Digital Sanskrit Buddhist Canon

Vītaśokāvadānaṃ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वीतशोकावदानं
vītaśokāvadānaṃ



yadā rājñā'śokena bhagavacchāsane śraddhā pratilabdhā tena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ| pañcavārṣikaṃ ca kṛtaṃ| trīṇī śatasahasrāṇi bhikṣūṇāṃ bhojitāni| yatraikam arhatāṃ dve śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca| āsamudrāyāṃ pṛthivyāṃ janakāyā yabhdūyasā bhagavacchāsane'bhiprasannāḥ|



tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ| sa tīrthyairvigrāhitaḥ| nāsti śramaṇaśākyaputrīyāṇāṃ mokṣa iti| ete hi sukhābhiratāḥ parikhedabhīravaśceti|



yāvadrājñāśokenocyate| vītaśoka mā tvaṃ hīnāyatane prasādamutpādaya| api tu buddhadharmasaṅghe prasādamutpādaya| eṣa āyatanagataḥ prasāda iti|



atha rājā'śoko'pareṇa samayena mṛgavadhāya nirgataḥ| tatra vītaśokenā'raṇye ṛṣirdṛṣṭaḥ| pañcātapenāvasthitaḥ| sa ca kaṣṭatapaḥsārasaṃjñī| tenā'bhigamya pādābhivandanaṃ kṛtvā sa ṛṣiḥ pṛṣṭaḥ| bhagavan kiyacciraṃ te ihāraṇye prativasataḥ| sa uvāca| dvādaśavarṣāṇīti| vītaśokaḥ kathayati| kastavāhāraḥ| ṛṣiruvāca| phalamūlāni| kiṃ prāvaraṇaṃ| darbhacīvarāṇi| kā śayyā| tṛṇasaṃstaraḥ| vītaśoka uvāca| bhagavan kiṃ duḥkhaṃ bādhate| ṛṣīruvāca| ime mṛgā ṛtukāle saṃvasanti| yadā mṛgāṇāṃ saṃvāso dṛṣṭo bhavati tasmin samaye rāgeṇa paridahyāmi|



vītaśoka uvāca| asya kaṣṭena tapasā [vartamānasya] rāgo'dyāpi bādhate prāgeva| śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ| kuta eṣāṃ rāgaprahāṇaṃ bhaviṣyati| āha ca|



kaṣṭe'smin vijane vane nivasatā vāyvambumūlāśinā

rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi|

bhuktvānnaṃ saghṛtaṃ prabhūtapiśitaṃ dadyuttamālaṅakṛtaṃ

śākyeṣvindriyanigraho yadi bhaved vindhyaḥ plavet sāgare||



sarvathā vañcito rājā'śoko yacchramaṇeṣu śākyaputrīyeṣu kārāṃ karoti|



etacca vacanaṃ śrutvā rājā upāyajño'mātyān uvāca| ayaṃ vitaśokastīrthyābhiprasannaḥ| upāyena bhagavacchāsane'bhiprasādayitavyaḥ|



amātyāḥ āhuḥ| deva kimājñāpayasi| rājā'ha| yadā'haṃ rājālaṅkāraṃ mauli paṭṭaṃ cāpanayitvā snānaśālāṃ praviṣṭo bhavāmi, tadā yūyaṃ vītaśokasya upāyena mauli paṭṭaṃ ca baddhvā [enaṃ] siṃhāsane niṣādayiṣyatha| evamastviti|



yāvad rājā rājālaṅkāraṃ maulipaṭṭaṃ cāpanayitvā snānaśālāyāṃ praviṣṭaḥ| tato'mātyairvītaśoka ucyate| rājño'śokasyātyayāt tvaṃ rājā bhaviṣyasi| imaṃ tāvadrājālaṅkāraṃ pravaramauli-paṭṭaṃ ca baddhvā [tvāṃ] siṃhāsane niṣādayiṣyāmaḥ| kiṃ śobhase na ve'ti|



