Digital Sanskrit Buddhist Canon

Pāṃśupradānāvadānaṃ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पांशुप्रदानावदानं
aśokāvadānaṃ



pāṃśupradānāvadānaṃ



yo'sau svamāṃsatanubhiryajanāni kṛtvā-

tapyac ciraṃ karuṇayā jagato hitāya|

tasya śramasya saphalīkaraṇāya santaḥ

sāvarjitaṃ śṛṇuta sāṃpratabhāṣyamāṇaṃ||



evaṃ mayā śrutamekasmin samaye bhagavān śrāvastyāṃ viharati| iti sūtraṃ vaktavyaṃ| atra tāvad bhagavattathāgatavadanāmbhodharavivarapratyudgatavacanasaratsaliladhārāsampātā'panītarāgadveṣamoha-madamānamāyāśāṭhyapaṅkapaṭalānāṃ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṃ saṃsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṃ gurūṇāṃ saṃnighau sarvāvavādakaśreṣṭhaṃ śakrabrahmeśānayamavarūṇakuveravā[va]savasomādityādibhirapyapratihataśāsanaṃ kandarpadarpāpamardanaśūraṃ mahātmānam atimaharddhikaṃ sthaviropaguptamārabhya kāñcideva vibudhajanamanaḥ prasādakārīṃ dharmyāṃ kathāṃ samanusmariṣyāmaḥ| tatra tāvad gurubhiravahitaśrotrairbhavitavyaṃ|



evamanuśrūyate| yadā bhagavān parinirvāṇakālasamaye'palālanāgaṃ vinīya kumbhakārīṃ caṇḍālīṃ gopālīṃ ca teṣāṃ mathurāmanuprāptaḥ| tatra bhagavān āyuṣmantamānandamāmantrayate sma| asyāmānanda mathurāyāṃ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati| tasya putro bhaviṣyati upaguptanāmā'lakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakārya kariṣyati| tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇād arhattvaṃ sākṣātkariṣyanti| te'ṣṭādaśahastāmāyāmenaṃ dvādaśahastāṃ vistāreṇa caturaṅgulamātrābhiḥ śalākābhir guhāṃ pūrayiṣyanti| eṣo'gro me ānanda śrāvakāṇāṃ bhaviṣyati avavādakānāṃ yaduta upagupto bhikṣuḥ|



paśyasi tvamānanda dūrata eva nīlanīlāmbararājiṃ| evaṃ bhadanta| eṣa ānanda urūmuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati| so'tra urūmuṇḍaparvate vihāraṃ pratiṣṭhāpayiṣyati| upaguptaṃ ca pravrājayiṣyati|



mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ| tau urumuṇḍaparvate vihāraṃ pratiṣṭhāpayiṣyataḥ| tasya naṭabhaṭiketi saṃjñā bhaviṣyati| etadagraṃ me ānanda bhaviṣyati śamathānukūlānāṃ śayyāsanānāṃ yadidaṃ naṭabhaṭikāraṇyāyatanaṃ|



athāyuṣmāna ānando bhagavantamidamavocat| āścarya bhadanta yad īdṛśamāyuṣmān upagupto bahujanahitaṃ kariṣyati| bhagavān āha| nānanda etarhi, yathātite'pyadhvani tena vinipatitaśarīreṇāpyatraiva bahujanahitaṃ kṛtaṃ|



urūmuṇḍaparvate trayaḥ pārśvāḥ| ekatra pradeśe pañca pratyekabuddhaśātāni prativasanti| dvitīye pañcarṣiśatāni| tṛtīye pañcamarkaṭaśatāni| tatra yo'sau pañcānāṃ markaṭaśatānāṃ yūthapatiḥ sa taṃ yūthamapahāya yatra pārśve pañca pratyekabuddhaśatāni prativasanti tatra gataḥ| tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ| sa teṣāṃ pratyekabuddhānāṃ śīrṇaparṇāni mūla-phalāni copanāmayati, yadā ca te paryaṅkeṇopaviṣṭā bhavanti sa vṛddhānte kṛtvā yāvan navāntaṃ gatvā paryaṅkeṇopaviśati|



yāvat te pratyekabuddhāḥ parinirvṛtāḥ| sa teṣāṃ śīrṇaparṇāni mūla-phalāni copanāmayati| te na pratigṛṇhanti| sa teṣāṃ cīvarakarṇikāni ākarṣayati| pādau gṛṇhāti| yāvat sa markaṭaścintayati| niyatamete kālagatā bhaviṣyanti| tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṃ pārśvaṃ gato yatra pañcarṣiśatāni prativasanti|



te ca ṛṣayaḥ kecit kaṇṭakāpāśrayāḥ kecid bhasmāpāśrayāḥ kecidūrdhvahastāḥ kecit pañcātapāvasthitāḥ| sa teṣāṃ teṣām īryāpathān vikopayitumārabdhaḥ| ye kaṇṭakāpāśrayāsteṣāṃ kaṇṭakān uddharati| bhasmāpāśrayāṇāṃ bhasma vidhunoti| ūrdhvahastānāmadho hastaṃ pātayati| pañcātapāvasthitānāmagnim avakirati| yadā ca tairīryāpatho vikopito bhavati tadā sa teṣāmagrataḥ paryaṅkaṃ badhnāti|



yāvat tairṛṣibhirācāryāya niveditaṃ| tenāpi coktaṃ| paryaṅkeṇa tāvan niṣīdata| yāvattāni pañcarṣiśatāni paryaṅkeṇopaviṣṭāni| te'nācāryakā anupadeśakāḥ saptatriṃśad bodhipakṣān dharmānāmukhīkṛtya pratyekāṃ bodhiṃ sākṣātkṛtavantaḥ|



atha teṣāṃ pratyekabuddhānāmetadabhavad| yat kiñcadasmābhiḥ śreyo'vāptaṃ tat sarvamimaṃ markaṭam āgamya| tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ| kālagatasya ca taccharīraṃ gandhakāṣṭhairdhmāpitaṃ|



tat kiṃ manyase ānanda yo'sau pañcānāṃ markaṭaśatānāṃ yūthapatiḥ sa eṣa upaguptaḥ| tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍaparvate bahujanahitaṃ kṛtaṃ| anāgate'pyadhvani varṣaśataparinirvṛtasya mamātraivorumuṇḍaparvate bahujanahitaṃ kariṣyati| tacca yathaivaṃ tathopadarśayiṣyāmaḥ|



śāṇakavāsyupākhyānaṃ



yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharati| kimasau gandhika utpannaḥ| athādyāpi notpadyata iti| paśyatyutpannaḥ| sa yāvat samanvāharati| yo'sau tasya putra upagupto nāmnā'lakṣaṇako buddho nirdiṣṭo yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti, kimasāvutpannaḥ| adyāpi notpadyata iti| paśyatyadyāpi notpadyate|



tena yāvadupāyena gupto gāndhiko bhagavacchāsane'bhiprasāditaḥ| sa yadā'bhiprasannastadā sthaviraḥ saṃbahulairbhikṣubhiḥ sārdhamekadivasaṃ tasya gṛhaṃ praviṣṭaḥ aparasminnahani, ātmadvitīyaḥ| anyasminnahani, ekākī| yāvad gupto gāndhikaḥ sthaviraṃ śāṇakavāsinamekākinaṃ dṛṣṭvā kathayati| na khalvāryasya kaścit paścācchramaṇaṃ| sthavira uvāca| jarādharmāṇāṃ kuto'smākaṃ paścācchramaṇo bhavati| yadi kecicchraddhāpurogeṇa pravrajanti, te'smākaṃ paścācchramaṇā bhavanti| gupto gāndhika uvāca| āryāhaṃ tāvad gṛhavāse parigṛddho viṣayā'bhirataśca| na mayā śakyaṃ pravrajituṃ| api tu yo'smākaṃ putro bhavati taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ| sthavira uvāca| vatsa evamastu| api tu dṛḍhapratijñāṃ smarethāstvamiti|



yāvad guptasya gāndhikasya putro jātaḥ| tasyāśvagupta iti nāmadheya kṛtaṃ|



sa yadā mahān saṃvṛttastadā sthaviraśāṇakavāsī guptaṃ gāndhikamadhigamyovāca| vatsa tvayā pratijñātaṃ yo'smākaṃ putro bhaviṣyati taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ| ayaṃ ca putro jātaḥ| anujānīhi pravrājayiṣyāmīti| gāndhika uvāca| ārya ayamasmākamekaputraḥ| marṣayānyo yo'smākaṃ dvitīyaḥ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ|



yāvat sthaviraśāṇakavāsī samanvāharati| kimayaṃ sa upaguptaḥ| paśyati neti| tena sthavireṇābhihita evamastviti| tasya yāvad dvitīyaḥ putro jātaḥ| tasya dhanagupta iti nāma kṛtaṃ| sopi yadā mahān saṃvṛttastadā sthaviraśāṇakavāsī guptaṃ gāndhikamuvāca| vatsa tvayā pratijñātaṃ yo'smākaṃ putro bhaviṣyati taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ| ayaṃ ca te putro jātaḥ| anujānīhi pravrājayiṣyāmīti| gāndhika uvāca| ārya marṣaya eko'smākaṃ bahirdhā dravyaṃ saṃcayiṣyati, dvitīyo'ntargṛhe paripālanaṃ kariṣyatīti| api tu yo'smākaṃ tṛtīyaḥ putro bhaviṣyati sa āryasya dattaḥ|



yāvat sthaviraśāṇakavāsī samanvāharati| kimayaṃ sa upaguptaḥ| paśyati neti| tataḥ sthavira uvāca| evamastviti| yāvad guptasya gāndhikasya tṛtīyaḥ putro jātaḥ| abhirūpo darśanīyaḥ prāsādiko'tikrānto mānuṣavarṇamasaṃprāptaśca divyavarṇaṃ| tasya vistareṇa jātau jātimahaṃ kṛtvā upagupta iti nāma kṛtam| so'pi yadā mahān saṃvṛtto yāvat sthaviraśāṇakavāsī guptaṃ gāndhikamabhigamyovāca| vatsa tvayā pratijñātaṃ yo'smākaṃ tṛtīyaḥ putro bhaviṣyati taṃ vayamāryasya dāsyāmaḥ paścācchramaṇārthe| ayaṃ te tṛtīyaḥ putra utpannaḥ| anujānīhi pravrājayiṣyāmīti| gupto gāndhika uvāca| ārya samayataḥ| yadā'lābho'nucchedo bhaviṣyatīti tadā'nujñāsyāmi|



