññāhont ettha vyabhicāriṇo || 370 ||

tasyānubhāvāḥ svedāśrusādhuvādādayastu syuḥ |
trāsāvegadhṛti prajñāḥ bhavanti vyabhicāriṇāḥ |

ṭhāyī bhāvo samometta dayāmodādi sambhavo |
bhāvādihi tudukkaso santo santa nise vito || 371 ||

sthāyibhāvaḥ śmomaitrīdayāmodādisambhavaḥ |
bhāvādibhistadutkarṣaḥśāntaḥ santa niṣevitaḥ ||

iti saṃgharakkhita mahāsāmiviracite subodhālaṃkāre
rasabhāvāvabodho nāma pañcamo paricchedo |

iti śrīmatpaṇḍitapravarabrahmaniṣṭha śrīravinātha avasthitanūjena
'ḍākṭara' ityupādhibhājā bahmamitreṇāvasthinā'nūditaḥ
saṃgha rakṣita mahāsvāmi viracitaḥ subodhālaṃkāraḥ

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project