[sa] taistadābharaṇaṃ maulipaṭṭaṃ ca baddhvā siṃhāsane niṣāditaḥ| rājñaśca niveditaṃ|



tato rajā'śoko vītaśokaṃ rājālaṅkāramaulipaṭṭabaddhaṃ ca siṃhāsanopaviṣṭaṃ dṛṣṭvā kathayati| adyāpyahaṃ jīvāmi, tvaṃ rājā saṃvṛttaḥ| tato rājñā'bhihitaṃ| ko'traṃ|



tato yāvad vadhyaghātakā nīlāmbaravāsinaḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayornipatyocuḥ| deva kimājñāpayasi|



rājā'ha|

vītaśoko mayā parityakta iti|

yāvad vītaśoka ucyate| saśastraivaidhyaghātairasmābhiḥ parivṛto'sīti| tatomātyā rājñaḥ pādayornipatya ūcuḥ| deva marṣaya vītaśokaṃ| devasyaiṣa bhrātā|



tato rājñā'bhihitaṃ| saptāhamasya marṣayāmi| bhrātā caiṣa mama| bhrātuḥ snehādasya saptāhaṃ rājyaṃ prayacchāmi|



yāvat tūryaśatāni saṃpravāditāni| jayaśabdaiścānanditaṃ| prāṇiśatasahasraiścāñjaliḥ kṛtaḥ| strīśataiśca parivṛtaḥ|



vadhyaghātakāśca dvāri tiṣṭhanti| divase gate vītaśokasyāgrataḥ sthitvā ārocayanti| nirgataṃ vītaśoka ekaṃ divasaṃ| ṣaḍahānyavaśiṣṭāni| evaṃ dvitīye divase| vistareṇa yāvat saptāhadivase vītaśoko rājālaṅkāravibhūṣito rājño'śokasya samīpamupanītaḥ|



tato rājñā'śokenābhihitaṃ| vītaśoka kaccit sugītaṃ sunṛtyaṃ suvāditamiti| vītaśoka uvāca| na me dṛṣṭaṃ vā syācchru taṃ veti| āha ca|



yena śrutaṃ bhaved gītaṃ nṛtyaṃ cāpi nirīkṣitaṃ|

rasāścāsvāditā yena sa brūyāt tava nirṇayaṃ||



rājā'ha| vītaśoka idaṃ mayā rājyaṃ saptāhaṃ tava dattaṃ| taryaśatāni saṃpravāditāni| jayaśabdaiścānanditaṃ| añjaliśatāni pragṛhītāni| strīśataiśca paricīrṇaḥ| kathaṃ tvaṃ kathayasi naiva me dṛṣṭaṃ na śrutamiti| vītaśoka uvāca|



na me dṛṣṭaṃ nṛtyaṃ na ca nṛpa śruto gītaninadaḥ

na me gandhā ghrātā na ca khalu rasā me'dya viditāḥ|

na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ

samūho nārīṇāṃ maraṇaparibaddhena manasā||

striyo nṛtyaṃ gitaṃ bhavanaśayanānyāsanavidhiḥ

vayo rūpaṃ lakṣmīrbahuvividharatnā ca vasudhā|

nirānandā śūnyā mama tu varaśayyā gatasukhā

sthitān dṛṣṭvā dvāre vadhakapuruṣān nīlavasanān||

śrutvā ghaṇtāravaṃ ghoraṃ nīlāmbaradharasya hi|

bhayaṃ me maraṇājjātaṃ pārthivendra sudāruṇaṃ||

mṛtyuśalyaparīto'haṃ nāśrauṣaṃ gītamuttamaṃ|

nādrākṣaṃ nṛpate nṛtyaṃ na ca bhoktuṃ manaḥspṛhā||

mṛtyujvaragṛhītasya na me svapno'pi vidyate|

kṛtsnā me rajanī yātā mṛtyumevānucintataḥ||



rājā'ha| vītaśoka| mā tāvat| tavaikajanmikasya maraṇabhayāt tava rājaśriyaṃ prāpya harṣo notpannaḥ| kiṃ punarbhikṣavo ye janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti| narake tāvaccharīrasaṃtāpakṛtamagnidāhaduḥkhaṃ ca tiryakṣvanyonyabhakṣaṇaparitrāsaduḥkhaṃ, preteṣu kṣuttarṣaduḥkhaṃ| paryeṣṭisamudācāraduḥkhaṃ manuṣyeṣu| cyavanapatanabhraṃśaduḥkhaṃ deveṣu| ebhiḥ pañcabhirduḥkhaistrailokyamanuṣaktaṃ śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti| śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṣayāṇi kṛtsnaṃ ca traidhātukamanityāgninā pradīptaṃ paśyanti| teṣāṃ rāgaḥ kathamutpadyate| āha ca|



tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ|

manasi viṣayairmanojñaiḥ satataṃ khalu pacyamānasya||

kiṃ punarjanmaśatānāṃ maraṇabhayamanāgataṃ vicintayatāṃ|

manasi bhaviṣyati harṣo bhikṣūṇāṃ bhojanādyeṣu||

teṣāṃ na vastraśayanāsanabhojanādi mokṣe'bhiyuktamanasāṃ janayeta saṅgaṃ|

paśyanti ye vadhakaśatrunibhaṃ śarīramādīptaveśmasadṛśāṃśca bhavānanityān||

kathaṃ ca teṣāṃ na bhaved vimokṣo mokṣārthināṃ janmaparāṅamukhāṇāṃ||

yeṣāṃ manaḥ sarvasukhāśrayeṣu vyāvartate padmadalādivāmbhaḥ||



yadā vītaśoko rājñā'śokenopāyena bhagavacchāsane'bhiprasāditaḥ sa kṛtakarapuṭa uvāca| deva eṣo'haṃ taṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ śaraṇaṃ gacchāmi| dharmaṃ ca bhikṣusaṃṅghaṃ ceti| āha ca|



eṣa vrajāmi śaraṇaṃ vibuddhanavakamalavimalanibhanetraṃ|

budhavibudhamanujamahitaṃ jinaṃ virāgaṃ saṅghaṃ ceti||



atha rājā'śoko vītaśokaṃ kaṇṭhe pariṣvajyovāca| na tvaṃ mayā parityaktaḥ| api tu buddhaśāsanābhiprasādārthaṃ tava mayā eṣa upāyaḥ pradarśitaḥ|



tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati| saddharmaṃ ca śrṛṇoti| saṅghe ca kārāṃ kurute|



sa kukkuṭārāmaṃ gataḥ| tatra yaśo nāma sthaviraḥ arhan ṣaḍabhijñaḥ| sa tasya purato niṣaṇṇo dharmaśravaṇāya| sthaviraśca tamavalokayitumārabdhaḥ|



sa paśyati vītaśokamupacitahetukaṃ caramabhavikaṃ tenaivāśrayenārhattvaṃ prāptavyaṃ| tena tasya pravrajyāyā varṇo bhāṣitaḥ| tasya śrutvā spṛhā jātā| pravrajeyaṃ bhagavacchāsane| tata utthāya kṛtāñjaliḥ sthaviramuvāca| labheyamahaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhavato'ntike brahmacaryaṃ| sthavira uvāca| vatsa| rājānamaśokamanujñāpayasveti|



tato vītaśoko yena rājā'śokastenopasaṃkramya kṛtāñjaliruvāca| deva anujānīhi māṃ| pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā'gārādanāgārikāṃ| āha ca|



ubhdānto'smi niraṃkuśo gaja iva vyāvartito vibhramāt

tvadbuddhiprabhavāṃkuśena vidhivad buddhopadeśair ahaṃ|

ekaṃ tvarhasi me varaṃ pravarituṃ tvaṃ pārthivānāṃ pate

lokālokavarasya śāsanavare liṅgaṃ śubhaṃ dhāraye||



śrutvā ca rājā sāśrukaṇṭho vītaśokaṃ kaṇṭhe pariṣvajyovāca| vītaśoka| alamanena vyavasāyena| pravrajyā khalu vaivarṇīkābhyupagatā vāsa pāṃśukūlaṃ|



prāvaraṇaṃ parijanojjhitam| āhāroṃ bhaikṣaṃ parakule| śayanāsanaṃ vṛkṣamūle tṛṇasaṃstaraḥ parṇasaṃstaraḥ| byābādhe khalvapi bhaiṣajyamasulabhaṃ| pūtimuktaṃ ca bhojanaṃ| tvaṃ ca sukumāraḥ śītoṣṇakṣitpipāsānāṃ duḥkhānāmasahiṣṇuḥ| prasīda nivartaya mānasaṃ|