yadā tena samayaḥ kṛtastadā māreṇa sarvāvatī mathurā gandhāviṣṭā| te (mathurāvāsinaḥ) sarve upaguptasakāśād gandhān krīṇanti| sa prabhūtān dadāti|



yāvat sthaviraśāṇakavāsī upaguptasakāśaṃ gataḥ| upaguptaśca gandhāpaṇe sthitaḥ| sa dharmeṇa vyavahāraṃ karoti| gandhān vikrīṇīte| sa sthavireṇa śāṇakavāsinābhihitaḥ| vatsa kīdṛśāste cittacaitasikāḥ pravartante| kliṣṭā vā'kliṣṭā veti| upagupta uvāca| ārya naiva jānāmi kīdṛśāḥ kliṣṭāścittacaitasikāḥ kīdṛśā akliṣṭā iti| sthaviraśāṇakavāsī uvāca| vatsa yadi kevalaṃ cittaṃ parijñātuṃ śakyasi pratipakṣaṃ mocayituṃ| tena tasya kṛṣṇikapaṭṭikā dattā pāṇḍurikā ca| yadi kliṣṭaṃ cittamutpadyate kṛṣṇikāṃ paṭṭikāṃ sthāpaya| athā'kliṣṭaṃ cittamutpadyate pāṇḍurāṃ paṭṭikāṃ sthāpaya| aśubhāṃ manasi kuru| buddhānusmṛtiṃ ca bhāvayasveti| tenāsya vyapadiṣṭaṃ|



tasya yāvadārabdhā akliṣṭāścittacaitasikāḥ pravartituṃ| sa dvau bhāgau kṛṣṇikānāṃ sthāpayati| ekaṃ pāṇḍurikāṇāṃ| yāvadardhaṃ kṛṣṇikānāṃ sthāpayati| ardhaṃ paṇḍurikāṇāṃ| yāvad dvau bhāgau pāṇḍurikāṇāṃ sthāpayati| ekaṃ kṛṣṇikānāṃ|



yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante| sa pāṇḍurikāṇāmeva paṭṭikāṃ sthāpayati| dharmeṇa vyavahāraṃ karoti|



mathurāyāṃ vāsavadattā nāma gaṇikā| tasyā dāsī upaguptasakāśaṃ gatvā gandhān krīṇāti| sā vāsavadattayā cocyate| dārikemuṣyate sa gāndhikastvayā, bahūn gandhān ānayasīti| dārikovāca| āryaduhita upagupto gāndhikadārako rūpasampannaścāturyamādhuryasampannaśca dharmeṇa vyavahāraṃ karoti| śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṃ cittamutpannaṃ| tayā yāvad dāsī upaguptasakāśaṃ preṣitā| tvatsakāśamāgamiṣyāmi| icchāmi tvayā sārdhaṃ ratimanubhavituṃ| yāvad dāsyā upaguptasya niveditaṃ| upagupta uvāca| akālaste bhagini maddarśanāyeti|



vāsavadattā pañcabhiḥ purāṇaśataiḥ paricāryate| tasya buddhirutpannā| niyataṃ pañcapurāṇaśatāni notsahate dātuṃ| tayā yāvad dāsī upaguptasakāśaṃ preṣitā| na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanaṃ| kevalamāryaputreṇa saha ratimanubhaveyaṃ| dāsya tathā niveditaṃ| upagupta uvāca| akālaste bhagini maddarśanāyeti|



yāvadanyataraḥ śreṣṭhi-putro vāsavadattāyāḥ sakāśaṃ praviṣṭaḥ| anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṃ gṛhītvā mathurāmanuprāptaḥ| tenābhihitaṃ| katarā veśyā sarvapradhānā, tena śrutaṃ vāsavadatteti| sa pañcapurāṇaśatāni gṛhītvā bahūn ca prābhṛtān vāsavadattāyāḥ sakāśamabhigataḥ|



tato vāsavadattayā lobhākṛṣṭayā taṃ śreṣṭhiputraṃ praghātayitvā'vaskare prakṣipya sārthavāhena saha ratiranubhūtā| yāvat sa śreṣṭhiputro bandhubhiravaskarād uddhṛtya rājño niveditaḥ| tato rājñā'bhihitaṃ| gacchantu bhavanto vāsavadattāṃ hastapādau karṇanāse ca chittvā śmaśāne chorayantu|



yāvattairvāsavadattā hastapādau karṇanāse ca chittvā śmaśāne choritā| yāvad upaguptena śrutaṃ vāsavadatā hastapādau karṇanāse ca chittvā śmaśāne choritā| tasya buddhirutpannā| pūrvaṃ tayā mama viṣayanimittaṃ darśanamākāṅkṣitaṃ| idāniṃ tu tasyā hastapādau karṇanāse ca vikartitau| idānīṃ tu tasya darśanakāla iti| āha ca|



yadā praśastāmbarasaṃvṛtāṅgī abhūd vicitrābharaṇairvibhūṣitā|

mokṣārthināṃ janmaparāṅmukhāṇāṃ śreyastadā'syāstu na darśanaṃ syāt||



idānīṃ tu kālo'yaṃ draṣṭuṃ gatamānarāgaharṣāyāḥ|

niśitā'sivikṣatāyāḥ svabhāvaniyatasya rūpasya||



yāvadekena dārakeṇa upasthāyakena chatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ| tasyāśca preṣikā pūrvaguṇānurāgāt samīpe'vasthitā kākādīn nivārayati| tayā ca vāsavadattāyā niveditaṃ| āryuduhitaryasya tvayā'haṃ sakāśaṃ punaḥ punaranupreṣitā ayaṃ sa upagupto'bhyāgataḥ| niyatameṣa kāmarāgārta āgato bhaviṣyati| śrutvā ca vāsavadattā kathayati|



pranaṣṭaśobhāṃ duḥkhārtā bhūmau rudhirapiñjarāṃ|

māṃ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati||



tataḥ preṣikāmuvāca| yau hastapādau karṇānāse ca maccharīrād vikartitau tau śleṣayeti| tayā yāvac chleṣayitvā paṭṭakena pracchāditā| upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ|



tato vāsavadattā upaguptamagrataḥ sthitaṃ dṛṣṭvā kathayati| āryaputra, yadā macchaśarīraṃ svasthabhūtaṃ viṣayaratyanukūlaṃ tadā mayā āryaputrasya punaḥ punar dūtī visarjitā| āryaputreṇābhihitaṃ| ākālaste bhagini mama darśanāyeti| idānīṃ mama hastapādau karṇanāse ca vikartitau| svarudhirakardama evāvasthitā| idānīṃ kimāgato'si| āha ca|



idaṃ yadā paṅkajagarbhakomalaṃ mahārhavastrābharaṇairvibhūṣitaṃ|

babhūva gātraṃ mama darśanakṣamaṃ tadā na dṛṣṭo'si mayālpabhāgyayā||

etarhi kiṃ drāṣṭumihāgato'si me yadā śarīraṃ mama darśanākṣamaṃ|

nivṛttalīlāratiharṣavismayaṃ bhayāvahaṃ śoṇitapaṅkalepanaṃ||



upagupta uvāca|

nāhaṃ bhagini kāmārtaḥ saṃnidhāvāgatastava|

kāmānāmaśubhānāṃ tu svabhāvaṃ draṣṭumāgataḥ||

pracchāditā vastravibhūṣaṇādyairvāhyairvicitrairmadanānukūlaiḥ|

nirīkṣyamāṇāpi hi yatnavabhdirnāpyatra dṛṣṭā'si bhavedyathā ca||



idaṃ tu rūpaṃ tava dṛṣyametat sthitaṃ svabhāve racanād viyuktaṃ|

te'paṇḍitāste ca vigarhaṇīyā ye prākṛte'smin kṛṇape ramante||

tvacāvanaddhe rudhirāvasakte carmāvṛte māṃsaghanāvalipte|

śirāsahasraiśca vṛte samantāt ko nāma rajyeta kutaḥ śarīre||



api ca bhagini|

bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo'bhirajyate|

abhyantaraviduṣṭāni jñātvā dhīro virajyate||

avakṛṣṭā'vakṛṣṭasya kuṇapasya hyamedhyatā|

medhyāḥ kāmopasaṃhārāḥ kāminaḥ śubhasaṃjñinaḥ||



iha hi|

daurgandhyaṃ prativāryate bahuvidhairgandhairamedhyākaraiḥ

vaikṛtyaṃ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ|

svedakledamalādayo'pyaśucayastān nirharatyambhasā

yenā'medhyakaraṅkametadaśubhaṃ kāmātmabhiḥ sevyate||

saṃbuddhasya tu te vacaḥ suvacasaḥ śṛṇvanti kurvantyapi

te kāmān śramaśokaduḥkhajananān sabhdiḥ sadā garhitān|

tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ

pāraṃ yānti bhavārṇavasya mahataḥ saṃśritya mārgaplavaṃ||



śrutvā vāsavadattā saṃsārādudvignā buddhaguṇānusmaraṇāc cāvarjitahṛdayovāca|

evametat tathā sarvaṃ yathā vadati paṇḍitaḥ|

me tvāṃ sādhu samasādya buddhasya vacanaṃ śrutaṃ||



yāvad upaguptena vāsavadattāyā anupūrvikāṃ kathāṃ kṛtvā satyāni saṃprakāśitāni| upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṃ gataḥ| tena ātmiyayā dharmadeśanayā saha satyābhisamayād anāgāmiphalaṃ vāsavadattayā ca śrotāpattiphalaṃ prāptaṃ| tato vāsavadattā dṛṣṭasatyā upaguptaṃ saṃrāgayantī uvāca|



tavānubhāvāt pihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||



api ca| eṣā'haṃ taṃ bhagavantaṃ tathagatam arhantaṃ samyak-saṃbuddhaṃ śaraṇaṃ gacchāmi| dharmaṃ ca bhikṣusaṅghaṃ cetyāha|



eṣa vrajāmi śaraṇāṃ vibuddhanavakamalavimaladhavalanetraṃ|

tamamarabudhajanasahitaṃ jinaṃ virāgaṃ saṅghaṃ ceti||



yāvad upagupto vāsavadattāṃ dharmyayā kathayā saṃdarśya prakrāntaḥ| aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā| daivataiśca mathurāyāmārocitaṃ| vāsavadattayā upaguptasakāśād dharmadeśanāṃ śrutvā āryasatyāni dṛṣṭāni| sā kālagatā deveṣūpapanneti| śrutvā ca mathurāvāstavyena janakāyena vāsavadattāyāḥ śarire pūjā kṛtā|



yāvat sthaviraśāṇakavāsī guptaṃ gāndhikam abhigamyovāca| anujānīhi upaguptaṃ pravrājayiṣyāmīti| gupto gāndhika uvāca| ārya eṣa samayaḥ| yadā na lābho na chedo bhaviṣyati tadā'nujñāsyāmīti|



yāvat sthaviraśāṇakavāsinā ṛddhyā tathā'dhiṣṭhitaṃ yathā na lābho na chedaḥ| tato gupto gāndhiko gaṇayati tulayati māpayati| paśyati na lābho na chedaḥ|



tataḥ sthaviraśaṇakavāsī guptaṃ gāndhikam uvāca| ayaṃ hi bhagavatā buddhena nirdiṣṭaḥ, mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti| anujānīhi pravrājayiṣyāmīti|



yāvad guptena gāndhekena abhyanujñātaḥ| tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭikāraṇyāyatanaṃ nītaṃ| upasaṃpāditaśca jñapticaturthaṃ ca karma vyavasitaṃ| upaguptena ca sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtaṃ|



tataḥ sthavireṇa śāṇakavāsinā'bhihitaṃ| vatsa upagupta tvaṃ bhagavatā nirdiṣṭo varṣaśataparinirvṛtasya mama upagupto nāma bhikṣurbhaviṣyati, alakṣaṇakto buddhaḥ| yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti| eṣo'gro me ānanda śrāvakāṇāmavavādakānāṃ yadutopagupto bhikṣuḥ| idānīṃ vatsa śāsanahitaṃ kuruṣveti| upagupta uvāca| evamastviti|



tataḥ sa dharmaśravaṇe'dhīṣṭaḥ| mathurāyāṃ ca śabdo visṛtaḥ| upagupto nāmā'lakṣaṇako buddho'dya dharmaṃ deśayiṣyatīti| śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni|



yāvat sthaviropaguptaḥ samāpadyā'valokayati| kathaṃ tathāgatasya pariṣan niṣaṇṇāḥ| paśyati cārdhacandrikā'kāreṇa parṣad avasthitā| yavad avalokayati kathaṃ tathāgatena dharmadeśanā kṛtā| paśyati pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasaṃprakāśanā kṛtā| so'pi pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasaṃprakāśanāṃ kartumārabdhaḥ|



māreṇa ca tasyāṃ parṣadi muktāhāravarṣamutsṛṣṭaṃ| vaineyānāṃ manāṃsi vyākulīkṛtāni| ekenāpi satyadarśanaṃ na kṛtaṃ|



yāvat sthaviropagupto vyavalokayati| kenā'yaṃ vyākṣepaḥ kṛtaḥ| paśyati māreṇa|



yāvad dvitīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṃ deśayati| muktāhāraṃ ca varṣopavarṣitamiti| yāvad dvitīye'pi divase sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasaṃprakāśanāyāmārabdhāyāṃ māreṇa cāsya parṣadi suvarṇavarṣamutsṛṣṭaṃ| vaineyānāṃ manāṃsi saṃkṣobhotāni| ekenāpi satyadarśanaṃ na kṛtaṃ|



yāvat sthaviropagupto vyavalokayati, kenāyaṃ vyākṣepaḥ kṛtaḥ| paśyati māreṇa pāpīyaseti|



yāvat tṛtīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṃ deśayati| muktāvarṣaṃ suvarṇavarṣaṃ ca patatīti| yāvat tṛtīye'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyāni ārabdhaḥ saṃprakāśayituṃ| māreṇa ca nātīdūre nāṭakamārabdhaṃ| divyāni ca vādyāni saṃpravāditāni| divyāścāpsaraso nāṭayituṃ pravṛttāḥ| yāvad vītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṃśca śabdān śrutvā māreṇākṛṣṭaḥ|



ato māreṇopaguptasya parṣad ākṛṣṭā| prītamanasā māreṇa sthaviropaguptasya śirasi mālā baddhā| yāvat sthaviropaguptaḥ samanvāharitumārabdhaḥ| ko'yaṃ| paśyati māraḥ| tasya buddhirutpannā| ayaṃ māro bhagavacchāsane mahāntaṃ vyākṣepaṃ karoti| kimarthamayaṃ bhagavatā na vinītaḥ| paśyati mamāyaṃ vineyaḥ| tasya ca vinayāt sattvānugrahādahaṃ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ|



yāvat sthaviropaguptaḥ samanvāharati| kimasya vineyakāla upasthita āhosvin neti| paśyati vineyakāla upasthitaḥ| tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāḥ| ahikuṇapaṃ kurkuskuṇapaṃ manuṣyakuṇapaṃ ca| ṛddhyā ca puṣpamālāmabhinirmāya mārasakāśamabhigataḥ| dṛṣṭvā ca mārasya prītirutpannā| upagupto'pi mayā'kṛṣṭa iti|



tato māreṇa svaśarīramupanāmitaṃ| sthaviropaguptaḥ svayameva badhnāti| tataḥ sthavireṇopaguptena ahikuṇapaṃ mārasya śirasi baddhaṃ| kurkurakuṇapaṃ grīvāyāṃ karṇāvasaktaṃ manuṣyakuṇapaṃ ca| tataḥ samālabhyovāca|



bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā|

kāmijana-pratikūlaṃ tava kuṇapamidaṃ mayā baddhaṃ||



yat te balaṃ bhavati tat pratidarśayasva

buddhātmajena hi sahādya samāgato'si|

ugdṛttamapyanilabhinnataraṅgavaktraṃ

vyāvartate malayakukṣiṣu sāgarāmbhaḥ||



atha mārastaṃ kuṇapamapanetumārabdhaḥ| paramapi ca svayamanupraviśya pipīlika iva adrirājamapanetuṃ na śaśāka| sāmarṣo vaihāyasamutpatya uvāca|



yadi moktuṃ na śakyāmi kaṇṭhāt svakuṇapaṃ svayaṃ|

anye devā hi mokṣyante mato'bhyadhikatejasaḥ||



sthavira uvāca|

brahmāṇaṃ vajra śaraṇaṃ śatakratuṃ vā

dīptaṃ vā praviśa hutāśamarṇavaṃ vā|

na kledaṃ na ca pariśoṣaṇaṃ na bhedaṃ

kaṇṭhasthaṃ kuṇapamidaṃ tu yāsyatīha||



sa mahendrarudropendradraviṇeśvarayamavaruṇakuveravasavādīnāṃ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ|



tena coktaṃ|



marṣaya vatsa|

śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā|

kastāṃ bhettuṃ śakto velāṃ varuṇālayasyeva||

api padmanālasūtrairbaddhavā himavantamuddharet kvacit|

na tu tava kaṇṭhāsaktaṃ śvakuṇapamidamuddhareyamahaṃ||



kāmaṃ mamāpi mahadasti balaṃ tathāpi nāhaṃ tathāgatasutasya balena tulyaḥ|

tejasvināṃ na khalu na jvalane'sti kintu nāsau dyutirhutavahe ravimaṇḍaleyā||

māro'bravīt| kimidānīmājñāpayasi| kaṃ śaraṇaṃ vrajāmīti|

brahmā'bravīt|

śīghraṃ tameva śaraṇaṃ vraja yaṃ sametya bhraṣṭastvamṛddhivibhavād yaśasaḥ sukhācca|

bhraṣṭo hi yaḥ kṣititale bhavatīha janturuttiṣṭhati kṣitimasāvavalambya bhūyaḥ||



atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa|

brahmaṇā pujyate yasya śiṣyāṇāmapi śāsanaṃ|

tasya buddhasya sāmarthyaṃ pramātuṃ ko nu śaknuyāt||

kartukāmo'bhaviṣyat kāṃ śiṣṭiṃ kṣamo na suvrataḥ|

yāṃ na'kariṣyat kṣāntyāṃ tu tenāhamanurakṣitaḥ||



kiṃ bahunā|

adyāvaimi munermahākaruṇatāṃ tasyātimaitrātmanaḥ

sarvopadravavipramuktamanasaścāmīkarādridyutiḥ|

mohāndhena hi tatra tatra sa mayā taistairnayaiḥ kheditaḥ

tenāhaṃ ca tathāpi nāma balinā naivāpriyaṃ śrāvitaḥ||



atha kāmadhātvadhipatirmāro nāstyanyā gatir anyatra upaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayornipatyovāca| bhadanta kimaviditametad bhadantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni| kutaḥ|



śālāyāṃ brāhmaṇagrāme māmāsādya sa gautamaḥ|

bhaktacchedamapi prāpya nākārṣīn mama vipriyaṃ||

gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtiṃ|

sa mayā'yāsito nātho na cāhaṃ tena hiṃsitaḥ||

tvayā punarahaṃ vīra tyaktvā hi sahajāṃ dayāṃ|

sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ||



sthaviro'bravīt| pāpīyān kathamaparīkṣyaiva tathagatamāhātmyeṣu śrāvakamupasaṃharasi|

kiṃ sarṣapeṇa samatāṃ nayasīha meruṃ

khadyotakena ravimañjalinā samudraṃ|

anyā hi sā daśabalasya kṛpā prajāsu

na śrāvakasya hi mahākaruṇāsti saumya||



api ca|

yadarthaṃ hi bhagavatā sāparādho'pi marṣitaḥ|

idaṃ tat kāraṇaṃ sākṣād asmābhirupalakṣitaṃ||



māra uvāca|

brūhi brūhi śrīmatastasya bhāvaṃ

saṅgaṃ chettuṃ kṣāntiguptavratasya|

yau'sau mohānnityamāyasito me

tenāhaṃ ca prekṣito maitracittaiḥ||



sthavira uvāca| śṛṇu saumya tvaṃ hi bhagavatyasakṛdasakṛdavaskhalitaḥ| na ca buddhāvaropitānāmakuśalānāṃ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva|