vītaśoka uvāca| deva|

naivāhaṃ tanna jāne na viṣayatṛṣito nāyāsavihataḥ

pravrajyāṃ prāptukāmo na ripuhṛtabalo naivāryakṛpaṇaḥ|

duḥkhārta mṛtyuneṣṭaṃ vyasanaparigataṃ dṛṣṭvā jagadidaṃ

panthānaṃ janmabhīruḥ śivamabhayamahaṃ gantuvyavasitaḥ||



śrutvā rājāśokaḥ saśabdaṃ praruditumārabdhaḥ| atha vītaśoko rājānamanunayannuvāca| deva|



saṃsāradolāmabhiruhya lolāṃ yadā nipāto niyataḥ prajānāṃ|

kimārthamāgacchati vikriyā te sarveṇa sarvasya yadā viyogaḥ||



rājā'ha| vītaśoka| bhaikṣe tāvadabhyāsaḥ kriyatāṃ| rājakule vṛkṣavāṭikāyāṃ tasya tṛṇasaṃstaraḥ saṃstṛtaḥ| bhojanaṃ cāsya dattaṃ| so'ntaḥpuraṃ paryaṭati mahārhaṃ cāhāraṃ labhate|



tato rājñā'ntaḥpurikābhihitā| pravrajitasārūpyamasyāhāramanuprayaccheti| tena yāvadabhidūṣitā pūtikamāṣā labdhāḥ| tāṃśca paribhoktumārabdhaḥ| dṛṣṭvā rājñā'śokena nivāritaḥ| anujñātaśca pravraja, kintu pravrajitvā upadarśayiṣyasi|



sa yāvat kukkuṭārāmaṃ gataḥ| tasya buddhirutpannā| yadi iha pravrajiṣyāmi ākīrṇo bhaviṣyāmi| tato videheṣu janapadeṣu gatvā pravrajitaḥ| tatastena yujyatā yāvadarhattvaṃ prāptaṃ|



athāyuṣmato vītaśokasya arhattvaṃ prāptasya vimuktiprītisukhasaṃvedina etadabhavat| asti khalu me [draṣṭukāmo bhrātā| tataḥ pāṭaliputrāya prasthitaḥ|] pūrvaṃ rājño'śokasya gṛhadvāramanuprāptaḥ| tato dauvārikamuvāca| gaccha rājño'śokasya nivedaya vītaśoko dvāritiṣṭhati devaṃ draṣṭukāma iti|



tato dauvāriko rājānamaśokamabhigamyovāca| deva, diṣṭyā vṛddhi rvītaśoko'bhyāgato dvāri tiṣṭhati devaṃ draṣṭukāmaḥ| tato rājñā'bhihitaṃ| gaccha śīghraṃ praveśayeti|



yāvad vītaśoko rājakulaṃ praviṣṭaḥ| dṛṣṭvā ca rājāśokaḥ siṃhāsanādutthāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa [bhūmau nipatitaḥ| tataḥ sa] āyuṣmantaṃ vītaśokaṃ nirīkṣamāṇaḥ prarudannuvāca|



bhūteṣu saṃsargagateṣu nityaṃ dṛṣṭvāpi māṃ naiti yathā vikāraṃ|

vivekavegādhigatasya śaṅke prajñārasasyatirasasya tṛptaḥ||



atha rājño'śokasya rāghagupto nāmāgrāmātyaḥ| sa paśyatyāyuṣmato vītaśokasya pāṃśukūlaṃ ca cīvaraṃ mṛnmayaṃ pātraṃ yāvadannabhakṣaṃ lūhapraṇītaṃ| dṛṣṭvā ca rājñaḥ pādayornipatya kṛtāñjaliruvāca| deva yathāyamalpecchaḥ santuṣṭaśca niyatamayaṃ kṛtakaraṇīyo bhaviṣyati| prītirutpādyeta| kutaḥ|