tadetat kāraṇaṃ tena paśyatā dīrghadarśinā|

tvaṃ nā'priyamiha proktaḥ priyāṇyeva tu lambhitaḥ||

nyāyenānena bhaktistava hṛdi janitā tenāgramatinā

svalpāpi hyatra bhaktirbhavati matimatāṃ nirvāṇaphaladā|

saṃkṣepād yat kṛtaṃ te vṛjinamiha munermohāndhamanasā

sarvaṃ prakṣālitaṃ tat tavahṛdayagataiḥ śraddhāmbuvisaraiḥ||



atha māraḥ kadambapuṣpavad āhṛṣṭaromakūpaḥ sarvāṅgeṇa praṇipatyovāca|

sthāne mayā bahuvidhaṃ parikhedito'sau

prāk siddhitaśca bhuvi siddhimanorathena|

sarvaṃ ca marṣitamṛṣipravareṇa tena

putrāparādha iva sānunayena pitrā||



sa buddhaprasādāpyayitamanāḥ suciraṃ buddhaguṇānanusmṛtya sthavirasya pādayornipatyovāca|



anugraho me'dya paraḥ kṛtastvayā niveśitaṃ yan mayi buddhagauravaṃ|

idaṃ tu kaṇṭhavyavalambi maitryā maharṣikopābharaṇaṃ visarjaya||



sthavira uvāca| samayato vimokṣyāmīti| māra uvāca| kaḥ samaya iti| sthavira uvāca| adyaprabhṛti bhikṣavo na viheṭhayitavyā iti| māro'bravīt| na viheṭhayiṣye| kimaparamājñāpayasīti| sthavira uvāca| evaṃ tāvacchāsanakāryaṃ prati mamājñā| svakāryaṃ prati vijñāpayiṣyāmi bhavantaṃ| māraḥ sasambhrama uvāca| prasīda sthavira kimājñāpayasīti| sthaviro'bravīt| svayamavagacchasi yadahaṃ varṣaśataparinirvṛte bhagavati pravrajitaḥ| tad



dharmakāyo mayā tasya dṛṣṭastrailokyanāthasya|

kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me||

tadanupamamanugrahaṃ prati tvamiha vidarśaya buddhavigrahaṃ|

priyamadhikamato hi nāsti me daśabalarūpakutūhalo hyahaṃ||

māra uvāca| tena hi mamāpi samayaḥ śrūyatāṃ|

sahasā tvamihodvikṣya buddhanepathyadhāriṇaṃ|

na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt||



buddhānusmṛtipeśalena manasā pūjāṃ yadi tva mayi

svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyahaṃ|

kā śaktirmama vītarāgavihitāṃ soḍhuṃ praṇāmakriyāṃ

hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ||



sthaviropyāha| evamastu| na bhavantaṃ praṇamiṣyāmīti| māro'bravīt| tena muhūrtamāgamasva yāvadahaṃ vanagahanamanupraviśya



śūraṃ vañcayituṃ purā vyavasitenottaptahemaprabhaṃ

bauddhaṃ rūpamacintyabuddhavibhavādāsīnmayā yatkṛtaṃ|

kṛtvā rūpamahaṃ tadeva nayanapralhādikaṃ dehināṃ

eṣyāmyarkamayūkhajālamamalaṃ bhāmaṇḍalenākṣipan||



atha sthavira evamastu ityuktvā taṃ kuṇapamapanīya tathāgatarūpadarśanotsuko'vasthitaḥ| māraśca vanagahanamanupraviśya buddharūpaṃ kṛtvā naṭa iva saruciranepathyastasmādvanagahanādārabdhoniṣkramituṃ| vakṣyate hi| tāthāgataṃ vapurathottamalakṣaṇāḍhyamādarśayannayanaśāntikaraṃ narāṇāṃ| pratyagraraṅgamiva citrapaṭaṃ mahārhamudghātayan vanamasau tadalaṃcakāra||



atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṃ bhagavato rūpamabhinirmāya dakṣiṇe pārśve sthaviraśāradvatīputraṃ vāmapārśve sthaviramahāmaudgalyāyanaṃ pṛṣṭhaścāyuṣmantamānandaṃ buddhapātravyagrahastaṃ sthaviramahākāśyapāniruddhasubhūtiprabhṛtīnāṃ ca mahāśrāvakāṇāṃ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṃ buddhaveśamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma| sthaviropaguptasya ca bhagavato rūpamidamidṛśamiti prāmodyamutpannaṃ|



sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca|

dhigastu tāṃ niṣkaruṇāmanityatāṃ

bhinatti rūpāṇi yadīdṛśānyapi|

śarīramīdṛk kila tanmahāmuner

anityatāṃ prāpya vināśamāgataṃ||



sa buddhāvalambitayā smṛtyā tathāpyāsaktamanāḥ saṃvṛtto yathā buddhaṃ bhagavantamahaṃ paśyāmīti vyaktamupāgataḥ| sa padmamukulapratimamañjaliṃ kṛtvovāca| aho rūpaśobhāḥ bhagavataḥ| kiṃ bahunā|



vaktreṇābhibhavatyayaṃ hi kamalaṃ nīlotpalaṃ cakṣuṣā

kāntyā puṣpavanaṃ mana priyatayā candraṃ samāptadyutiṃ|

gāmbhīryeṇa mahodadhiṃ sthiratayā meruṃ raviṃ tejasā

gatyā siṃhamavekṣitena vṛṣabhaṃ varṇena cāmīkaraṃ||

sa bhūyasā mātrayā harṣeṇāpūryamāṇahṛdayo vyāpinā svareṇovāca|

aho bhavaviśuddhānāṃ karmaṇāṃ madhuraṃ phalaṃ|

karmaṇedaṃ kṛtaṃ rūpaṃ naiśvaryeṇa yaducchayā||

yattat kalpasahasra-koṭiniyutairvākkāyacittobhdavaṃ

dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitaṃ|

tenedaṃ jananetrakāntamamalaṃ rūpaṃ samutthāpitaṃ

yaṃ dṛṣṭvā ripurapyabhipramuditaḥ syāt kiṃ punarmadvidhaḥ||



saṃbuddhālambanaiḥ saṃjñāṃ vismṛtya buddhasaṃjñāmadhiṣṭhāya mūlanikṛtta iva drūmaḥ sarvaśarīreṇa mārasya pādayornipatitaḥ| atha māraḥ sasambhramo'bravīt| evaṃ tvaṃ bhadanta nārhasi samayaṃ vyatikramituṃ| sthavira uvāca| kaḥ samaya iti| māra uvāca| nanu pratijñātaṃ bhadantena nāhaṃ bhavantaṃ praṇamiṣyāmīti|



tataḥ sthavira upaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho'bravīta| pāpīyān|



na khalu na viditaṃ me yat sa vādipradhāno

jalavihata ivāgni rnirvṛtiṃ saṃprayātaḥ|

api tu nayanakāntimākṛtiṃ tasya dṛṣṭvā

tamṛṣimabhinato'haṃ tvāṃ tu nābhyarcayāmi||



māra uvāca| kathamihāhaṃ nārcito bhavāmi yadevaṃ mā praṇamasīti|



sthaviro'bravīt| śrūyatāṃ yathā tvaṃ naiva mayā'bhyarcito bhavasi na ca mayā samayātikramaḥ kṛta iti|



mṛnmayīṣu pratikṛtiṣvamarāṇāṃ yathā janaḥ|

mṛtsaṃjñā[ntā]manādṛtya namatyamarasaṃjñayā||

tathā'haṃ tvāmihodvīkṣya lokanāthavapurdharaṃ|

mārasaṃjñāmanādṛtya nataḥ sugatasaṃjñayā||



atha māro buddhaveśamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ| yāvac caturthe divase māraḥ svayameva mathurāyāṃ ghaṇṭāvaghoṣittumārabdhaḥ| yo yuṣmākaṃ svargāpavargasukhaṃ prārthayate sa sthaviropaguptasakāśād dharmaṃ śṛṇotu| yaiśca yuṣmābhistathāgato na dṛṣṭaste sthaviropaguptaṃ paśyantviti| āha ca|



utsṛjya dāridramanarthamūlaṃ yaḥ sphītaśobhāṃ śriyamicchatīha|

svargāpavargāya ca yasya vāñchā sa śraddhayā dharmamataḥ śṛṇotu||

dṛṣṭo na yairvā dvipadapradhānaḥ śāstā mahākāruṇikāḥ svayambhūḥ|

te śāstṛkalpaṃ sthaviropaguptaṃ paśyantu bhāsvat tribhavapradīpaṃ||



yāvan mathurāyāṃ śabdo visṛtaḥ sthaviropaguptena māro vinīta iti| śrutvā ca yabhdūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṃ nirgataḥ| tataḥ sthaviropagupto'nekeṣu brāhmaṇaśatasahasreṣu saṃnipatiteṣu siṃha iva nirbhīḥ siṃhāsanamabhirūḍho vakṣyati ca|



māṃ prati na tena śakyaṃ siṃhāsanamaviduṣā samabhiroḍhuṃ|

yas [tu] siṃhāsanastho mṛga iva sa hi yāti saṅkocaṃ||

siṃha iva yastu nirbhīrninadati paravādidarpanāśārthaṃ|

siṃhāsanamabhiroḍhuṃ sa kathikasiṃho bhavati yogyaḥ||



yāvat sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyāni saṃprakāśitāni| śrutvā cānekaiḥ prāṇiśatasahasrair mokṣabhāgīyāni kuśalamūlānyākṣiptāni| kaiścidanāgāmiphalaṃ prāptaṃ| kaiścit sakṛdāgāmiphalaṃ| kaiścic chrotāpattiphalaṃ| yāvadaṣṭādaśasahasrāṇi pravrajitāni| sarvaiśca yujyamānairyāvadarhattvaṃ prāptaṃ|



tatra corumuṇḍaparvate guhā'ṣṭādaśahastā dīrgheṇa dvādaśahastā vistareṇa| yadā tu kṛtakaraṇīyāḥ| saṃvṛttāstadā sthaviropaguptenābhihitaṃ| yo madīyenavavādena sarvakleśaprahāṇād arhattvaṃ sākṣātkariṣyati tena caturaṅgulamātrā śalākā guhāyāṃ prakṣeptavyā|



yāvadekasmin divaseṣṭādaśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ| tasya yāvadāsamudrāyāṃ śabdo visṛtaḥ| mathurāyamupaguptanāmā avavādakānāmagro nirdiṣṭo bhagavatā| tadyathā hi|



vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme [sati] pūrvabuddhākṣetrāvaropitakuśalabījasantatīnām anekeṣāṃ sattvaśatasahasrāṇāṃ saddharmasalilavarṣadhārānipātāmokṣāṅkurān abhyavardhayannurumuṇḍe śaile|



kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhobhdāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṃ pāṃśupradānaṃ samanusmariṣyāmaḥ| ityevamanuśrūyate|

pāṃśupradānaṃ nāma prakaraṇaṃ



bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat| vakṣyati ca|



kanakācalasannibhāgradeho dviradendapratimaḥ salīlagāmī|

paripūrṇaśaśāṅkasaumyavaktrau bhagavān bhikṣugaṇairvṛto jagāma||



yāvad bhagavatā sābhisaṃskāraṃ nagaradvāre pādaṃ pratiṣṭhāpitaṃ| dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṃskāraṃ nagaradvāramindrakīle pādau vyavasthāpayanti| tadā citrāṇi adbhūtāni prādurbhavanti| andhāścakṣūṃṣi pratilabhante| badhirāḥ śrotragrahaṇasamarthā bhavanti| paṅgavo gamanasamarthā bhavanti| haḍinigaḍacārakāvabaddhānāṃ sattvānāṃ bandhanāni śithilībhavanti| janmajanmavairānubaddhāḥ sattvāstadanantaraṃ maitracittatāṃ labhante| vatsā dāmāni chittvā mātṛbhiḥ sārdhaṃ samāgacchanti| hastinaḥ krośanti| aśvā hreṣante| ṛṣabhā garjanti| śukaśārikakokilajīvajīvabarhiṇo madhurān nikūjanti| peḍāgatālaṅkārā madhuraśabdaṃ niścārayanti| aparāhatāni ca vāditrabhāṇḍāni madhuraṃ śabdaṃ niścārayanti| unnatonnatā pṛthivīpradeśā avanamanti| avanatāśconnamanti| apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante|



iyaṃ ca tasmin samaye pṛthivī ṣaḍvikāraṃ prakampyate| tadyathā pūrvo digbhāga unnamati| paścimo'vanamati| anto'vanamati| madhya unnamati| calitaḥ pracalito vedhitaḥ pravedhita itīme cānye cādbhutadharmāḥ prādurbhavanti| bhagavato nagarapraveśe vakṣyati|



lavaṇajalanivāsinī tato vā nagaranigamamaṇḍitā saśailā|

municaraṇanipīḍitā ca bhūmī pavanabalahataṃ hi yānapātraṃ||



atha buddhapraveśakālaniyataiḥ prātihāryairāvarjitāḥ strīmanuṣyās, tannagaram anibalacalitabhinnavicitaraṅgakṣubhitamiva mahāsamudraṃ vimuktoccanādaṃ babhūva| na hi buddhapraveśatulyaṃ nāma jagatyadbhutamupalabhyate| purapraveśasamaye hi bhagavataś citrāṇyadbhūtāni dṛśyante| vakṣyati hi|



nimnā connamate natāvanamate buddhānubhāvān mahī

sthūṇā śarkarakaṇṭakavyapagatā nirdoṣatāṃ yāti ca|

andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṃ

saṃvādyantyanighaṭṭitāśca nagare nandanti tūryasvanāḥ||



sarvaṃ ca tannagaraṃ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṃ babhūva| āha ca|



sūryaprabhāṃ samavabhartsya hi tasya bhābhir

vyāptaṃ jagat sakalameva sakānanasthaṃ|

saṃprāpa ca pravaradharmakathābhirāmo

lokaṃ surāsuranaraṃ hi samuktabhāvaṃ||



yāvad bhagavān rājamārgaṃ pratipannaḥ| tatra dvau bāladārakau| eko'grakulikaputro dvitīyaḥ kulikaputraśca| pāṃśvāgāraiḥ krīḍataḥ| ekasya jayo nāma dvitīyasya vijayaḥ| tābhyāṃ bhagavān dṛṣṭo dvātriṃśamahāpuruṣalakṣaṇālaṅkṛtaśarīro'secanakadarśanaśca|



yāvaj jayena dārakeṇa śaktuṃ dāsyāmīti pāṃśvañjalirbhagavataḥ pātre prakṣiptaḥ| vijayena ca kṛtāñjalinābhyanumoditaṃ| vakṣyati ca|



dṛṣṭvā mahākāruṇikaṃ svayambhuvaṃ vyāmaprabhoddyotitasarvagātraṃ|

dhīreṇa vaktreṇa kṛtaprasādaḥ pāṃśuṃ dadau jātijarāntakāya||



sa bhagavate pratipādayitvā praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena ekacchatrāyāṃ pṛthivyāṃ rājā syām| atraiva ca buddhe bhagavati kārāṃ kuryāmiti|



tato munistasya niśāmya bhāvaṃ bālasya samyak praṇidhiṃ ca buddhvā|

iṣṭaṃ phalaṃ kṣetravaśena dṛṣṭvā jagrāha pāṃśuṃ karuṇāyamānaḥ||



tena yāvad rājyavaipākyaṃ kuśalamākṣiptaṃ| tato bhagavatā smitaṃ vidarśitaṃ|



dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ vidarśayanti|

tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhān niścaranti| kecidūrdhvato gacchanti kecidadhastād gacchanti| ye'dho gacchanti te sañjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti| ye uṣṇanarakāsteṣu śītībhūtvā nipatanti|



tena teṣāṃ sattvānāṃ kāraṇaviśeṣāḥ pratiprasrabhyante| teṣāmevaṃ bhavati| kiṃ nu bhavanto vayamitaścyutā āhosvidanyatropapannā iti| yenāsmākaṃ kāraṇaviśeṣāḥ pratiprasrabdhāḥ| teṣāṃ bhagavān prasādasaṃjananārthaṃ nirmitaṃ visarjayati| teṣāmevaṃ bhavati| na vayaṃ cyutā nāpyanyatropapannāḥ| api tu ayamapūrvadarśano'syānubhāvenāsmākaṃ kāraṇaviśeṣāḥ pratiprasrabdhā iti| te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti| yatra satyānāṃ bhājanabhūtā bhavanti| ye ūrdhvato gacchanti te caturmahārājikān devāṃstrayastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmān parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhān śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhaparyanteṣu deveṣu gatvā anityaṃ duḥkhaṃ śūnyam anātmeti udghoṣayanti| gāthādvayaṃ ca bhāṣante|



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||



yo hyasmin dharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti| yadi bhagavānatītaṃ karma vyākartukāmo bhavati pṛṣṭhato'ntardhīyante'nāgataṃ vyākartukāmo bhavati purato'ntardhīyante| narakopapattiṃ vyākartukāmo bhavati pādatale'ntardhīyante| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante| pretopapattiṃ vyākartukāmo bhavati pādāṃguṣṭhe'ntardhīyante| manuṣyopapattiṃ vyākartukāmo bhavati jānuno[ra]ntardhīyante| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale'ntardhīyante| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale'ntardhīyante| devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante| śrāvakabodhiṃ vyākartukāmo bhavati āsye'ntardhīyante| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante| anuttarāṃ smayaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe'ntardhīyante|



atha tā arciṣo bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato vāme karatale'ntarhitāḥ|



athāyuṣmān ānandaḥ kṛtāñjalipuṭo gāthāṃ bhāṣate| nāhetvapratyayaḥ|



gatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitaṃ vidarśenti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā śrotṛṇāṃ śramaṇa jinendra kāṃkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||



meghastanitanirghoṣa govṛṣendranibhekṣaṇa|

phalaṃ pāṃśupradānasya vyākuruṣva narottama||



bhagavānāha| etadānanda evametad ānanda nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitamupadarśayanti| api tu sahetu sapratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitamupadarśayanti|



paśyasi tvamānanda dārakaṃ yena tathāgatasya pātre pāṃśvañjaliḥ prakṣiptaḥ| evaṃ bhadanta| ayamānanda dārakaḥ anena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare'śoko nāmnā rājā bhaviṣyati| caturbhāgacakravartī dhārmiko dharmarājā| yo me śarīradhātūn vaistārikān kariṣyati| caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayiṣyati| bahujanahitāya pratipatsyate| iti| āha ca|



astaṃgate mayi bhaviṣyati saikarājā

yo'sau hyaśoka iti nāma viśālakīrtiḥ|

maddhātugarbhaparimaṇḍitajambuṣaṇḍam

etat kariṣyati narāmarapūjitaṃ nu||



ayamasya deyadharmo yat tathāgatasya pāṃśvañjaliḥ pātre prakṣiptaḥ|



yāvad bhagavatā teṣāṃ sarva āyuṣmata ānandāya dattāḥ| gomayena miśrayitvā yatra caṃkrame tathāgataścaṃkramyate tatra gomayakārṣī prayaccheti| yāvadāyuṣmatā'nandena teṣāṃ sagomayena miśrayitvā yatra caṃkramati bhagavān tatra gomayakārṣī dattā|



tena khalu punaḥ samayena rājagṛhe nagare bimbisāro rājā rājyaṃ kārayati| rājño bimbisārasya ajātaśatruḥ putraḥ| ajātaśatrorudāyī| udayibhadrasya muṇḍaḥ| muṇḍasya kākavarṇī| kākavarṇinaḥ sahalī| sahalinastulakuciḥ| tulakucermahāmaṇḍalaḥ| mahāmaṇḍalasya prasenajit| prasenajito nandaḥ| nandasya bindusāraḥ| pāṭaliputre nagare bindusāro nāma rājā rājyaṃ kārayati| bindusārasya rājñaḥ putro jātaḥ| tasya susīma iti nāmadheyaṃ kṛtaṃ|



tena ca samayena campāyāṃ nagaryāmanyatamo brāhmaṇaḥ| tasya duhitā jātā| abhirūpā darśanīyā prāsādikā janapadakalyāṇī| sā naimittikairvyākṛtā| asyā dārikāyā rājā bhartā bhaviṣyati| dve putraratne janayiṣyati| ekaścaturbhāgacakravartī bhaviṣyati| dvitīyaḥ pravrajitvā siddhavrato bhaviṣyati| śrutvā ca brāhmaṇasya romaharṣo jātaḥ| sampattikāmo lokaḥ|



sa tāṃ duhitaraṃ grahāya pāṭaliputraṃ gataḥ| tena sā sarvālaṅkārairvibhūṣayitvā rājño bindusārasya bhāryārthamanupradattā| iyaṃ hi devakanyādhanyā praśastā ceti|