bhaikṣānnabhojanaṃ yasya pāṃśukūlaṃ ca cīvaraṃ|

nivāso vṛkṣamūlaṃ ca tasya hyaniyataṃ kathaṃ||

nirāsravaṃ yasya mano viśālaṃ nirāmayaṃ copacitaṃ śarīraṃ|

svacchandato jīvitasādhanaṃ ca nityotsavaṃ tasya manuṣyaloke||



śrutvā tato rājā prītamanā uvāca|

apahāya mauryavaṃśaṃ magadhapuraṃ sarvaratnanicayaṃ ca|

dṛṣṭvā vaśaṃnivahaṃ [nu]prahīṇamadamānamohasārambhaṃ||

atyuddhatamiva manye yaśasā pūtaṃ puramiva gehaṃ ca|

pratipadyatāṃ tvayā [vai] daśabaladharaśāsanamudāraṃ||



atha rājā'śokaḥ sarvāṅgeṇa parigṛhya prajñapta evāsane niṣādayāmāsa| praṇītena cāhāreṇa svahastaṃ santarpayati| bhuktavantaṃ viditvā ghautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya|



athāyuṣmān vītaśoko rājānamaśokaṃ dharmyayā kathayā saṃdarśayannuvāca|



apramādena sampādya rājaiśvaryaṃ pravartatāṃ|

durlabhatrīṇi ratnāni nityaṃ pūjaya pārthiva||



sa yāvad dharmyayā kathayā saṃpraharṣayitvā saṃprasthitaḥ| atha rājā'śokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto'nekaiśca paurajanasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṃ vītaśokamanuvrajitumārabdhaḥ| vakṣyati hi|



bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate|

pravrajyāyāḥ khalu ślādhyaṃ saṃdṛṣṭikamidaṃ phalaṃ||



tata āyusmān vītaśokaḥ svaguṇānubhdāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ| atha rājā'śokaḥ kṛtakarapuṭaḥ prāṇikaśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṃ vītaśokaṃ nirīkṣamāṇa uvāca|



svajanasnehaniḥsaṅgo vihaṅga iva gacchasi|

śrīrāganigaḍairbaddhānasmān pratyādiśanniva||

ātmāyattasya śāntasya manaḥsaṃketacāriṇaḥ|

dhyānasya phalametacca rāgāndhairyan na dṛśyate||



api ca|

ṛddhayā khalvavabhartsitāḥ paramayā śrīgarvitāste vayaṃ

buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayāḥ|

prāptārthena phalāndhabuddhimanasaḥ saṃvejitāste vayaṃ

saṃkṣepeṇa sabāspadurdinamukhāḥ sthāne vimuktā vayaṃ||



tatrāyuṣmān vītaśokaḥ pratyantikeṣu janapadeṣu śayyāśanāya nirgataḥ| tasya ca mahāvyādhirutpannaḥ| śrutvā ca rājñā'śokena bhaiṣajyamupasthāyakāśca visarjitāḥ| tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat| yadā ca vyādhirnirgatastasya viruḍhāni śirasi romāṇi| tena vaidyopasthāyakāśca visarjitāḥ| tasya ca gorasaḥ prāya āhāronusevyate| sa ghoṣaṃ gatvā bhaikṣaṃ paryaṭati|



tasmiṃśca samaye puṇḍavardhananagare nirgranthopāsakena buddhapratimā nirgranthasya pādayornipatitā citrārpitā| upāsakenāśokasya rājño niveditaṃ| śrutvā ca rājñā'bhihitaṃ śīghramānīyatāṃ|



tasyordhvaṃ yojanaṃ yakṣāḥ śruṇvanti| adho yojanaṃ nāgāḥ| yāvattaṃ tatkṣaṇena yakṣairupanītaṃ| dṛṣṭvā ca rājñā ruṣitenābhihitaṃ| puṇḍavardhane sarve ājīvikāḥ praghātayitavyāḥ| yāvadekadivase'ṣṭādaśasahasrāṇi ājīvikānāṃ praghātitāni|



tataḥ pāṭaliputre bhūyo'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipatitā citrārpitā| śrutvā ca rājñā'marṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṃ praveśayitvā'gninā dagdhaḥ| ājñaptaṃ ca yo me nirgranthasya śiro dāsyati tasya dīnāraṃ dāsyāmi| iti ghoṣitaṃ|



sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātrivāsamupagataḥ| tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi dīrghakeśanakhaśmaśru| ābhīryā buddhirutpannā nirgrantho'yamasmākaṃ gṛhe rātrivāsamupagataḥ| svāminamuvāca| āryaputra sampanno'yamasmākaṃ dīnāraḥ| imaṃ nirgranthaṃ praghātayitvā śiro rājño'śokasyopanāmayeyamiti|



tataḥ sa ābhīro'siṃ niṣkoṣaṃ kṛtvā āyuṣmantaṃ vītaśokamabhigataḥ| āyuṣmatā ca vītaśokena pūrvāntaṃ jñānaṃ kṣiptaṃ| paśyati svayaṃkṛtānāṃ karmaṇāṃ phalamidamupasthitaṃ| tataḥ karmapratiśaraṇo bhūtvā'vasthitaḥ| tena tathā'syābhīreṇa śiraśchinnaṃ| rājño'śokasyopanītaṃ| dīnāraṃ prayaccheti|



dṛṣṭvā ca rājñā'śokena na parijñātaṃ| viralāni cāsya śirasi romāṇi na vyaktimupagacchanti| tato vaidyā upasthāyakā ānītāḥ| tairdṛṣṭvābhihitaṃ| deva vītaśokasyait śiraḥ| śrutvā rājā murcchito bhūmau patitaḥ| yāvaj jalasekaṃ dattvā sthāpitaḥ| amātyaiścābhihitaṃ| deva vītarāgāṇāmapi atra pīḍā jātā | dīyatāṃ sarvasattveṣvabhayapradānaṃ|



yāvadrājñā'bhayapradānaṃ dattaṃ, na bhūyaḥ kaścit praghātayitavyaḥ|



tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayachettāram āyuṣmantamupaguptaṃ pṛcchanti| kiṃ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitaḥ| sthavira uvāca| tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu| śūyatāṃ|



bhūtapūrvaṃ bhikṣavo'tīte'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṃ kalpayati| aṭavyāmudapānaṃ| sa tatra lubdho gatvā paśān yantrāṃśca sthāpayitvā mṛgān praghātayati|



asati buddhānāmutpāde pratyekabuddhā loke utpadyante| vistaraḥ| anyataraḥ pratyekabuddhas tasminnudapāne āhārakṛtyaṃ kṛtvodapānāduttīrya vṛkṣamūle paryaṅkeṇa niṣaṇṇaḥ| tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ| sa lubdha āgatya paśyati naiva mṛgā udapānamabhyāgatāḥ| padānusāreṇa ca taṃ pratyekabuddhamabhigataḥ| dṛṣṭvā cāsya buddhirutpannā| anenaiṣa ādīnava utpāditaḥ| tenāsiṃ niṣkoṣaṃ kṛtvā sa pratyekabuddhaḥ praghātitaḥ|



kiṃ manyadhve āyuṣmantaḥ| yo'sau lubdhaḥ sa eṣa vitaśokaḥ| yatrānena mṛgāḥ praghātitās tasya karmaṇo vipākena mahān vyādhirutpannaḥ|



yatpratyekabuddhaḥ śastreṇa praghātitastasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañcajanmaśatani manuṣyaṣupapannaḥ śastreṇa praghātitaḥ| tatkarmāvaśeṣeṇaitarhi arhattvaprāpto'pi śastreṇa praghātitaḥ|



kiṃ karma kṛtaṃ yena uccakule upapannaḥ| arhattvaṃ ca prāptaṃ|



sthavira uvāca| kāśyape samyaksambuddhe pravrajitaḥ| abhūt pradānaruciḥ| tena dāyakadānapatayaḥ saṅghabhaktāḥ kārāpitāḥ| tarpaṇāni yavāgūpānāni nimantraṇākāni [kārāpitāni] stūpeṣu ca chatrāṇyavaropitāni| dhvajapatākāgandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ| tasya karmaṇo vipākenoccakula upapannaḥ| yāvad daśavarṣasahasrāṇi brahmacaryaṃ caritvā samyak praṇidhānaṃ kṛtaṃ| tasya karmaṇo vipākenārhattvaṃ prāptamiti|



iti śrīdivyāvadāne vītaśokāvadānamaṣṭāviṃśatitamaṃ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project