yāvadrājñā bindusāreṇāntaḥpuraṃ praveśitā| antaḥpurikāṇāṃ buddhirutpannā| iyamabhirūpā prāsādikā janapadakalyāṇī| yadi rājā'nayā sārdhaṃ paricārayiṣyati asmākaṃ bhūyaścakṣuḥsaṃpreṣaṇamapi na kariṣyati| tābhiḥ sā nāpitakarma śikṣāpitā| sā rājñaḥ keśaśmaśru prasādhayati| yāvat suśikṣitā saṃvṛttā| yadārabhate rājñaḥ keśaśmaśru prasādhayituṃ tadā rājā śete| yāvadrājñā prītena vareṇa pravāritā| kiṃ tvaṃ varamicchasīti| tayā'bhihitaṃ| devena me saha samāgamaḥ syāt| rājāha| tvaṃ nāpinī ahaṃ rājā kṣatriyo mūrdhābhiṣiktaḥ| kathaṃ mayā sārdhaṃ samāgamo bhaviṣyati| sā kathayati| deva nāhaṃ nāpinī| api brāhmaṇasyāhaṃ duhitā| tena devasya patnyarthaṃ dattā| rājā kathayati| kena tvaṃ nāpitakarma śikṣāpitā| sā kathayati| antaḥpurikābhiḥ| rājā'ha| na bhūyastvayā nāpitakarma kartavyaṃ|



yāvadrājāgramahiṣī sthāpitā| tayā sārdhaṃ krīḍati ramate paricārayati| sā apannasattvā saṃvṛttā| yāvadaṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā| tasyāḥ putro jātaḥ|



tasya vistareṇa jātimahaṃ kṛtvā [pṛcchati] kiṃ kumārasyabhavatu nāma| sā kathayati| asya dārakasya jātasya aśokā'smi saṃvṛttā| tasyāśoka iti nāma kṛtam|



yāvad dvitīyaḥ putro jātaḥ| vigate śoke jātas tasya vītaśoka iti nāma kṛtaṃ|

aśoko duḥsparśagātraḥ| rājño bindusārasyānabhipretaḥ|



atha rājā bindusāraḥ kumāraṃ parīkṣitukāmaḥ piṅgalavatsājīvaṃ parivrājakamāmantrayate| upādhyāya kumārāṃstāvat parīkṣayāmaḥ| kaḥ śakyate mamātyayād rājyaṃ kārayituṃ| piṅgalavatsājīvaḥ parivrājakaḥ kathayati| tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgaccha, parīkṣayāmaḥ| yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgataḥ|



yāvadaśokaḥ kumāro mātrā cocyate| vatsa rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṃ gataḥ| tvamapi tatra gaccheti| aśokaḥ kathayati| rājño'hamanabhipreto darśanenāpi| kimahaṃ tatra gamiṣyāmi| sā kathayati| tathāpi gaccheti| aśoka uvāca| āhāraṃ preṣaya|



yāvadaśokaḥ pāṭaliputrannirgacchati| rādhaguptena cāgrāmātyaputreṇoktaḥ| aśoka kva gamiṣyasīti| aśokaḥ kathayati| rājādya suvarṇamaṇḍape udyāne kumārān parīkṣayati| tatra rājño mahallako hastināgastiṣṭhati| yāvadaśokastasmin mahallake'bhiruhya suvarṇamaṇḍapamudyānaṃ gatvā kumārāṇāṃ madhye'tra pṛthivyāṃ prastīrya niṣasāda|



yāvat kumārāṇāmāhāra upanāmitaḥ| aśokasyāpi mātrā śālyodanaṃ dadhisaṃmiśraṃ mṛdbhājane preṣitaṃ| tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako'bhihitaḥ| upādhyāya parīkṣasva kumārān| kaḥ śakyate mamātyayād rājyaṃ kartumiti| paśyati piṅgalavatsājīvaḥ parivrājakaḥ| cintayati ca| aśoko rājā bhaviṣyati| ayaṃ ca rājño nābhipretaḥ| yadi kathayiṣyāmi aśoko rājā bhaviṣyatīti, nāsti me jīvitaṃ| sa kathayati| devābhedena vyākariṣyāmi| rājā'ha| abhedena vyākuruṣva| āha| yasya yānaṃ śobhanaṃ sa rājā bhaviṣyati|



teṣāmekaikasya buddhirutpannā| mama yānaṃ śobhanamahaṃ rājā bhaviṣyāmi| aśokaścintayati| ahaṃ hastiskandhenāgato mama yānaṃ śobhanamahaṃ rājā bhaviṣyāmīti| rājā'ha| bhūyastāvad upādhyāya parīkṣasva| piṅgalavatsājīvaḥ parivrājakaḥ kathayati| deva yasyāsanamagraṃ sa rājā bhaviṣyati|



teṣāmekaikasya buddhirutpannā| mamāsanamagraṃ| aśokaścintayati| mama pṛthivī āsanamahaṃ rājā bhaviṣyāmi| evaṃ bhājanaṃ bhojanaṃ pānaṃ vistareṇa kumārāṇāṃ parīkṣya [pāṭaliputraṃ] praviṣṭaḥ|



yāvadaśoko mātrocyate| ko vyākṛto rājā bhaviṣyatīti| aśokaḥ kathayati| abhedena vyākṛtaṃ| yasya yānamagramāsanaṃ pānaṃ bhājanaṃ bhojanaṃ ceti sa rājā bhaviṣyatīti| yathā paśyāmi ahaṃ rājā bhaviṣyāmi| mama hastiskandhaṃ yānaṃ pṛthivī āsanaṃ mṛnmayaṃ bhājanaṃ śālyodanaṃ dadhivyañjanaṃ bhojanaṃ pānīyaṃ pānamiti|



tataḥ piṅgalavatsājīvaḥ parivrājako'śoko rājā bhaviṣyatīti tasya mātaramārabdha sevituṃ| yāvat tayocyate| upādhyāya kataraḥ kumāro rājño bindusārasyātyayād rājā bhaviṣyatīti| āha| aśokaḥ| tayocyate| kadācit tvāṃ rājā nirbandhena pṛccheta| gaccha tvaṃ pratyantaṃ samāśraya| yadā śrṛṇoṣi aśoko rājā saṃvṛttastadā'gantavyaṃ| yāvatsa prayanteṣu janapadeṣu saṃśritaḥ|



atha rājño bindusārasya takṣaśilā nāma nagaraṃ viruddhaṃ| tatra rājñā bindusāreṇa aśoko visarjitaḥ| gaccha kumāra takṣiśīlānagaraṃ| saṃnāhaya| caturaṅgabalakāyaṃ dattaṃ| yānaṃ praharaṇaṃ ca pratiṣiddhaṃ|



yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhṛtyairvijñaptaḥ| kumāra naivāsmākaṃ sainyapraharaṇaṃ kena vayaṃ kaṃ yodhayāmaḥ| tato'śokenābhihitaṃ|



yadi mama rājyavaipākyaṃ kuśalamasti sainyapraharaṇaṃ prādurbhavatu| evamukte kumāreṇa pṛthivyāmavakāśo datto devatābhiḥ sainyapraharaṇāni copanītāni| yāvat kumāraścaturaṅgeṇa balakāyena takṣaśilāṃ gataḥ|



śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṃ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ| pratyudgamya ca kathayanti| na vayaṃ kumārasya viruddhā nāpi rājño bindusārasya| api tu duṣṭāmātyā asmākaṃ paribhavaṃ kurvanti| mahatā ca satkāreṇa takṣaśilāṃ praveśitaḥ|



evaṃ vistareṇa aśokaḥ khaśarājyaṃ praveśitaḥ| tasya dvau mahānagnau saṃśritau| tena tau vṛttyā saṃvibhaktau| tasyāgrataḥ parvatān saṃchindantau saṃprasthitau| devatābhiścoktaṃ| aśokaścaturbhāgacakravartī bhaviṣyati| na kenacid virodhitavyamiti| vistareṇa yāvadāsamudrā pṛthivī ājñāpitā|



yāvat susīmaḥ kumāra udyānāt pāṭaliputraṃ praviśati| rājño bindusārasyāgrāmātyaḥ khalvāṭakaḥ pāṭaliputrānnirgacchati| tasya susīmena kumāreṇa krīḍābhiprāyatayā khaṭakā murdhni pātitā| yāvadamātyaścintayati| idānīṃ khaṭakāṃ nipātayati| yadā rājā bhaviṣyati tadā śasraṃ pātayiṣyati| tathā kariṣyāmi yathā rājaiva na bhaviṣyati| tena pañcāmātyaśatāni bhinnāni| aśokaścaturbhāgacakravartī nirdiṣṭaḥ| etaṃ rājye pratiṣṭhāpayiṣyāmaḥ| takṣaśilāśca punar virodhitāḥ|



yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ| na ca śakyate saṃnāmayituṃ| bindusāraśca rājā glānībhūtaḥ| tenābhihitaṃ| susīmaṃ kumāramānayata| rājye pratiṣṭhāpayiṣyāmīti| aśokaṃ takṣaśilāṃ praveśayata|



yāvadamātyairaśokaḥ kumāro haridrayā praliptaḥ| lākṣāṃ ca lohapātre kvāthayitvā kvathitena rasena lohapātrāṇi mrakṣayitvā chorayanti| aśokaḥ kumāro glānībhūta iti| yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṃvṛttastadā'mātyairaśokaḥ kumāraḥ sarvālaṅkārairbhūṣayitvā rājño bindusārasyopanītaḥ| imaṃ tāvad rājye pratiṣṭhāpaya| yadā susīma āgato bhaviṣyati tadā taṃ rājye pratiṣṭhāpayiṣyāmaḥ|



tato rājā ruṣitaḥ| aśokena cābhihitaṃ| yadi mama dharmeṇa rājyaṃ bhavati devatā mama paṭṭaṃ badhnantu| yāvad devatābhiḥ paṭṭo baddhaḥ| taṃ dṛṣṭvā bindusārasya rājña uṣṇaṃ śoṇitiaṃ mukhādāgataṃ| yāvat kālagataḥ|



yadā'śoko rājye pratiṣṭhitas tasyordhva yojanaṃ yakṣāḥ [ādeśaṃ] śrṛṇvanti| adho yojanaṃ nāgāḥ| tena rādhagupto'grāmātyaḥ sthāpitaḥ|



susīmenāpi śrutaṃ bindusāro rājā kālagato'śoko rājye pratiṣṭhitaḥ| iti śrutvā ca rūṣitamabhyāgataḥ| tvaritaṃ ca tasmād deśād āgataḥ|



aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ| dvitīye dvitīyastṛtīye rādhaguptaḥ pūrvadvāre svayameva rājā'śoko'vasthitaḥ|



rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ| tasyopari aśokasya ca pratimā nirmitā| paritaśca parikhāṃ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya [sā] pāṃśunākīrṇā| susīmaścābhihito yadi śakyase'śokaṃ ghātayituṃ rājeti|



sa yāvat pūrvadvāraṃ gataḥ| aśokena saha yotsyāmīti| aṅgārapūrṇāyāṃ parikhāyāṃ patitaḥ| tatraiva cānayena vyasanamāpannaḥ| yadā ca susīmaḥ praghātitas tasyāpi mahānagno bhadrāyudho nāmnā'nekasahasraparivāraḥ| sa bhagavacchāsane pravrajito'rhan saṃvṛttaḥ|



yadā'śoko rājye pratiṣṭhitaḥ sa tairamātyairavajñādṛśyate| tenāmātyānāṃ śāsanārthamabhihitaṃ| bhavantaḥ puṣpavṛkṣān phalavṛkṣāṃśca chittvā kaṇṭakavṛkṣān paripālayantu| amātyā āhuḥ| devena kutra dṛṣṭaṃ| api tu kaṇṭakavṛkṣān chittvā puṣpavṛkṣāḥ phalavṛṃkṣāśca paripālayitavyāḥ| tairyāvat trirapi rājña ājñā pratikalitā| tato rājñā ruṣitena asiṃ niṣkośaṃ kṛtvā pañcānāmamātyaśatānāṃ śirāṃsi chinnāni|



yāvad rājā'śoko'pareṇa samayenāntaḥ puraparivṛto vasantakāle samaye puṣpitaphaliteṣu pādapeṣu pūrvanagarasya udyānaṃ gataḥ| tatra ca paribhramatā'śokavṛkṣaḥ supuṣpito dṛṣṭaḥ| tato rājño mamā'yaṃ sahanāmā ityanunayo jātaḥ| sa ca rājā'śoko duḥsparśagātraḥ| tā yuvatayastaṃ necchanti spraṣṭuṃ| yāvad rājā śayitastasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca chinnāḥ|



yāvad rājñā pratibuddhena so'śokavṛkṣo dṛṣṭaḥ| puṣṭāśca tatrasthāḥ kena sa chinnaḥ| te kathayanti devāntaḥpurikābhiriti| śrutvā ca rājñā'marṣajātena pañcastrīśatāni kiṭikaiḥ saṃveṣṭaya dagdhāni|



tasyemāni aśubhāni ālokya caṇḍo rājā caṇḍā'śoka iti vyavasthāpitaḥ|



yāvad rādhaguptenāgrāmātyenābhihitaḥ| deva na sadṛśaṃ svayamevedṛśamakāryaṃ kartuṃ| api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyā ye devasya vadhyakaraṇīyaṃ śodhayiṣyanti| yāvadrājñā rājapuruṣāḥ pratyuktā vadhyaghātaṃ me mārgadhvamiti|



yāvat tatra nātidūre parvatapādamūle karvaṭakaṃ| tatra tantravāyaḥ prativasati| tasya putro jātaḥ| girika iti nāmadheyaṃ kṛtaṃ| caṇḍo duṣṭātmā mātaraṃ pitaraṃ ca paribhāṣate|



dārakadārikāśca tāḍayati| pipīlikān makṣikān mūṣikān matsyāṃśca jālena baḍiśena praghātayati| caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṃ kṛtaṃ|



yāvad rājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ| sa tairabhihitaḥ| śakyase rājño'śokasya vadhyakaraṇīyaṃ kartuṃ| sa āha| kṛtsnasya jambudvīpasya vadhyakaraṇīyaṃ sādhayiṣyāmīti|



yāvad rājño niveditaṃ| rājñā'bhihitamānīyatāmiti| sa ca rājapuruṣairabhihitaḥ| āgaccha rājā tvāmāhvayatīti| tenābhihitam| āgamayata| yāvadahaṃ mātāpitarāvavalokayāmīti| yāvan mātāpitarāvuvāca| amba, tātānujānīdhvaṃ yāsyāmyahaṃ rājño'śokasya vadhyakaraṇīyaṃ sādhayituṃ| tābhyāṃ ca sa nivāritaḥ| tena tau jīvitād vyaparopitau| evaṃ yāvad rājapuruṣairabhihitaḥ| kimarthaṃ cireṇābhyāgato'si| tena caitat prakaraṇaṃ vistareṇārocitaṃ|



sa tairyāvad rājño'śokasyopanāmitaḥ| tena rājño'bhihitaṃ| mamārthāya gṛhaṃ kārayasveti| yāvad rājñā gṛhaṃ kārāpitaṃ| paramadāruṇaṃ dvāramātraramaṇīyaṃ| tasya ramaṇīyakaṃ bandhanamiti saṃjñā vyavasthāpitā| sa āha| deva varaṃ me prayaccha| yastatra praviśet tasya na bhūyo nirgama iti| yāvad rājñā'bhihitam| evamastviti|



tataḥ sa caṇḍagirikaḥ kukkuṭārāmaṃ gataḥ| bhikṣuśca| bālapaṇḍitasūtraṃ paṭhati| sattvā narakeṣūpapannāḥ| yāvan narakapālā gṛhītvā'yomayyāṃ bhūmāvādīptāyāṃ saṃprajvalitāyām ekajvālībhūtāyām uttānakān pratiṣṭhāpya ayomayena viṣkambhaṇena mukhadvāraṃ viṣkambhya ayoguḍān ādīptān pradīptān saṃprajvalitān ekajvālībhūtān āsye prakṣipanti| ye teṣāṃ sattvānām oṣṭhāvapi dahanti jihvāmapi kaṇṭhamapi kaṇṭhanāḍamapi hṛdayamapi hṛdayasāmantamapi antrāṇi antraguṇānapi dagdhvā adhaḥ pragharanti| iyadduḥkhā hi bhikṣavo narakāḥ|



sattvā narakeṣūpapannāḥ| yāvan narakapālā gṛhītvā ayomayyāṃ bhūmāvādīptāyāṃ pradīptāyāṃ saṃprajvalitāyām ekajvālībhūtāyām uttānakān pratiṣṭhāpya ayomayena viṣkambhaṇena mūkhadvāraṃ viṣkambhya kvathitaṃ tāmram āsye prakṣipanti| yat teṣāṃ sattvānām oṣṭhau api dahanti jihvāmapi tālu api kaṇṭhamapi kaṇṭhanāḍamapi antrāṇi antraguṇānāpi dagdhvā adhaḥ pragharanti| iyadduḥkhā hi bhikṣavo narakāḥ|



santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā'yomayyāṃ bhūmāvādīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyām avāṅmukhān pratiṣṭhāpyāyomayena sūtreṇa ādīptena saṃprajvalitena ekajvālībhūtena āsphāṭya ayomayena kuṭhāreṇa ādīptena saṃpradīptena saṃprajvalitena ekajvālībhūtena takṣṇuvanti saṃtakṣṇuvanti saṃpratakṣṇuvanti aṣṭāṃśamapi ṣaḍaṃśamapi caturasramapi vṛttamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti| iyadduḥkhā hi bhikṣavo narakāḥ|



santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā ayomayyāṃ bhūmāvādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmavāṅmukhān pratiṣṭhāpyāyomayena sūtreṇādīptena pradīptena saṃprajvalitenaikajvālībhūtenāsphāṭyāyomayyāṃ bhūmyāmādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāṃ naikajvālībhūtāyāṃ takṣṇuvanti saṃtakṣṇuvanti saṃparitakṣṇuvanti aṣṭāṃśamapi ṣaḍaṃśamapi caturasramapi maṇḍalamapi unnatamapi anavatamapi śāntamapi viśāntamapi takṣṇuvanti| iyadduḥkhā hi bhikṣavo narakāḥ|



santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā'yomayyāṃ bhūmāvādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya pañcavidhabandhanakāraṇāṃ kārayanti| ubhayorhastayorāyasau kīlau krāmanti| ubhayoḥ pādayorāyasau kīlau krāmanti| madhye hṛdayasyāyasaṃ kīlaṃ krāmanti| suduḥkhā hi bhikṣavo narakāḥ|



evaṃ pañca vedanā iti so'pi (caṇḍagirikaḥ) kurute| tatsadṛśāśca kāraṇāḥ sattvānāmārabdhaḥ kārayituṃ [so'pi taccārake]|



yāvacchrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ| tasya sā patnī mahāsamudre prasūtā| dārako jātastasya samudra iti nāmadheyaṃ kṛtaṃ|



yāvat vistareṇa dvādaśabhirvaṣairmahāsamudrāduttīrṇaḥ| sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ| sārthavāhaḥ sa praghātitaḥ| sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ| sa janapadacārikāṃ caran pāṭaliputramanuprāptaḥ|



sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṃ piṇḍāya praviṣṭaḥ| so'nabhijñayā ca ramaṇīyakaṃ bhavanaṃ praviṣṭaḥ| tacca dvāramātraramaṇīyamabhyantaraṃ narakabhavanasadṛśaṃ pratibhayaṃ dṛṣṭvā ca punarnirgantukāmaścaṇḍagirikeṇāvalokitaḥ| gṛhītvā coktaḥ| iha te nidhanamupasaṃgantavyamiti| vistareṇa kāryaṃ|



tato bhikṣuḥ śokārto vāṣpakaṇṭhaḥ saṃvṛttaḥ| tenocyate| kimidaṃ bāladāraka iva rudasīti| sa bhikṣuḥ prāha|



na śarīravināśaṃ hi bhadra śocāmi sarvaśaḥ|

mokṣadharmāntarāyaṃ tu śocāmi bhṛśamātmanaḥ||

durlabhaṃ prāpya mānuṣyaṃ pravrajyāṃ ca sukhodayāṃ|

śākyasiṃhaṃ ca śāstāraṃ punastyakṣyāmi durmatiḥ||



tenocyate| dattavaro'haṃ nṛpatinā| dhīro bhava| nāsti te mokṣa iti| tataḥ sakaruṇairvacanaistaṃ bhikṣuḥ kramaṃ yācati sma| māsaṃ yāvat| saptarātramanujñātaḥ|



sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyamamatiḥ saṃvṛttaḥ|



atha saptame divase aśokasya rājño'ntaḥpurikā kumāreṇa saha saṃraktāṃ nirīkṣyamāṇāṃ saṃlapantīṃ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṃ cārakamanupreṣitau| tatra mūśalairayodroṇyāmasthyavaśeṣau kṛtau| tato bhikṣustau dṛṣṭvā saṃvignaḥ prāha|



aho kāruṇikaḥ śāstā samyagāha mahāmuniḥ|

phenapiṇḍopamaṃ rūpamasāramanavasthitaṃ||

kva tad vadanakāntitvaṃ gātraśobhā kva sā gātā|

dhigastvanyāyasaṃsāraṃ ramante yatra bāliśāḥ||

idamālambanaṃ prāptaṃ cārake vasatā mayā|

yadāśritya tariṣyāmi pāramadya bhavodadheḥ||

tena tāṃ rajanīṃ kṛtsnāṃ yujyatā buddhaśāsane|

sarvasaṃyojanaṃ chittvā prāptamarhattvamuttamaṃ||



tatastasmiṃn rajanikṣaye sa bhikṣuścaṇḍagirikeṇocyate| bhikṣo nirgatā rātrir udita ādityaḥ kāraṇākālastaveti| tato bhikṣurāha| dīrghāyurmamāpi nirgatā rātrir udita ādityaḥ parānugrahakāla iti| yatheṣṭaṃ vartatāmiti|



caṇḍagirikaḥ prāha| nāvagacchāmi vistīryatāṃ vacanametaditi| tato bhikṣurāha|



mamāpi hṛdayād ghorā nirgatā mohaśarvarī|

pañcāvaraṇasaṃcchannā kleśataskarasevitā||

udito jñānasūryaśca manonabhasi me śubhaḥ|

prabhayā yasya paśyāmi trailokyamiha tattvataḥ||

parānugrahakālo me śāsturvṛttānuvartinaḥ|

idaṃ śarīraṃ dīrghāyuryatheṣṭaṃ kriyatāmiti||



tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṃ sthālyāṃ nararudhiravasāmūtrapūrīṣasaṃkulāyāṃ mahālohyāṃ prakṣiptaḥ| prabhūtendhanaiścāgniḥ prajvālitaḥ| sa ca bahunāpīndhanakṣayeṇa na saṃtapyate| tataḥ punaḥ prajvālayituṃ ceṣṭate| yadā tasyāpi na prajvalati tato vicārya tāṃ lohīṃ paśyati| taṃ bhikṣuṃ padmasyopari paryaṅkeṇopaviṣṭaṃ dṛṣṭvā ca tato rājñe nivedayāmāsa| atha rājani samāgate prāṇisahasreṣu saṃnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇaḥ



ṛddhiṃ samutpādya sa tanmuhūrtaṃ lohyantarasthaḥ salilādragātraḥ|

nirīkṣamāṇasya janasya madhye nabhastalaṃ haṃsa ivotpapāta||

vicitrāṇi ca prātihāryāṇi darśayitumārabdhaḥ| vakṣyati hi|

ardhena gātreṇa vavarṣa toyamardhena jajvāla hutāśanaśca|

varṣañ jvalaṃścaiva rarāja yaḥ khe dīptauṣadhiprasravaṇeva śailaḥ||

tamudgataṃ vyomni niśāmya rājā kṛtāñjalirvismayaphullavaktraḥ|

udvīkṣamāṇas tamuvāca dhīraṃ kautuhalāt kiṃcidahaṃ vivakṣuḥ||

manuṣyatulyaṃ tava saumya rūpamṛddhiprabhāvastu narānatītya|

na niścayaṃ tena vibho vrajāmi ko nāma bhāvastava śuddhabhāva||

tat sāmprataṃ brūhi mamedamarthaṃ yathā prajānāmi tava prabhāvaṃ|

jñātvā ca te dharmaguṇaprabhāvān yathābalaṃ śiṣyavadācarema||



tato bhikṣuḥ pravacanaparigrāhako'yaṃ bhaviṣyati bhagavaddhātuṃ ca vistarīkariṣyati mahājanahitārthaṃ ca pratipatsyata iti matvā svaguṇamudbhāvayaṃstam uvāca|



ahaṃ mahākāruṇikasya rājan prahīṇasarvāsravabandhanasya|

buddhasya putro vadatāṃ varasya dharmānvayaḥ sarvabhaveṣvasaktaḥ||

dāntena dāntaḥ puruṣarṣabhena śāntiṃ gatenāpi śamaṃ praṇītaḥ|

muktena saṃsāramahābhayebhyo nirmokṣito'haṃ bhavabandhanebhyaḥ||



api ca mahārāja tvaṃ bhagavatā vyākṛtaḥ| varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati| caturbhāgacakravartī dharmarājo yo me śarīradhātūn vaistārikān kariṣyati| caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayiṣyati| idaṃ ca devena narakasadṛśaṃ sthānameva sthāpitaṃ yatra prāṇisahasrāṇi nipātyante| tadarhasi deva sarvasattvebhyo'bhayapradānaṃ dātuṃ bhagavataśca manorathaṃ paripūrayitum| āha ca|



tasmān narendra abhayaṃ prayaccha sattveṣu kāruṇyapurojaveṣu|

nāthasya saṃpūrya manorathaṃ ca vaistārikān dharmadharān kuruṣva||



atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasaṃpuṭastaṃ bhikṣuṃ kṣamayannuvāca|



daśabalasuta kṣantumarhasīmaṃ kukṛtamidaṃ ca tavādya deśayāmi|

śaraṇamṛṣimupaimi taṃ ca buddhaṃ gaṇavaramāryaniveditaṃ ca dharmaṃ||

api ca|

karomi caiṣa vyavasāyamadya tadgauravāt tatpravaṇaprasādāt|

gāṃ maṇḍayiṣyāmi jinendracaityairhaṃsāṃśuśaṅkhendubalākakalpaiḥ||



yāvat sa bhikṣustadaiva ṛddhyā prakrāntaḥ| atha rājā'rabdho niṣkrāmituṃ| tataścaṇḍagirikaḥ kṛtāñjalir uvāca| deva labdhavaro'haṃ naikasya vinirgama iti| rājā'ha| mā tāvan| māmapīcchasi ghātayituṃ|



sa uvāca| evameva|

rājā'ha| ko'smākaṃ prathamataraṃ praviṣṭaḥ|

caṇḍagirika uvāca| ahaṃ|

tato rājñā'bhihitaṃ| ko'treti|



yāvad vadhyaghātairgṛhītaḥ| gṛhitvā ca yantragṛhaṃ praveśitaḥ| praveśayitvā dagdhaḥ| tacca ramaṇīyakaṃ bandhanamapanītaṃ| sarvasattvebhyaścābhayapradānamanupradattaṃ||



tato rājā bhagavaccharīradhātuṃ vistariṣyāmīti caturaṅgeṇa balakāyena gatvā'jātaśatrupratiṣṭhāpitaṃ droṇastūpamutpāṭya śarīradhātuṃ gṛhītavān| yatra uddhāraṇaṃ ca vistareṇa kṛtvā dhātupratyaṃśaṃ dattvā stūpaṃ pratyasthāpayat| evaṃ dvitīyaṃ stūpaṃ vistareṇa| bhaktimato yāvat saptadroṇād grahāya stūpāṃśca pratiṣṭhāpya rāmagrāmaṃ gataḥ|



tato rājā nāgairnāgabhavanamavatāritaḥ| vijñaptaśca| vayamasya [śarīradhātoḥ] atraiva pūjāṃ kariṣyāma iti| yāvad rājñābhyanujñātaṃ|



tato nāgarājena punarapi nāgabhavanāduttāritaḥ| vakṣyati hi|

rāmagrāme'sti tvaṣṭamaṃ stūpamadya

nāgāstatkālaṃ bhaktimanto rarakṣuḥ|

dhātūnetasmān nopalebhe sa rājā

śraddhālū rājā yastvakṛtvā jagāma||



yāvad rājā caturaśītikaraṇḍasahasraṃ kārayitvā sauvarṇarūpyasphaṭikavaidūryamayāṇāṃ teṣu dhātavaḥ prakṣiptāḥ| evaṃ vistareṇa caturaśītikumbhasahasraṃ paṭṭasahasraṃ ca yakṣāṇāṃ haste dattvā visarjitam| āsamudrāyāṃ pṛthivyāṃ hinotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate tatra dharmarājikā pratiṣṭhāpayitavyā|



tasmin samaye takṣaśilāyāṃ ṣaṭtriṃśat koṭyaḥ| tairabhihitaṃ| ṣaṭtriṃśat karaṇḍakānanuprayaccheti| rājā cintayati| na yadi vaistārikā dhātavo bhaviṣyanti| upāyajño rājā| tenābhihitaṃ| pañcatriṃśat koṭyaḥ śodhayitavyāḥ| vistareṇa yāvad rājñā'bhihitaṃ| yatrādhikatarā bhavanti yatra ca nyūnatarā tatra na dātavyaṃ|



yāvad rājā kukkuṭārāmaṃ gatvā sthavirayaśasamabhigamya uvāca| ayaṃ me manorathaḥ| ekasmin divase ekasmin mūhūrte caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayeyamiti| sthavireṇābhihitam| evamastu| ahaṃ tasmin samaye pāṇinā sūryamaṇḍalaṃ praticchādayiṣyāmīti|



yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṃ praticchāditaṃ| ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ| vakṣyati ca|



tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo

dhātuṃ tasyarṣeḥ sa hyupādāya mauryaḥ|

cakre stūpānāṃ śāradābhraprabhāṇāṃ

loke sāśīti hyahni cātuḥsahasraṃ||



yāvacca rājñā'śokena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ dhārmiko dharmarājā saṃvṛttastasya dharmāśoka iti saṃjñā jātā| vakṣyati ca|



āryo mauryaśrīḥ sa prajānāṃ hitārthaṃ

kṛtsne stūpān yaḥ kārayāmāsa loke|

caṇḍāśokatvaṃ prāpya pūrvaṃ pṛthivyāṃ

dharmāśokatvaṃ karmaṇā tena lebhe||



pāṃśupradānāvadānaṃ ṣaḍviṃśatimaṃ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project